Skip to content

06. Tasyaas`hiteeya – Sootra – C”

षष्ठोऽध्यायः

अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते ।

यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्‌ ॥३॥

इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्‌ ।

तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन्‌

ग्रीष्मान्तान्‌ व्यवस्येत्‌, वर्षादीन्‌ पुनर्हेमन्तान्तान्‌

दक्षिणायनं विसर्गं च ॥४॥

विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने;

सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्या-

ययति शश्वत, अतो विसर्गः सौम्यः। आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते ॥५॥

तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररुक्षाश्चो-

पशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथा क्रमं रौक्ष्यमुत्पा-

दयन्तो रूक्षान्‌ रसांस्तिक्तकषायकटुकाश्चांभिवर्धयन्तो

नृणां दौर्बल्यमावहन्ति ॥६॥

वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवात-

वर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्र-

शान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवण-

मधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति ॥७॥

आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्‌ ।

मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्‌ ॥८॥

शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली ।

पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः ॥९॥

स यदा नेन्धनं युक्तं लभते देहजं तदा ।

रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति ॥१०॥

तस्मात्तुषारसमये स्निग्धाम्ललवणान्‌ रसान्‌ ।

औदकानूपमांसानां मेद्यानामुपयोजयेत्‌ ॥११॥

बिलेशयानां मांसानि प्रसहानां भृतानि च ।

भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः ॥१२॥

गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्‌ ।

हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते॥१३॥

अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्‌ ।

भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा ॥१४॥

शीतेषु संवृतं सेव्यं यानं शयनमासनम्‌ ।

प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्‌ ॥१५॥

गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा ।

शयने प्रमदां पीनां विशालोपचितस्तनीम्‌ ॥१६॥

आलिङ्ग्यागुरूदिग्धाङ्गीं सुप्यात्‌ समदमन्मथः ।

प्रकामं च निषेवेत मैथुनं शिशिरागमे ॥१७॥

वर्जयेदन्नपानानि वातलानि लघूनि च ।

प्रवातं प्रमिताहारमुदमन्थं हिमागमे ॥१८॥

हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्‌ ।

रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्‌ ॥१९॥

तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते ।

निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्‌ ॥२०॥

कटुतिक्तकषायाणि वातलानि लघूनि च ।

वर्जयेदन्नपानानि शिशिरे शीतलानि च ॥२१॥

वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः ।

कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्‌ ॥२२॥

तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्‌ ।

गुर्वम्लस्निग्धमधुरं दिवास्वप्नं  च वर्जयेत्‌ ॥२३॥

व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्‌ ।

सुखाम्बुना शौचविधिं शीलयेत्‌ कुसुमागमे ॥२४॥

चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः ।

शारभं शाशमैणेयं मांसं लावकपिञ्जलम्‌ ॥२५॥

भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा ।

वसन्तेऽनुभवेत्‌ स्त्रीणां काननानां च यौवनम्‌ ॥२६॥

मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः ।

स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्‌ ॥२७॥

शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः ।

घृतं पयः सशाल्यन्नं भजन्‌ ग्रीष्मे न सीदति ॥२८॥

मद्यमल्पं न वा पेयमथवा सुबहूदकम्‌ ।

लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत्‌ ॥२९॥

दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले ।

भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके ॥३०॥

व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः ।

सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥३१॥

काननानि च शीतानि जलानि कुसुमानि च ।

ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥३२॥

आदानदुर्बले देहे पक्ता भवति दुर्बलः ।

स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः ॥३३॥

भूबाष्पान्मेघनिस्यन्दात्‌ पाकादम्लाज्जलस्य च ।

वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः ॥३४॥

तस्मात्‌ साधारणः सर्वो विधिर्वर्षासु शस्यते ।

उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्‌ ॥३५॥

व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्‌ ।

पानभोजनसंस्कारान्‌ प्रायः क्षौद्रान्वितान्‌ भजेत्‌ ॥३६॥

व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि ।

विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये ॥३७॥

अग्निसंरक्षणवता यवगोधूमशालयः ।

पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः ॥३८॥

पिबेत्‌ क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा ।

माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा ॥३९॥

प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्‌ ।

लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्‌ ॥४०॥

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः ।

तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति ॥४१॥

तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्‌ ।

पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङि्‌क्षतैः ॥४२॥

लावान्‌ कपिञ्जलानेणानुरभ्राञ्छरभान्‌ शशान्‌ ।

शालीन्‌ सयवगोधूमान्‌ सेव्यानाहुर्घनात्यये ॥४३॥  

तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्‌ ।

धाराधरात्यये कार्यमातपस्य च वर्जनम्‌ ॥४४॥

वसां तैलमवश्यायमौदकानूपमामिषम्‌ ।

क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्‌ ॥४५॥

दिवा सूर्यांशुसंतप्तं निशि तन्द्रांशुशीतलम्‌ ।

कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम्‌ ॥४६॥

हंसोदकमिति ख्यातं शारदं विमलं शुचि ।

स्नानपानावगाहेषु हितमम्बु यथाऽमृतम्‌ ॥४७॥

शारदानि च माल्यानि वासांसि विमलानि च ।

शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः ॥४८॥

इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्‌ ।

उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते ॥४९॥

देशानामामयानां च विपरीतगुणं गुणैः ।

सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च ॥५०॥

तत्र श्लोकः-

ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किंचन ।

तस्याशितीये निर्दिष्टं हेतुमत्‌ सात्म्यमेव च ॥५१॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने

तस्याशितीयो नाम षष्ठोऽध्यायः ॥६॥

Last updated on May 27th, 2021 at 11:09 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English