Skip to content

08. Chaturangula Kalpa – Kalpa – C

चरकसंहिता

कल्पस्थानम्‌ ।

अष्टमोऽध्याय: ।

       अथातश्चतुरङ्गुलकल्पं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       आरग्वधो राजवृक्ष: शम्पाकश्चतुरङ्गुल: ।

       प्रग्रह: कृतमालश्च कर्णिकारोऽवघातक: ॥३॥

       ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु ।

       राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतल: ॥४॥

       बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे ।

       योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुल: ॥५॥

       फलकाले फलं तस्य ग्राह्यं परिणतं च यत्‌ ।

       तेषां गुणवतां भारं सिकतासु निधापयेत्‌ ॥६॥

       सप्तरात्रात्‌ समुद्धृत्य शोषयेदातपे भिषक्‌ ।

       ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्‌ ॥७॥

       द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते ।

       चतुर्वर्षमुखे बाले यावद्‌द्वादशवार्षिके ॥८॥

       चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाऽथवाऽञ्जलिम्‌ ।

       सुरामण्डेन संयुक्तमथवा कोलसीधुना ॥९॥

       दधिमण्डेन वा युक्तं रसेनामलकस्य वा ।

       कृत्वा शीतकषायं तं पिबेत्‌ सौवीरकेण वा ॥१०॥

       त्रिवृतो वा कषायेण मज्ज्ञ: कल्कं तथा पिबेत्‌ ।

       तथा बिल्वकषायेण लवणक्षौद्रसंयुतम्‌ ॥११॥

       कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम्‌ ।

       साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम्‌ ॥१२॥

       चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम्‌ ।

       मज्ज्ञ: कल्केन धात्रीणां रसे तत्साधितं पिबेत्‌ ॥१३॥

       तदेव दशमूलस्य कुलत्थानां यवस्य च ।

       कषाये साधितं सर्पि: कल्कै: श्यामादिभि: पिबेत्‌ ॥१४॥

       दन्तीक्वाथेऽञ्जलिं मज्ज्ञ: शम्पाकस्य गुडस्य च ।

       दत्त्वा मासार्धमासस्थमरिष्टं पाययेत च ॥१५॥

       यस्य यत्‌ पानमन्नं च हृद्यं स्वाद्वथ वा कटु ।

       लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम्‌ ॥१६॥

       तत्र श्लोका:–

       द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे ।

       सौवीरके कषाये च त्रिवृतो बिल्वकस्य च ॥१७॥

       लेहेऽरिष्टे घृते द्वे च योगा द्वादश कीर्तिता: ।

       चतुरङ्गुलकल्पेऽस्मिन्‌ सुकुमारा: सुखोदया: ॥१८॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते

       कल्पस्थाने चतुरङ्गुलकल्पो

       नामाष्टमोऽध्याय: ॥८॥

Last updated on July 2nd, 2021 at 09:51 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English