Skip to content

12. Dantee Dravantee Kalpa – Kalpa – C

चरकसंहिता

कल्पस्थानम्‌ ।

द्वादशोऽध्याय: ।

       अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलक: ।

       द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया ॥३॥

       (तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरी ।

       प्रत्यक्‌श्रेणी सुतश्रेणी दन्ती र(च)ण्डा च कीर्तिता ॥)

       तयोर्मूलानि संगृह्य स्थिराणि बहलानि च ।

       हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान्‌ ॥४॥

       पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे ।

       शोषयेदातपेऽग्न्यर्कौ हतो ह्येषां विकाशिताम्‌ ॥५॥

       तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च ।

       विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च ॥६॥

       दधितक्रसुरामण्डै: पिण्डमक्षसमं तयो: ।

       प्रियालकोलबदरपीलुशीधुभिरेव च ॥७॥

       पिबेुद्गुल्मोदरी दोषैरभिखिन्नश्च यो नर: ।

       गोमृगाजरसै: पाण्डु: कृमिकोष्ठी भगन्दरी ॥८॥

       तयो: कल्के कषाये च दशमूलरसायुते ।

       कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम्‌ ॥९॥

       तैलं मेहे च गुल्मे च सोदावर्ते कफानिले ।

       चतु:स्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु  ॥१०॥

       रसे दन्त्यजशृङ्ग्योश्च गुडक्षौद्रघृतान्वित: ।

       लेह: सिद्धो विरेकार्थे दाहसंतापमेहनुत्‌ ॥११॥

       वाततर्षे ज्वरे पैत्ते स्यात्‌ स एवाजगन्धया ।

       दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे ॥१२॥

       त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च ।

       तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत्‌ ॥१३॥

       कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागश: ।

       तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते ॥१४॥

       रसे च दशमूलस्य तथा बैभीतके रसे ।

       हरीतकीरसे चैव लेहानेवं पचेत्‌ पृथक्‌ ॥१५॥

       तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम्‌ ।

       असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम्‌ ॥१६॥

       पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा ।

       स्वेदयित्वा तत: खादेत्‌ सुखं तेन विरिच्यते ॥१७॥

       मूलं दन्तीद्रवन्त्योश्च सह: मुद्गैर्विपाचयेत्‌ ।

       लाववर्तीरकाद्यैश्च ते रसा: स्युर्विरेचने ॥१८॥

       तयोर्वाऽपि कषायेण यवागूं जाङ्गलं रसम्‌ ।

       माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते ॥१९॥

       तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च ।

       एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा ॥२०॥

       मोदको वाऽस्य कल्पेन कार्यस्तच्च विरेचनम्‌ ।

       तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत्‌ ॥२१॥

       दन्तीक्वाथेन चालोड्य दन्तीतैलेन साधितान्‌ ।

       गुडलावणिकान्‌ भक्ष्यान्‌ विविधान्‌ भक्षयेन्नर: ॥२२॥

       दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम्‌ ।

       नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम्‌ ॥२३॥

       सप्ताहं भावयेन्मूत्रे गवां पाणितलं तत: ।

       पिबेद्घृतेन जीर्णे तु विरिक्तश्चापि तर्पणम्‌ ॥२४॥

       सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम्‌ ।

       चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम्‌ ॥२५॥

       दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च ।

       गण्डमालासु वाते च पाण्डुरोगे च शस्यते ॥२६॥

       पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशति: ।

       त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत्‌ ॥२७॥

       विनीय मोदकान्‌ कुर्याद्दशैकं भक्षयेत्तत: ।

       उष्णाम्बु च पिबेच्चानु दशमे दशमेऽह्नि च ॥२८॥

       एते निष्परिहारा: स्यु: सर्वरोगनिबर्हणा: ।

       ग्रहणीपाण्डुरोगार्श:कण्डूकोठानिलापहा: ॥२९॥

       दन्तीद्विपलनिर्यूहो द्राक्षार्धप्रस्थसाधित: ।

       विरेचनं पित्तकासे पाण्डुरोगे च शस्यते ॥३०॥

       दन्तीकल्कं समगुडं शीतवारियुतं पिबेत्‌ ।

       विरेचनं मुख्यतमं कामलाहरमुत्तमम्‌ ॥३१॥

       श्यामादन्तीरसे गौड: पिप्पलीफलचित्रकै: ।

       लिप्तेऽरिष्टोऽनिलश्लेष्मप्लीहपाण्डूदरापह: ॥३२॥

       तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयो: ।

       गौड: कार्योऽऽजशृङ्ग्या वा स वै सुखविरेचन: ॥३३॥

       तच्चूर्णक्वाथमाषाम्बुकिण्वतोयसमुद्भवा ।

       मदिरा कफगुल्माल्पवह्निपार्श्वकटिग्रहे ॥३४॥

       अजगन्धाकषायेण सौवीरकतुषोदकै ।

       सुराकम्पिल्लके योगौ लोध्रवच्च तयो: स्मृतौ ॥३५॥

       तत्र श्लोका:–

       (दध्यादिषु त्रय: पञ्च प्रियालाद्यैस्त्रयो रसे ।

       स्नेहेषु वै त्रयो लेह्या: षट्‌ चूर्णे त्वेक एव च ॥३६॥

       इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रय: ।

       यवाग्वादौ त्रयश्चैव उक्त उत्कारिकाविधौ ॥३७॥

       एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके ।

       चूर्णमेकं पुनश्चैको मोदक: पञ्च चासवे ॥३८॥

       एक: सौवीरकेऽथैको योग: स्यात्तु तुषोदके ।

       एका सुरैक: कम्पिल्ले तथा पञ्च घृते स्मृता: ॥३९॥)

       दन्तीद्रवन्तीकल्पेऽस्मिन्‌ प्रोक्ता: षोडशकास्त्रय: ।

       नानाविधानां योगानां भक्तिदोषामयान्प्रति ॥४०॥

       त्रिशतं पञ्चपञ्चाशद्योगानां वमने स्मृतम्‌ ।

       द्वे शते नवका: पञ्च योगानां तु विरेचने ॥४१॥

       ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट्‌ ।

       प्राधान्यत: समाश्रित्य द्रव्याणि दश पञ्च च ॥४२॥

       भवन्ति चात्र–

       यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते ।

       तत्संज्ञक: स योगो वै भवतीति विनिश्चय: ॥४३॥

       फलादीनां प्रधानानां गुणभूता: सुरादय: ।

       ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे ॥४४॥

       विरुद्धवीर्यमप्येषां प्रधानानामबाधकम्‌ ।

       अधिकं तुल्यवीर्ये हि क्रियासामर्थ्यमिष्यते ॥४५॥

       इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम्‌ ।

       अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम्‌ ॥४६॥

       भूयश्चैषां बलाधानं कार्यं स्वरसभावनै: ।

       सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत्‌ ॥४७॥

       स्वरसैस्तुल्यवीर्यैर्वा तस्माद्‌द्रव्याणि भावयेत्‌ ।

       अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्‌ ॥४८॥

       कुर्यात्‌ संयोगविश्लेषकालसंस्कारयुक्तिभि: ।

       प्रदेशमात्रमेतावद्‌द्रष्टव्यमिह षट्‌शतम्‌ ॥४९॥

       स्वबुद्ध्यैवं सहस्राणि कोटीर्वाऽपि प्रकल्पयेत्‌ ।

       बहुद्रव्यविकल्पत्वाद्योगसंख्या न विद्यते ॥५०॥

       तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्‌ ।

       सुखं क्षिप्रं महावेगमसक्तं यत्‌ प्रवर्तते ॥५१॥

       नातिग्लानिकरं पायौ हृदये न च रुक्करम्‌ ।

       अन्तराशयमक्षिण्वन्‌ कृत्स्नं दोषं निरस्यति ॥५२॥

       विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्‌ ।

       जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्‌ ॥५३॥

       ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यै: सुभावितम्‌ ।

       स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्‌ ॥५४॥

       किंचिदेभिर्गुणैर्हीनं पूर्वौक्तैर्मात्रया तथा ।

       स्निग्धस्विन्नस्य वा सम्यङ्‌मध्यं भवति भेषजम्‌ ॥५५॥

       मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम्‌ ।

       अतुल्यवीर्यै: संयुक्तं मृदु स्यान्मन्दवेगवत्‌ ॥५६॥

       अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम्‌ ।

       मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता ॥५७॥

       तीक्ष्णो मध्यो मृदुर्व्याधि: सर्वमध्याल्पलक्षण: ।

       तीक्ष्णादीनि बलावेक्षी भेषजान्येषु योजयेत्‌ ॥५८॥

       देयं त्वनिर्हृते पूर्वं पीते पश्चात्‌ पुन: पुन: ।  

       भेषजं वमनार्थीयं प्राय आपित्तदर्शनात्‌ ॥५९॥

       बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च ।

       पुन: प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत्‌ ॥६०॥

       निर्हृते वाऽपि जीर्णे वा दोषनिर्हरणे बुध: ।

       भेषजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम्‌ ॥६१॥

       अपक्वं वमनं दोषं पच्यमानं विरेचनम्‌ ।

       निर्हरेद्वमनस्यात: पाकं न प्रतिपालयेत्‌ ॥६२॥

       पीते प्रस्रंसने दोषान्न निर्हत्य जरां गते ।

       वमिते चौषधे धीर: पाययेदौषधं पुन: ॥६३॥

       दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम्‌ ।

       दु:शुद्धं तदहर्भुक्तं श्वोभूते पाययेत्‌ पुन: ॥६४॥

       दुर्बलो बहुदोषश्च दोषपाकेन यो नर: ।

       विरिच्यते शनैर्भोज्यैर्भूयस्तमनुसारयेत्‌ ॥६५॥

       वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणत: ।

       भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत्‌ ॥६६॥

       दुर्बलं शोधितं पूर्वमल्पदोषं च मानवम्‌ ।

       अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु ॥६७॥

       श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम्‌ ।

       न चातितीक्ष्णं यत्‌ क्षिप्रं जनयेत्प्राणसंशयम्‌ ॥६८॥

       दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पश: ।

       मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृता: ॥६९॥

       यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्‌ ।

       वमितं कवलै: शुद्धं  लङ्घितं पाययेत्तु तम्‌ ॥७०॥

       विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्‌ ।

       तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति ॥७१॥

       भेषजं दोषरुद्धं चेन्नोर्ध्वं नाध: प्रवर्तते ।

       सोद्गारं साङ्गशूलं च स्वेदं तत्रावचारयेत्‌ ॥७२॥

       सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत्‌ ।

       अतिप्रवर्तनं जीर्णे सुशीतै: स्तम्भयेद्भिषक्‌ ॥७३॥

       कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्‌ ।

       क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते ॥७४॥

       रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गतेऽपि वा ।

       वायुना भेषजे त्वन्यत्‌ सस्नेहलवणं पिबेत्‌ ॥७५॥

       तृण्मोहभ्रममूर्च्छाया: स्युश्चेज्जीर्यति भेषजे ।

       पित्तघ्नं  स्वादु शीतं च भेषजं तत्र शस्यते ॥७६॥

       लालाहृल्लासविष्टम्भलोमहर्षा: कफावृते ।

       भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्‌ ॥७७॥

       सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम्‌ ।

       तेनास्य स्नेहज: श्लेष्मा सङ्गश्चैवोपशाम्यति ॥७८॥

       रूक्ष-बह्वनिल-क्रूरकोष्ठ-व्यायामशालिनाम्‌ ।

       दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति ॥७९॥

       तेभ्यो बस्तिं पुरा दत्त्वा पश्चाद्दद्याद्विरेचनम्‌ ।

       बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम्‌ ॥८०॥

       रूक्षाशना: कर्मनित्या ये नरा दीप्तपावका: ।

       तेषां दोषा: क्षयं यान्ति कर्मवातातपाग्निभि: ॥८१॥

       विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते ।

       स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान्‌ विशोधयेत्‌ ॥८२॥

       नातिस्निग्धशरीराय दद्यात्‌ स्नेहविरेचनम्‌ ।

       स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्‌ ॥८३॥

       एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित्‌ ।   

       विरेचनं विरेच्येभ्य: प्रयच्छन्नापराध्यति ॥८४॥

       विभ्रंशो विषवद्यस्य सम्यग्योगो यथाऽमृतम्‌ ।

       कालेष्ववश्यं पेयं च तस्माद्यत्नात्‌ प्रयोजयेत्‌ ॥८५॥

       द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत्‌ कोष्ठवयोबलेषु ।

       तन्मूलमालम्ब्य  भवेद्विकल्प्यं

       तेषां विकल्प्योऽभ्यधिकोनभाव: ॥८६॥

       षड्‌ ध्वंश्यस्तु मरीचि: स्यात्‌ षण्मरीच्यस्तु सर्षप: ।

       अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्‌द्वयम्‌ ॥८७॥

       धान्यमाषो भवेदेको धान्यमाषद्वयं यव: ।

       अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु ते माषक: ॥८८॥

       हेमश्च धान्यकश्चोक्तो भवेच्छाणस्तु ते त्रय: ।

       शाणौ द्वौ द्रङ्‌क्षणं विद्यात्‌ कोलं बदरमेव च ॥८९॥

       विद्याद्‌द्वौ द्रङ्‌क्षणौ कर्षं सुवर्णं चाक्षमेव च ।

      बिडालपदकं चैव पिचुं पाणितलं तथा ॥९०॥

       तिन्दुकं च विजानीयात्‌ कवलग्रहमेव च ।

       द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा ॥९१॥

       द्वे पलार्धे पलं मुष्टि: प्रकुञ्चोऽथ चतुर्थिका ।

       बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदु: ॥९२॥

       अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका ।

       पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा ॥९३॥

       चत्वार: कुडवा: प्रस्थश्चतु:प्रस्थमथाढकम्‌ ।

       पात्रं तदेव विज्ञेयं कंस: प्रस्थाष्टकं तथा ॥९४॥

       कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्‌ ।

       स एव कलश: ख्यातो घटमुन्मानमेव च ॥९५॥

       द्रोणस्तु द्विगुण: शूर्पो विज्ञेय: कुम्भ एव च ।

       गोणीं शूर्पद्वयं विद्यात्‌ खारीं भारं तथैव च ॥९६॥

       द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान्‌ ।

       तुलां शतपलं विद्यात्‌ परिमाणविशारद: ॥९७॥

       शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्‌ ।

       द्विगुणं तद्‌द्रवेष्विष्टं तथा सद्योद्धृतेषु च ॥९८॥

       यद्धि मानं तुला प्रोक्ता पलं वा तत्‌ प्रयोजयेत्‌ ।

       अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्‌ ॥९९॥

       द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्‌ ।

       यतश्च पादनिर्देशश्चतुर्भागस्ततश्च स: ॥१००॥

       जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम्‌ ।

       तत्र स्यादौषधात्‌ स्नेह: स्नेहात्तोयं चतुर्गुणम्‌ ॥१०१॥

       स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्य: खरस्तथा ।

       तुल्ये कल्केन निर्यासे भेषजानां मृदु: स्मृत: ॥१०२॥

       संयाव इव निर्यासे मध्यो दर्वी विमुञ्चति ।

       शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा ॥१०३॥

       खरोऽभ्यङ्गे स्मृत: पाको, मृदुर्नस्त:क्रियासु च ।

       मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत्‌ ॥१०४॥

       मानं च द्विविधं प्राहु: कालिङ्गं मागधं तथा ।

       कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदु: ॥१०५॥

       तत्र श्लोकौ–

       कल्पार्थ: शोधनं संज्ञा पृथग्घेतु: प्रवर्तने ।

       देशादीनां फलादीनां गुणा योगशतानि षट्‌ ॥१०६॥

       विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्‌ ।

       विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शित: ॥१०७॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते

     दृढबलसंपूरिते कल्पस्थाने दन्तीद्रवन्तीकल्पो

       नाम द्वादशोऽध्याय: ॥१२॥

Last updated on July 2nd, 2021 at 11:52 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English