Skip to content

30. Panchendriyaarthavipratipatti – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

त्रिंशत्तमोऽध्याय: ।

अथातः पञ्चेन्द्रियार्थविप्रतिपत्तिमध्यायं [१] व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

 शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् |

तत्त्वरिष्टं समासेन, व्यासतस्तु निबोध मे ||३||

शृणोति विविधाञ् शब्दान् यो दिव्यानामभावतः |

समुद्रपुरमेघानामसम्पत्तौ च निःस्वनान् ||४||

तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् |

ग्राम्यारण्यस्वनांश्चापि विपरीताञ् शृणोति च ||५||

द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति |

न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् ||६||

यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत् |

सञ्जातशीतपिडको यश्च दाहेन पीड्यते ||७||

उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते |

प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ||८||

पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते |

वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ||९||

स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः

सुगन्धिर्वाऽति योऽकस्मात्तं ब्रुवन्ति गतायुषम् ||१०||

विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् |

उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ||११||

यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः |

यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते ||१२||

सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् |

गृह्णीते वाऽन्यथा गन्धं शान्ते दीपे च नीरुजः ||१३||

यो वा गन्धं न जानाति गतासुं तं विनिर्दिशेत्

द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा ||१४||

विपरीतेन गृह्णाति भावानन्यांश्च यो नरः

दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ||१५||

रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् |

अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् ||१६||

तडित्त्वतोऽसितान् यो वा निर्मले गगने घनान् |

विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् ||१७||

यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति |

धूमनीहारवासोभिरावृतामिव मेदिनीम् ||१८||

प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा |

भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ||१९||

न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् |

ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ||२०||

ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति |

पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्त्वजाम् ||२१||

श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् |

पिशाचोरगनागानां भूतानां विकृतामपि ||२२||

यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते |

आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् ||२३||

इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रियार्थविप्रतिपत्तिर्नामत्रिंशोऽध्यायः ||३०||   

Last updated on May 24th, 2021 at 07:18 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English