Skip to content

04. Mahateegarbhaavakraanti S`haareera – S`haareera – C”

चरकसंहिता

शारीरस्थानम्‌ ।

चतुर्थोऽध्याय: ।

       अथातो महतीं गर्भावक्रान्तिं शारीरं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       यतश्च गर्भ: संभवति, यस्मिंश्च गर्भसंज्ञा, यद्विकारश्च गर्भ:, यया चानुपूर्व्याऽभिनिर्वर्तते कुक्षौ, यश्चास्य वृद्धिहेतु:, यतश्चास्याजन्म भवति, यतश्च जायमान: कुक्षौ विनाशं प्राप्नोति, यतश्च कार्‌त्स्न्येनाविनश्यन्‌ विकृतिमापद्यते, तदनुव्याख्यास्याम: ॥३॥

       मातृत: पितृत आत्मत: सात्म्यतो रसत: सत्त्वत इत्येतेभ्यो भावेभ्य: समुदितेभ्यो गर्भ: संभवति । तस्य ये येऽवयवा यतो यत: संभवत: संभवन्ति तान्‌ विभज्य मातृजादीनवयवान्‌ पृथक्‌ पृथगुक्तमग्रे ॥४॥

       शुक्रशोणितजीवसंयोगे तु खलु कुक्षिगते गर्भसंज्ञा भवति ॥५॥

       गर्भस्तु खलवन्तरिक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूत: । एवमनया युक्तया पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधिष्ठानभूत:, स ह्यस्य षष्ठो धातुरुक्त: ॥६॥

       यया चानुपूर्व्याऽभिनिर्वर्तते कुक्षौ तां व्याख्यास्याम: –गते पुराणे रजसि नवे चावस्थिते शुद्धस्नातां स्त्रियमव्यापन्नयोनि- शोणितगर्भाशयामृतुमतीमाचक्ष्महे । तया सह तथाभूतया यदा पुमानव्यापन्नबीजो मिश्रीभावं गच्छति, तदा तस्य हर्षोदीरित: पर: शरीरधात्वात्मा शुक्रभूतोऽङ्गादङ्गात्‌ संभवति । स तथा हर्षभूतेनात्मनोदीरितश्चाधिष्ठितश्च बीजरूपो धातु: पुरुषशरीरादभिनिष्पत्त्योचितेन पथा गर्भाशयमनुप्रविश्यार्तवेनाभिसंसर्गमेति ॥७॥

       तत्र पूर्वं चेतनाधातु: सत्त्वकरणो गुणग्रहणाय प्रवर्तते, स हि हेतु: कारणं निमित्तमक्षरं कर्ता मन्ता वेदिता बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्मा विश्वरूप: पुरुष: प्रभवोऽव्ययो नित्यो गुणी ग्रहणं प्रधानमव्यक्तं जीवो ज्ञ: पुद्गलश्चेतनावान्‌ विभुर्भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति । स गुणोपादानकालेऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते, यथा-प्रलयात्यये सिसृक्षुर्भूतान्यक्षरभूत आत्मा सत्त्वोपादान: पूर्वतरमाकाशं सृजति, तत: क्रमेण व्यक्ततरगुणान्‌ धातून्‌ वाय्वादिकांश्चतुरः, तथा देहग्रहणेऽपि प्रवर्तमान: पूर्वतरमाकाशमेवोपादत्ते, तत: क्रमेण व्यक्ततरगुणान्‌ धातून्‌ वाय्वादिकांश्चतुर: । सर्वमपि तु खल्वेतद्गुणोपादानमणुना कालेन भवति ॥८॥

       स सर्वगुणवान्‌ गर्भत्वमापन्न: प्रथमे मासि संमूर्च्छित: सर्वधातुकलुषीकृत: खेटभूतो भवत्यव्यक्तविग्रह: सदसद्भूताङ्गावयव: ॥९॥

       द्वितीये मासि घनः संपद्यते पिण्ड: पेश्यर्बुदं वा । तत्र घनः पुरुष:, पेशी स्त्री, अर्बुदं नपुंसकम्‌ ॥१०॥

       तृतीये मासि सर्वेन्द्रियाणि सर्वाङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्ते ॥११॥

       तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान्‌ विभज्य पूर्वमुक्ता यथावत्‌ । महाभूतविकारप्रविभागेन त्विदानीमस्य तांश्चैवाङ्गावयवान्‌ कांश्चित्‌ पर्यायान्तरेणापराश्चांनुव्याख्यास्याम: । मातृजादयोऽप्यस्य महाभूतविकारा एव । तत्रास्याकाशात्मकं शब्द: श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च, वाय्वात्मकं स्पर्श: स्पर्शनं रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च शारीर्य:, अग्न्यात्मकं रूपं दर्शनं प्रकाश: पक्तिरौष्ण्यं च, अबात्मकं रसो रसनं शैत्यं मार्दवं स्नेह:, क्लेदश्च, पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैर्यं मूर्तिश्चेति ॥१२॥

       एवमयं लोकसंमित: पुरुष: । यावन्तो हि लोके मूर्तिमन्तो भावविशेषास्तावन्त: पुरुषे, यावन्त: पुरुषे तावन्तो लोके इति, बुधास्त्वेवं द्रष्टुमिच्छन्ति ॥१३॥

       एवमस्येन्द्रियाण्यङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्तेऽन्यत्र तेभ्यो भावेभ्यो येऽस्य जातस्योत्तरकालं जायन्ते, तद्यथा– दन्ता व्यञ्जनानि व्यक्तीभावस्तथायुक्तानि चापराणि । एषा प्रकृति:, विकृति: पुनरतोऽन्यथा । सन्ति खल्वस्मिन्‌ गर्भे केचिन्नित्या भावा:, सन्ति चानित्या: केचित्‌ । तस्य य एवाङ्गावयवा: सन्तिष्ठन्ते, त एव स्त्रीलिङ्गं पुरुषलिङ्गं नपुंसकलिङ्गं वा बिभ्रति । तत्र स्त्रीपुरुषयोर्ये वैशेषिका भावा: प्रधानसंश्रया गुणसंश्रयाश्च, तेषां यतो भूयस्त्वं ततोऽन्यतरभाव: । तद्यथा–क्लैब्यं भीरुत्वमवैशारद्यं मोहोऽनवस्थानमधोगुरुत्वमसहनं शैथिल्यं मार्दवं गर्भाशयबीजभागस्तथायुक्तानि चापराणि स्रीकराणि, अतो विपरीतानि पुरुषकराणि, उभयभागावयवा नपुंसककराणि भवन्ति ॥१४॥

       तस्य यत्कालमेवेन्द्रियाणि संतिष्ठन्ते, तत्कालमेव चेतसि वेदना निर्बन्धं प्राप्नोति, तस्मात्तदा प्रभृति गर्भ: स्पन्दते, प्रार्थयते च जन्मान्तरानुभूतं यत्‌ किंचित्‌, तद्‌द्वैहृदय्यमाचक्षते वृद्धा: । मातृजं चास्य हृदयं मातृहृदयेनाभिसंबद्धं भवति रसवाहिनीभि: संवाहिनीभि:, तस्मात्तयोस्ताभिर्भक्ति, संस्पन्दते । तच्चैव कारणमवेक्षमाणा न द्वैहृदय्यस्य विमानितं गर्भमिच्छन्ति कर्तुम्‌ । विमानने ह्यस्य दृश्यते विनाशो विकृतिर्वा । समानयोगक्षेमा हि तदा भवति गर्भेण केषुचिदर्थेषु माता । तस्मात्‌ प्रियहिताभ्यां गर्भिणीं विशेषेणोपचरन्ति कुशला: ॥१५॥

       तस्या गर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्याम: । उपचारसाधनं ह्यस्य ज्ञाने, ज्ञानं च लिङ्गत:, तस्मादिष्टो लिङ्गोपदेश: । तद्यथा–आर्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषश्छर्दिररोचकोऽम्लकामता च विशेषेण श्रद्धाप्रणयनमुच्चावचेषु भावेषु गुरुगात्रत्वं चक्षुषोर्ग्लानि: स्तनयो: स्तन्यमोष्ठयो: स्तनमण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथु: पादयोरीषल्लोमराज्युद्गमो योन्याश्चाटालत्वमिति गर्भे पर्यागते रूपाणि भवन्ति ॥१६॥

       सा यद्यदिच्छेत्तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्य: ॥१७॥

       गर्भोपघातकरास्त्विमे भावा भवन्ति:, तद्यथा–सर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टा: इमाश्चांन्यानुपदिशन्ति वृद्धा: — देवतारक्षोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयान्न मदकराणि मद्यान्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात्‌ सर्वेन्द्रियप्रतिकूलाश्चं भावान्‌ दूरत: परिवर्जयेत्‌, यच्चान्यदपि किञ्चित्‌ स्त्रियो विद्यु: ॥१८॥

       तीव्रायां तु खलु प्रार्थनायां काममहितमप्यस्यै हितेनोपहितं दद्यात्‌ प्रार्थनाविनयनार्थम्‌ । प्रार्थनासंधारणाद्धि वायु: प्रकुपितोऽन्त:शरीरमनुचरन्‌ गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्यात्‌ ॥१९॥

       चतुर्थे मासि स्थिरत्वमापद्यते गर्भ:, तस्मात्तदा गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण ॥२०॥

       पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्य:, तस्मात्तदा गर्भिणी कार्श्यमापद्यते विशेषेण ॥२१॥

      षष्ठे मासि गर्भस्य बलवर्णोपचयो भवत्यधिकमन्येभ्यो मासेभ्य:, तस्मात्तदा गर्भिणी बलवर्णहानिमापद्यते विशेषेण ॥२२॥

       सप्तमे मासि गर्भ: सर्वैर्भावैराप्याय्यते, तस्मात्तदा गर्भिणी सर्वाकारै: क्लान्ततमा भवति ॥२३॥

       अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता रसहारिणीभि: संवाहिनीभिर्मुहुर्मुहुरोज: परस्परत आददाते गर्भस्यासंपूर्णत्वात्‌ । तस्मात्तदा गर्भिणी मुहुर्मुहुर्मुदा युक्ता भवति मुहुर्मुहुश्च म्लाना, तथा गर्भ:, तस्मात्तदा गर्भस्य जन्म व्यापत्तिमद्भवत्योजसोऽनवस्थितत्वात्‌। तं चैवार्थमभिसमीक्ष्याष्टमं मासमगण्यमित्याचक्षते कुशला: ॥२४॥

       तस्मिन्नेकदिवसातिक्रान्तेऽपि नवमं मासमुपादाय प्रसवकालमित्याहुरादशमान्मासात्‌ । एतावान्‌ प्रसवकाल:, वैकारिकमत: परं कुक्षाववस्थानं गर्भस्य ॥२५॥

       एवमनयाऽऽनुपूर्व्याऽभिनिर्वर्तते कुक्षौ ॥२६॥

       मात्रादीनां खलु गर्भकराणां भावानां संपदस्तथा वृत्तस्य सौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात्‌ स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति ॥२७॥

       मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति ॥२८॥

       ये ह्यस्य कुक्षौ वृद्धिहेतुसमाख्याता भावास्तेषां विपर्ययादुदरे विनाशमापद्यते, अथवाऽप्यचिरजात: स्यात्‌ ॥२९॥

       यतस्तु कार्त्स्न्येनाविनश्यन् विकृतिमापद्यते, तदनुव्याख्यास्याम: –यदा स्त्रिया दोषप्रकोपणोक्तान्यासेवमानाया दोषा: प्रकुपिता: शरीरमुपसर्पन्त: शोणितगर्भाशयावुपपद्यन्ते, न च कार्‌त्स्न्ये शोणितगर्भाशयौ दूषयन्ति, तदेयं गर्भं लभते स्त्री, तदा तस्य गर्भस्य मातृजानामवयवानामन्यतमोऽवयवो विकृतिमापद्यत एकोऽथवाऽनेके, यस्य यस्य ह्यवयवस्य बीजे बीजभागे वा दोषा: प्रकोपमापद्यन्ते, तं तमवयवं विकृतिराविशति । यदा ह्यस्या: शोणिते गर्भाशयबीजभाग: प्रदोषमापद्यते, तदा वन्ध्यां जनयति, यदा पुनरस्या: शोणिते गर्भाशयबीजभागावयव: प्रदोषमापद्यते, तदा पूतिप्रजां जनयति, यदा त्वस्या: शोणिते गर्भाशयबीजभागावयव: स्त्रीकराणां च शरीरबीजभागानामेकदेश: प्रदोषमापद्यते, तदा स्त्र्याकृतिभूयिष्ठामस्त्रियं वार्तां नाम जनयति, तां स्त्रीव्यापदमाचक्षते ॥३०॥

       एवमेव पुरुषस्य यदा बीजे बीजभाग: प्रदोषमापद्यते, तदा वन्ध्यं जनयति, यदा पुनरस्य बीजे बीजभागावयव: प्रदोषमापद्यते, तदा पूतिप्रजं जनयति, यदा त्वस्य बीजे बीजभागावयव: पुरुषकराणां च शरीरबीजभागानामेकदेश: प्रदोषमापद्यते, तदा पुरुषाकृतिभूयिष्ठमपुरुषं तृणपुत्रिकं नाम जनयति, तां पुरुषव्यापदमाचक्षते ॥३१॥

       एतेन मातृजानां पितृजानां चावयवानां विकृतिव्याख्यानेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति ॥३२॥

       निर्विकार: परस्त्वात्मा सर्वभूतानां निर्विशेष:, सत्त्वशरीरयोस्तु विशेषाद्विशेषोपलब्धि: ॥३३॥

       तत्र त्रय: शरीरदोषा वातपित्तश्लेष्माण:, ते शरीरं दूषयन्ति, द्वौ पुन: सत्त्वदोषौ रजस्तमश्च, तौ सत्त्वं दूषयत: । ताभ्यां च सत्त्वशरीराभ्यां दुष्टाभ्यां विकृतिरुपजायते, नोपजायते चाप्रदुष्टाभ्याम्‌ ॥३४॥

       तत्र शरीरं योनिविशेषाच्चतुर्विधमुक्तमग्रे ॥३५॥

       त्रिविधं खलु सत्त्वं-शुद्धं, राजसं, तामसमिति । तत्र शुद्धमदोषमाख्यातं कल्याणांशत्वात्‌, राजसं सदोषमाख्यातं रोषांशत्वात्‌, तामसमपि सदोषमाख्यातं मोहांशत्वात्‌ । तेषां तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च। शरीरं ह्यपि सत्त्वमनुविधीयते, सत्त्वं च शरीरम्‌ । तस्मात्‌ कतिचित्सत्त्वभेदाननूकाभिनिर्देशेन निदर्शनार्थमनुव्याख्यास्याम: ॥३६॥

       तद्यथा–शुचिं सत्याभिसन्धं जितात्मनं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनसंपन्नं स्मृतिमन्तं कामक्रोधलोभमानमोहेर्ष्याहर्षामर्षापेतं समं सर्वभूतेषु ब्राह्मं विद्यात्‌ ॥(१)॥

       इज्याध्ययनव्रतहोमब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषमोहलोभरोषं प्रतिभावचनविज्ञानोपधारणशक्तिसंपन्नमार्षं विद्यात्‌ ॥(२)॥

       ऐश्वर्यवन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमक्लिष्टकर्माणं दीर्घदर्शिनं धर्मार्थकामाभिरतमैन्द्रं विद्यात्‌ ॥(३)॥

       लेखास्थवृत्तं प्राप्तकारिणमसंप्रहायमुत्थानवन्तं स्मृतिमन्तमैश्वर्यलम्भिनं व्यपगतरागेर्ष्याद्वेषमोहं याम्यं विद्यात्‌ ॥(४)॥

       शूरं धीरं शुचिमशुचिद्वेषिणं यज्वानमम्भोविहाररतिमक्लिष्टकर्माणं स्थानकोपप्रसादं वारुणं विद्यात्‌ ॥(५)॥

       स्थानमानोपभोगपरिवारसंपन्नं धर्मार्थकामनित्यं शुचिं सुखविहारं व्यक्तकोपप्रसादं कौबेरं विद्यात्‌ ॥(६)॥

       प्रियनृत्यगीतवादित्रोल्लापकश्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयकं गान्धर्वं विद्यात्‌ ॥(७)॥

       इत्येवं शुद्धस्य सत्त्वस्य सप्तविधं भेदांशं विद्यात्‌ कल्याणांशत्वात्‌, तत्संयोगात्तु ब्राह्ममत्यन्तशुद्धं व्यवस्येत्‌ ॥३७॥

       शूरं चण्डमसूयकमैश्वर्यवन्तमौपधिकं रौद्रमननुक्रोशमात्मपूजकमासुरं विद्यात्‌ ॥(१)॥

       अमर्षिणमनुबन्धकोपं छिद्रप्रहारिणं क्रूरमाहारातिमात्ररुचिमामिषप्रियतमं स्वप्नायासबहुलमीर्ष्युं राक्षसं विद्यात्‌ ॥(२)॥

       महाशनं स्त्रैणं स्त्रीरहस्काममशुचिं शुचिद्वेषिणं भीरुं भीषयितारं विकृतविहाराहारशीलं पैशाचं विद्यात्‌ ॥(३)॥

       क्रुद्धशूरमक्रुद्धभीरुं तीक्ष्णमायासबहुलं संत्रस्तगोचरमाहारविहारपरं सार्पं विद्यात्‌ ॥(४)॥

       आहारकाममतिदु:खशीलाचारोपचारमसूयकमसंविभागिनमतिलोलुपमकर्मशीलं प्रैतं विद्यात्‌ (५)

       अनुषक्तकाममजस्रमाहारविहारपरमनवस्थितममर्षणमसंचयं शाकुनं विद्यात्‌ ॥(६)॥

       इत्येवं खलु राजसस्य सत्त्वस्य षड्‌विधं भेदांशं विद्यात्‌, रोषांशत्वात्‌ ॥३८॥

       निराकरिष्णुममेधसं जुगुप्सिताचाराहारं मैथुनपरं स्वप्नशीलं पाशवं विद्यात्‌ ॥(१)॥

       भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात्‌ ॥(२)॥

       अलसं केवलमभिनिविष्टमाहारे सर्वबुद्ध्यङ्गहीनं वानस्पत्यं विद्यात्‌ ॥(३)॥

       इत्येवं तामसस्य सत्त्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात्‌ ॥३९॥

       इत्यपरिसंख्येयभेदानां त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यात:, शुद्धस्य सत्त्वस्य सप्तविधो ब्रह्मर्षिशक्रयमवरुण- कुबेरगन्धर्वसत्त्वानुकारेण, राजसस्य षड्‌विधो दैत्यपिशाचराक्षससर्पप्रेतशकुनिसत्त्वानुकारेण, तामसस्य त्रिविध: पशुमत्स्यवनस्पतिसत्त्वानुकारेण, कथं च यथासत्त्वमुपचार: स्यादिति ॥४०॥

       केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति गर्भावक्रान्तिसंप्रयुक्त:, तस्य चार्थस्य विज्ञाने सामर्थ्यं गर्भकराणां च भावानामनुसमाधि:, विघातश्च विघातकराणां भावानामिति ॥४१॥

       तत्र श्लोका:–

       निमित्तमात्मा प्रकृतिर्वृद्धि: कुक्षौ क्रमेण च ।

       वृद्धिहेतुश्च गर्भस्य पञ्चार्था: शुभसंज्ञिता: ॥४२॥

       अजन्मनि च यो हेतुर्विनाशे विकृतावपि ।

       इमांस्त्रीनशुभान्‌ भावानाहुर्गर्भविघातकान्‌ ॥४३॥

       शुभाशुभसमाख्यातानष्टौ भावानिमान्‌ भिषक्‌ ।

       सर्वथा वेद य: सर्वान्‌ स राज्ञ: कर्तुमर्हति ॥४४॥

       अवाप्त्युपायान्‌ गर्भस्य स एवं ज्ञातुमर्हति ।

       ये च गर्भविघातोक्ता भावास्ताश्चांप्युदारधी: ॥४५॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्याय: ॥४॥

Last updated on June 10th, 2021 at 10:54 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English