Skip to content

34. Yuktaseneeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थाने

चतुस्त्रिंशत्तमोऽध्याय: ।

अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

नृपतेर्युक्तसेनस्य परानभिजिगीषतः |

भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ||३||

विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः |

रक्षितव्यो विशेषेण विषादेव नराधिपः ||४||

पन्थानमुदकं छायां भक्तं यवसमिन्धनम् |

दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ||५||

 तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते

 एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ||६||

तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः |

दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ||७||

रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ |

ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ||८||

पुरोहितमते तस्माद्वर्तेत भिषगात्मवान् |

सङ्करः सर्ववर्णानां प्रणाशो धर्मकर्मणाम् ||

प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः ||९||

 पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता ||१०||

आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः |

तस्माद्देवमिवाभीक्ष्णं वाङ्मनःकर्मभिः शुभैः ||११||

चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः |

स्कन्धावारे च महति राजगेहादनन्तरम् ||१२||

 भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः |

तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् ||१३||

उपसर्पन्त्यमोहेन विषशल्यामयार्दिताः |

स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्वबहिष्कृतः ||१४||

वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः |

वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः ||१५||

एते पादाश्चिकित्सायाः कर्मसाधनहेतवः |

गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ||१६||

व्याधिमल्पेन कालेन महान्तमपि साधयेत् |

वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ||१७||

 उद्गातृहोतृब्रह्माणो यथाऽध्वर्युं विनाऽध्वरे |

वैद्यस्तु गुणवानेकस्तारयेदातुरां सदा ||१८||

 प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि |

तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयङ्कृती ||१९||

 लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः |

प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ||२०||

 सत्यधर्मपरो यश्च स भिषक् पाद उच्यते |

 आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि ||२१||

 आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते |

 प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ||२२||

युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् |

दोषघ्नमग्लानिकरमविकारि विपर्यये |

समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ||२३||

स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे |

वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ||२४||

इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमोऽध्यायः ||३४||

Last updated on May 24th, 2021 at 07:23 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English