Skip to content

01. औपद्रविकाध्यायः – उत्तरा – सु”

सुश्रुतसंहिता ।

अथ  उत्तरतन्त्रम्‌ ।

प्रथमोऽध्यायः ।

अथात औपद्रविकमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अध्यायानां शते विंशे यदुक्तमसकृन्मया |

वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति ||३||

इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् |

निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ||४||

शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः |

ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ||५||

षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः |

उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ||६||

त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च |

युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ||७||

यत्रोक्ता विविधा अर्था रोगसाधनहेतवः |

महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ||८||

आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम् |

सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ||९||

विद्याद्द्वयङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम् |

द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् ||१०||

सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम् |

पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ||११||

आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे |

दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः ||१२||

नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते |

कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः ||१३||

मण्डलानि च सन्धींश्च पटलानि च लोचने |

यथाक्रमं विजानीयात् पञ्च षट् च षडेव च ||१४||

पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु |

अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् ||१५||

पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः |

शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः |

ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः ||१६||

द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि |

जायते तिमिरं येषु व्याधिः परमदारुणः ||१७||

तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम् |

मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ||१८||

पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते |

सिराणां कण्डराणां च मेदसः कालकस्य च ||१९||

गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः |

सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः ||२०||

जायन्ते नेत्रभागेषु रोगाः परमदारुणाः |

तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् ||२१||

गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः |

सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च ||२२||

विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा |

दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् ||२३||

तत्र सम्भवमासाद्य यथादोषं भिषग्जितम् |

विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा ||२४||

सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम् |

वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः ||२५||

उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च |

प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च ||२६||

शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च |

स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् |

बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ||२७||

वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश |

रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः ||२८||

तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः |

हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या ||२९||

यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः |

याप्योऽथ तन्मयः काचः साध्याः स्युःसान्यमारुताः ||३०||

शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः |

असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ||३१||

परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः |

अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ||३२||

दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति |

असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ||३३||

अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत् |

दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगण्श्च यः ||३४||

क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः |

श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ||३५||

रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम् |

शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ||३६||

मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च |

सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ||३७||

पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः |

एते साध्या विकारेषु रक्तजेषु भवन्ति हि ||३८||

पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी |

असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ||३९||

वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या |

प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ||४०||

पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी |

तथाऽर्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ||४१||

सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च |

अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ||४२||

सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ |

षट्सप्ततिर्विकाराणामेषा सङ्ग्रहकीर्तिता ||४३||

नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः |

शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||४४||

सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु |

बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ |

भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||४५||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः ||१||

Last updated on July 8th, 2021 at 11:09 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English