Skip to content

54. कृमिरोगप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

चतुःपञ्चाशत्तमोऽध्यायः ।

अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः |
अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः ||३||

माषपिष्टान्नविदलबिसशालूकसेरुकैः |
पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः ||४||

पललानूपपिशितपिण्याकपृथुकादिभिः |
स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तं च कुप्यति ||५||

कृमीन् बहुविधाकारान् करोति विविधाश्रयान् |
आमपक्वाशये तेषां कफविड्जन्मनां पुनः |
धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ||६||

विंशतेः कृमिजातीनां त्रिविधः सम्भवः स्मृतः |
पुरीषकफरक्तानि, तासां वक्ष्यामि विस्तरम् ||७||

अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा |
चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ||८||

श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च |
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ||९||

शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसङ्क्षयाः |
प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः ||१०||

रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः |
शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ||११||

दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा |
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः ||१२||

रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः |
रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा ||१३||

मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा |
शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते ||१४||

केशरोमनखादाश्च दन्तादाः किक्किशास्तथा |
कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसम्भवाः ||१५||

ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा |
रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते ||१६||

माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः |
मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः ||१७||

विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि |
ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः ||१८||

भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् |
दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः ||१९||

केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत् |
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् ||२०||

सुरसादिविपक्वेन सर्पिषा वान्तमादितः |
विरेचयेत्तीक्ष्णतरैर्योगै रास्थापयेच्च तम् ||२१||

यवकोलकुलत्थानां सुरसादेर्गणस्य च |
विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च ||२२||

प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना |
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः ||२३||

स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना |
ततः शिरीषकिणिहीरसं क्षौद्रयुतं पिबेत् ||२४||

केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः |
पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना ||२५||

पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् |
पत्तूरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् ||२६||

लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम् |
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः ||२७||

खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु |
सुरसादिगणे पक्वं तैलं वा पानमिष्यते ||२८||

विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत् |
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा ||२९||

श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम् |
विडङ्गानां कषायेण त्रैफलेन तथैव च ||३०||

क्षौद्रेण लीढ्वाऽनुपिबेद्रसमामलकोद्भवम् |
अक्षाभयारसं वाऽपि विधिरेषोऽयसामपि ||३१||

पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह |
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ||३२||

सप्तरात्रं पिबेद्धृष्टं त्रपु वा दधिमस्तुना |
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक् ||३३||

शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान् |
विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ||३४||

शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति |
निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत् ||३५||

अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक् |
सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके ||३६||

इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु |
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ||३७||

रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते |
सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् ||३८||

प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत् |
कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम् ||३९||

क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति |
समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ||४०||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम (षोडशोऽध्यायः, आदितः) चतुःपञ्चाशत्तमोऽध्यायः ||५४||

Last updated on July 9th, 2021 at 05:29 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English