Skip to content

02. Jeemootaka Kalpa – Kalpa – C

चरकसंहिता

कल्पस्थानम्‌ ।

द्वितीयोऽध्याय: ।

       अथातो जीमूतककल्पं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       कल्पं जीमूतकस्येमं फलपुष्पाश्रयं शृणु ।

       गरागरी च वेणी च तथा स्याद्देवताडक: ॥३॥

       जीमूतकं त्रिदोषघ्नं  यथास्वौषधकल्पितम्‌ ।

       प्रयोक्तव्यं ज्वरश्वासहिक्काद्येष्वामयेषु च ॥४॥

       यथोक्तगुणयुक्तानां देशजानां यथाविधि ।

       पय: पुष्पेऽस्य, निर्वृत्ते फले पेया पयस्कृता ॥५॥

       लोमशे क्षीरसंतानं, दध्युत्तरमलोमशे ।

       शृते पयसि दध्यम्लं जातं हरितपाण्डुके ॥६॥

       जीर्णानां च सुशुष्काणां न्यस्तानां भाजने शुचौ ।

       चूर्णस्य पयसा शुक्तिं वातपित्तार्दित: पिबेत्‌ ॥७॥

       आसुत्य च सुरामण्डे मृदित्वा प्रस्रुतं पिबेत्‌ ।

       कफजेऽरोचके कासे पाण्डुरोगे सयक्ष्मणि ॥८॥

       द्वे चापोथ्याथवा त्रीणि गुडूच्या मधुकस्य वा ।

       कोविदारादिकानां वा निम्बस्य कुटजस्य वा ॥९॥

       कषायेष्वासुतं पूत्वा तेनैव विधिना पिबेत्‌ ।

       अथवाऽऽरग्वधादीनां सप्तानां पूर्ववत्‌ पिबेत्‌ ॥१०॥

       एकैकस्य कषायेण पित्तश्लेष्मज्वरार्दित: ।

       मात्रा: स्यु: फलवच्चाष्टौ कोलमात्रास्तु ता मता: ॥११॥

       जीवकर्षभकेक्षूणां शतावर्या रसेन वा ।

       पित्तश्लेष्मज्वरे दद्याद्वातपित्तज्वरेऽथवा ॥१२॥

       तथा जीमूतकक्षीरात्‌ समुत्पन्नं पचेद्घृतम्‌ ।

       फलादीनां कषायेण श्रेष्ठं तद्वमनं मतम्‌ ॥१३॥

       तत्र श्लोकौ–

       षट्‌ क्षीरे मदिरामण्डे एको द्वादश चापरे ।     

       सप्त चारग्वधादीनां कषायेऽष्टौ च वर्तिषु ॥१४॥

       जीवकादिषु चत्वारो घृतं चैकं प्रकीर्तितम्‌ ।

       कल्पे जीमूतकानां च योगास्त्रिंशन्नवाधिका: ॥१५॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते

       दृढबलसंपूरिते कल्पस्थाने जीमूतककल्पो

नाम द्वितीयोऽध्याय: ॥२॥

Last updated on July 2nd, 2021 at 06:53 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English