Skip to content

24. अनागतबाधाप्रतिषेधः – चिकित्सा – सु.”

सुश्रुसंहिता ।

अथ चिकित्सास्थानम्‌ ।

चतुर्विंशतितमोऽध्यायः ।

अथातोऽनागताबाधाप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता |

धीमता यदनुष्ठेयं तत् सर्वं सम्प्रवक्ष्यते ||३||

तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् |

कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम् ||४||

अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम् |

अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत् ||५||

कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः |

निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ||६||

मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा |

क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ||७||

चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् |

एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ||८||

दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् |

तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ||९||

वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च |

न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे ||१०||

अथास्यपाके श्वासे च कासहिक्कावमीषु च |

दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्तो मदपीडितः ||११||

शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः |

अर्दिती कर्णशूली च दन्तरोगी च मानवः ||१२||

जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च |

तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् ||१३||

मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम् |

दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम् ||१४||

क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः |

भिल्लोटककषायेण तथैवामलकस्य वा ||१५||

प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा |

नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च ||१६||

रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत् |

सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा ||१७||

मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् |

दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् ||१८||

तेजोरूपावहं चैव सहते मारुतातपौ |

न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् ||१९||

भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः |

रात्रौ जागरितश्चापि नाञ्ज्याज्वरित एव च ||२०||

कर्पूरजातीकङ्कोललवङ्गकटुकाह्वयैः |

सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् ||२१||

मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् |

हनुदन्तस्वरमलजिह्वेन्द्रियविशोधनम् ||२२||

प्रसेकशमनं हृद्यं गलामयविनाशनम् |

पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे ||२३||

रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम् |

रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् ||२४||

शिरोगतांस्तथा रोगाञ्छिरोभङ्गोऽपकर्षति |

केशानां मार्दवं दैर्ध्यं बहुत्वं स्निग्धकृष्णताम् ||२५||

करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम् |

सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम् ||२६||

मधुकं क्षीरशुक्ला च सरलं देवदारु च |

क्षुद्रकं पञ्चनामानं समभागानि संहरेत् ||२७||

तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत् |

सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् ||२८||

केशप्रसाधनी केश्या रजोजन्तुमलापहा |

हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम् ||२९||

अभ्यङ्गो मार्दवकरः कफवातनिरोधनः |

धातूनां पुष्टिजननो मृजावर्णबलप्रदः ||३०||

सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः |

क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ||३१||

जलसिक्तस्य वर्धन्ते यथा मूलेऽङ्कुरास्तरोः |

तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ||३२||

सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन् |

शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ||३३||

तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित् |

तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः ||३४||

केवलं सामदोषेषु न कथञ्चन योजयेत् |

तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ||३५||

तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः |

पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ||३६||

शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः |

सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ||३७||

शरीरायासजननं कर्म व्यायामसञ्ज्ञितम् |

तत् कृत्वा तु सुखं देहं विमृद्गीयात् समन्ततः ||३८||

शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता |

दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ||३९||

श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता |

आरोग्यं चापि परमं व्यायामादुपजायते ||४०||

न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम् |

न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ||४१||

न चैनं सहसाऽऽक्रम्य जरा समधिरोहति |

स्थिरीभवति मांसं च व्यायामाभिरतस्य च ||४२||

व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च |

व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव ||४३||

वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् |

व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ||४४||

विदग्धमविदग्धं वा निर्दोषं परिपच्यते |

व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ||४५||

स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः |

सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ||४६||

बलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा |

हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ||४७||

व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम् |

वयोबलशरीराणि देशकालाशनानि च ||४८||

समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात् |

क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः ||४९||

कासशोषज्वरश्वासा अतिव्यायामसम्भवाः |

रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः ||५०||

भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत् |

उद्वर्तनं वातहरं कफमेदोविलापनम् ||५१||

स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् |

सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ||५२||

उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम् |

उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः ||५३||

प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम् |

उद्धर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ||५४||

ऊर्वोः सञ्जनयत्याशु फेनकः स्थैर्यलाघवे |

कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ||५५||

तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम् |

उद्धर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ||५६||

निद्रादाहश्रमहरं स्वेदकण्डूतृषापहम् |

हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविबोधनम् ||५७||

तन्द्रापाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम् |

रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ||५८||

उष्णेन शिरसः स्नानमहितं चक्षुषः सदा |

शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ||५९||

श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम् |

काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ||६०||

अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम् |

अत्युष्णमुष्णकाले च पित्तशोणितकोपनम् ||६१||

तच्चातिसारज्वरितकर्णशूलानिलार्तिषु |

आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ||६२||

सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम् |

स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम् ||६३||

स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम् |

रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ||६४||

सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम् |

मुखालेपाद्दृढं चक्षुः पीनगण्डं तथाऽऽननम् ||६५||

अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम् |

पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ||६६||

नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम् |

यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् ||६७||

देवतातिथिविप्राणां पूजनं गोत्रवर्धनम् |

आहारः प्रीणनः सद्यो बलकृद्देहधारकः ||६८||

आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः |

पादप्रक्षालनं पादमलरोगश्रमापहम् ||६९||

चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् |

निद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ||७०||

पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः |

पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ||७१||

सुखप्रचारमोजस्यं सदा पादत्रधारणम् |

अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ||७२||

पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम् |

पाप्मोपशमनं केशनखरोमापमार्जनम् ||७३||

हर्षलाघवसौभाग्यकरमुत्साहवर्धनम् |

बाणवारं मृजावर्णतेजोबलविवर्धनम् ||७४||

पवित्रं केश्यमुष्णीषं वातातपरजोपहम् |

वर्षानिलरजोघर्महिमादीनां निवारणम् ||७५||

वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् |

शुनः सरीसृपव्यालविषाणिभ्यो भयापहम् ||७६||

श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते |

सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम् ||७७||

अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् |

आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा ||७८||

अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः |

अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ||७९||

यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् |

तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम् ||८०||

श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् |

सुखं शय्यासनं, दुःखं विपरीतगुणं मतम् ||८१||

बालव्यजनमौजस्यं मक्षिकादीनपोहति |

शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः ||८२||

प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम् |

संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम् ||८३||

प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् |

स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ||८४||

सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः |

निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ||८५||

आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत् |

दाहवैवर्ण्यकारी च छाया चैतानपोहति ||८६||

अग्निर्वातकफस्तम्भशीतवेपथुनाशनः |

आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ||८७||

पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रिताम् |

करोति धातुसाम्यं च निद्रा काले निषेविता ||८८||

तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ, न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात् ||८९||

न राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देवब्राह्मणपितृपरिवादांश्च; न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचानुपासीत ||९०||

वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत्, पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासाग्निसम्भ्रमव्यालभुजङ्गकीटसेवाश्च, ग्रामाघातकलहशस्त्रसन्निपातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च ||९१||

नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात् |

न शवमनुयायात् |

देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत |

नास्तं गच्छन्तमुद्यन्तं वाऽऽदित्यं वीक्षेत |

गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मैचिदाचक्षीत, न चोल्कापातोत्पातेन्द्रधनूंषि |

नाग्निं मुखेनोपधमेत् |

नापो भूमिं वा पाणिपादेनाभिहन्यात् ||९२||

न वेगान् धारयेद् वातमूत्रपुरीषादीनाम् |

न बहिर्वेगान् ग्रामनगरदेवतायतनश्मशानचतुष्पथसलिलाशयपथि सन्निकृष्टानुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ||९३||

न भूमिं विलिखेत्, नासंवृतमुखः सदसि जृम्भोद्गारकासश्वासक्षवथूनुत्सृजेत्, न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् ||९४||

न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात्, न वीजयेत् केशमुखनखवस्त्रगात्राणि, न गात्रनखवक्त्रवादित्रं कुर्यात्, न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा ||९५||

स्रोतांसि पायूपस्थादीनि, एतेषां विवराणि छिद्राणि; नाभिकुष्णीयात् नाभिकर्षेत्, न मलं स्पृशेदित्यर्थः| न वीजयेत् न कम्पयेत्| न गात्रवादित्रं न गात्रं वाद्यभाण्डं कुर्यात्||९५||

न प्रतिवातातपं सेवेत, न भुक्तमात्रोऽग्निमुपासीत, नोत्कटकाल्पकाष्ठासनमध्यासीत, न ग्रीवां विषमं धारयेत्, न विषमकायः क्रियां भजेत भुञ्जीत वा, न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्ष्मचलभ्रान्तानि, न भारं शिरसा वहेत्, न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घनप्लवनप्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ||९६||

उचितादप्यहितात् क्रमशो विरमेत्, हितमनुचितमप्यासेवेत क्रमशः, न चैकान्ततः पादहीनात् ||९७||

नावाक्शिराः शयीत, न भिन्नपात्रे भुञ्जीत, न विना पात्रेण, नाञ्जलिपुटेनापः पिबेत्, काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात्, ग्रामगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिहरेत्, शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसानि, अन्यान्येवङ्गुणान्यपि सम्भ्रमदत्तानि, (तान्यपि) मक्षिकाबालोपहतानि, नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं (नोद्धृतस्नेहं) चेति ||९८||

न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः |

न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ||९९||

नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना |

अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून् |

नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् ||१००||

द्यूतमद्यातिसेवाप्रतिभूत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत, स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत्, ब्राह्मणमग्निं गां च नोच्छिष्टः स्पृशेत् ||१०१||

भवन्ति चात्र-

यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् |

तेषु तेषु प्रदातव्या रसास्ते ते विजानता ||१०२||

वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया |

वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् ||१०३||

उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् |

हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः ||१०४||

शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत् |

यूषं वर्षति, तस्यान्ते प्रपिबेच्छीतलं जलम् ||१०५||

स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः |

स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् ||१०६||

पिबेदग्निविवृद्ध्यर्थं न च वेगान् विधारयेत् |

अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति ||१०७||

प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत् |

कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरणे ||१०८||

शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः |

भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति ||१०९||

उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः |

नेच्छेद्दोषचयात् प्राज्ञः पीडां वा कायमानसीम् ||११०||

अतिस्त्रीसम्प्रयोगाच्च रक्षेदात्मानमात्मवान् |

शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः ||१११||

अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः |

आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ||११२||

स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः |

त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ||११३||

सर्वेष्वृतुषु, घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः |

रजस्वलामकामां च मलिनामप्रियां तथा ||११४||

वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् |

हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ||११५||

सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि |

सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः ||११६||

गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च |

लज्जासमावहे देशे विवृतेऽशुद्ध एव च ||११७||

क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः |

वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः ||११८||

तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम् |

दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत् ||११९||

रेतसश्चातिमात्रं तु मूर्धावरणमेव च |

स्थितावुत्तानशयने विशेषेणैव गर्हितम् ||१२०||

क्रीडायामपि मेधावी हितार्थी परिवर्जयेत् |

रजस्वलां प्राप्तवतो नरस्यानियतात्मनः ||१२१||

दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् |

लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु ||१२२||

वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः |

गर्भिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः ||१२३||

हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते |

देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् ||१२४||

क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः |

स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति ||१२५||

अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः |

व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते ||१२६||

प्रत्यूषस्यर्धरात्रे च वातपित्त प्रकुप्यतः |

तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च ||१२७||

उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः |

उच्चारिते मूत्रिते च रेतसश्च विधारणे ||१२८||

उत्ताने च भवेच्छीध्रं शुक्राश्मर्यास्तु सम्भवः |

सर्वं परिहरेत्तस्मादेतल्लोकद्वयेऽहितम् ||१२९||

शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथञ्चन |

वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् ||१३०||

अभिकामोऽभिकामां तु हृष्टो हृष्टामलङ्कृताम् |

सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः ||१३१||

भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च |

स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु ||१३२||

मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम् |

आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः ||१३३||

इति सुश्रुतसंहितायां चिकित्सास्थानेऽनागताबाधचिकित्सितं नाम चतुर्विंशोऽध्यायः ||२४||

Last updated on July 8th, 2021 at 09:32 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English