Skip to content

03. वर्त्मगतरोगविज्ञानीयाध्यायः – उत्तर – सु”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

तृतीयोऽध्यायः ।

अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः |

सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः ||३||

विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान् |

विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ||४||

उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा |

तथाऽर्शोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ||५||

बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः |

क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ||६||

प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत् |

अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ||७||

लगणो बिशनामा च पक्ष्मकोपस्तथैव च |

एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः ||८||

नामभिस्ते समुद्दिष्टालक्षणैस्तान् प्रचक्ष्महे |

अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ||९||

विज्ञेयोत्सङ्गिनी नाम तद्रूपपिडकाचिता |

कुम्भीकबीजप्रतिमाः पिडका यास्तु वर्त्मजाः ||१०||

आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः |

स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः |

पिडकाश्च रुजावत्यः पोथक्य इति सञ्ज्ञिताः ||११||

पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता |

पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा ||१२||

एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः |

सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ||१३||

दीर्घोऽङ्कुरः खरः स्तब्धो दारुणो वर्त्मसम्भवः |

व्याधिरेष समाख्यातः शुष्कार्श इति सञ्ज्ञितः ||१४||

दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा |

मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ||१५||

वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः |

सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत् ||१६||

कण्डूमताऽल्पतोदेन वर्त्मशोफेन यो नरः |

न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः ||१७||

मृदल्पवेदनं ताम्रं यद्वर्त्म सममेव च |

अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म तदादिशेत् ||१८||

क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा |

तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ||१९||

यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम् |

दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम् ||२०||

अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि |

कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते ||२१||

यस्य धौतानि धौतानि सम्बध्यन्ते पुनः पुनः |

वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ||२२||

विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते |

एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् ||२३||

वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् |

विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् ||२४||

निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः |

चालयत्यति वर्त्मानि निमेषः स गदो मतः ||२५||

छिन्नाश्छिन्ना विवर्धन्ते वर्त्मस्था मृदवोऽङ्कुराः |

दाहकण्डूरुजोपेतास्तेऽर्शः शोणितसम्भवाः ||२६||

अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः |

सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः ||२७||

शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम् |

बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम् ||२८||

दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च |

निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते ||२९||

उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते |

वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ||३०||

इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ||३||

Last updated on July 8th, 2021 at 11:11 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English