Skip to content

13. मधुमेहचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

त्रयोदशोऽध्यायः ।

अथातो मधुमेहचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम् |

योगेनानेन मतिमान् प्रमेहिणमुपाचरेत् ||३||

मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः |

जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ||४||

शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम् |

त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम् ||५||

ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ |

लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ||६||

तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति तत् |

त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ||७||

यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः |

तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ||८||

कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा |

तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् ||९||

गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते |

तद्भावितं सारगणैर्हृतदोषो दिनोदये ||१०||

पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम् |

जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत् ||११||

उपयुज्य तुलामेवं गिरिजादमृतोपमात् |

वपुर्वर्णबलोपेतो मधुमेहविवर्जितः ||१२||

जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः |

शतं शतं तुलायां तु सहस्रं दशतौलिके ||१३||

भल्लातकविधानेन परिहारविधिः स्मृतः |

मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् ||१४||

शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम् |

अपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् ||१५||

न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु |

शर्करां चिरसम्भूतां भिनत्ति च तथाऽश्मरीम् ||१६||

भावनालोडने चास्य कर्तव्ये भेषजैर्हितैः |

एवं च माक्षिकं धातुं तापीजममृतोपमम् ||१७||

मधुरं काञ्चनाभासमम्लं वा रजतप्रभम् |

पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान् ||१८||

तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् |

पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम् ||१९||

योगेनानेन मतिमान् साधयेदपि कुष्ठिनम् |

वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु ||२०||

वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः |

तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे ||२१||

मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च |

तिलवत् पीडयेद्द्रोण्यां स्रावयेद्वा कुसुम्भवत् ||२२||

तत्तैलं संहृतं भूयः पचेदातोयसम्क्षयात् |

अवतार्य करीषे च पक्षमात्रं निधापयेत् ||२३||

स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान् |

चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे ||२४||

मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम् |

तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्यते ||२५||

‘मज्जसार महावीर्य सर्वान् धातून् विशोधय |

शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः’ ||२६||

तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः |

अस्नेहलवणां सायं यवागूं शीतलां पिबेत् ||२७||

पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः |

पक्षं परिहरेच्चापि मुद्गयूषौदनाशनः ||२८||

पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते |

तदेव खदिरक्वाथे त्रिगुणे साधु साधितम् ||२९||

निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रितः |

तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् ||३०||

भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम् |

अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ||३१||

सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना |

पक्षिमांसरसाहारं करोति द्विशतायुषम् ||३२||

तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम् |

वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् ||३३||

शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया |

महावीर्यस्तुवरकः कुष्ठमेहापहः परः ||३४||

सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च |

पैल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ||३५||

इति सुश्रुतसंहितायां चिकित्सास्थाने मधुमेहचिकित्सितं नाम त्रयोदशोऽध्यायः ||१३||

Last updated on July 8th, 2021 at 09:21 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English