Skip to content

02. Pushpitaka Indriya – Indriya – C”

चरकसंहिता

इन्द्रियस्थानम्‌ ।

द्वितीयोऽध्याय: ।

       अथात: पुष्पितकमिन्द्रियं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       पुष्पं यथा पूर्वरूपं फलस्येह भविष्यत: ।

       तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यत: ॥३॥

       अप्येवं तु भवेत्‌ पुष्पं फलेनाननुबन्धि यत्‌ ।

       फलं चापि भवेत्‌ किञ्चिद्यस्य पुष्पं न पूर्वजम्‌ ॥४॥

       न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते ।

       मरणं चापि तन्नास्ति यन्नारिष्टपुर:सरम्‌ ॥५॥

       मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता ।

       अरिष्टं वाऽप्यसंबुद्धमेतत्‌ प्रज्ञापराधजम्‌ ॥६॥

       ज्ञानसंबोधनार्थं तु लिङ्गैर्मरणपूर्वजै: ।

       पुष्पितानुपदेक्ष्यामो नरान्‌ बहुविधैर्बहून्‌ ॥७॥

       नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम्‌ ।

       पुष्पितस्य वनस्येव नानाद्रुमलतावत: ॥८॥

       तमाहु: पुष्पितं धीरा नरं मरणलक्षणै: ।

       स ना संवत्सराद्देहं जहातीति विनिश्चय: ॥९॥

       एवमेकैकश: पुष्पैर्यस्य गन्ध: समो भवेत्‌ ।

       इष्टैर्वा यदि वाऽनिष्टै: स च पुष्पित उच्यते ॥१०॥     

       समासेनाशुभान्‌ गन्धानेकत्वेनाथवा पुन: ।

       आजिघ्रेद्यस्य गात्रेषु तं विद्यात्‌ पुष्पितं भिषक्‌ ॥११॥

       आप्लुतानाप्लुते काये यस्य गन्धा: शुभाशुभा: ।

       व्यत्यासेनानिमित्ता: स्यु: स च पुष्पित उच्यते ॥१२॥

       तद्यथा-चन्दनं कुष्ठं तगरागुरुणी मधु ।

       माल्यं मूत्रपुरीषे च मृतानि कुणपानि च ॥१३॥

       ये चान्ये विविधात्मानो गन्धा विविधयोनय: ।

       तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गता: ॥१४॥

       इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम्‌ ।

       वक्ष्यामो यदभिज्ञाय भिषङ्‌मरणमादिशेत्‌ ॥१५॥

       वियोनिर्विदुरो गन्धो यस्य गात्रेषु जायते ।

       इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम्‌ ॥१६॥

       एतावद्गन्धविज्ञानं, रसज्ञानमत: परम्‌ ।

       आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम्‌ ॥१७॥

       यो रस: प्रकृतिस्थानां नराणां देहसंभव: ।

       स एषां चरमे काले विकारं भजते द्वयम्‌ ॥१८॥

       कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते ।

       स्वादुत्वमपरश्चापि विपुलं भजते रस: ॥१९॥

       तमनेनानुमानेन विद्याद्विकृतिमागतम्‌ ।

       मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात्‌ ॥२०॥

       मक्षिकाश्चैव यूकाश्च दंशाश्च मशकै: सह ।

       विरसादपसर्पन्ति जन्तो: कायान्मुमूर्षत: ॥२१॥

       अत्यर्थरसिकं कायं कालपक्वस्य मक्षिका: ।

       अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वश: ॥२२॥

       तत्र श्लोक:–

       सामान्येन मयोक्तानि लिङ्गानि रसगन्धयो: ।

       पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत्‌ ॥२३॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते

       इन्द्रियस्थाने पुष्पितकमिन्द्रियं नाम

       द्वितीयोऽध्याय: ॥२॥

Last updated on June 11th, 2021 at 07:21 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English