Skip to content

15. Upakalpaneeya – Sootra – C”

पञ्चदशोऽध्यायः ।

अथात उपकल्पनीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पाययितुकामेन भिषजा प्रागेवौषधपानात्‌ संभारा उपकल्पनीया भवन्ति सम्यक्चैव हि गच्छत्यौषधे प्रतिभोगार्थाः, व्यापन्ने चौषधे व्यापदः, परिसंख्याय प्रतीकारार्थाः; न हि सन्निकृष्टे काले प्रादुर्भूतायामापदि सत्यपि क्रयाक्रये सुकरमाशु संभरणमौषधानां यथावदिती ॥३॥

एवंवादिनं भगवन्तमात्रेयमगिन्वेश उवाच – ननु भगवन्‌ !आदावेव ज्ञानवता तथा प्रतिविधातव्यं यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा, व्यापच्चासम्य- क्प्रयोगनिमित्ता, अथ सम्यगसम्यक्‌ च समारब्धं कर्म सिद्ध्यति व्यापद्यते वाऽनियमेन, तुल्यं भवति ज्ञानमज्ञानेनेति ॥४॥

तमुवाच भगवानात्रेयः – शक्यं तथा प्रतिविधातुमस्माभिरस्मद्विधैर्वाऽप्यगिन्वेश ! यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, तच्च

प्रयोगसौष्ठवमुपदेष्टुं यथावत्‌; नहि कश्चिदस्ति य एतदेवमुपदिष्टमुपधारयितुमुत्सहेत, उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं वा, सूक्ष्माणि हि दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृति- वयसामवस्थान्तराणि, यान्यनुचिन्त्यमानानि विमलविपुल बुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः, तस्मादुभयमेतद्यथावदुपदेक्ष्यामः – सम्यक्प्रयोगं चौषधानां, व्यापन्नानां च व्यापत्साधनानि सिद्धिषूत्तरकालम्‌ ॥५॥

इदानीं तावत्‌ संभारान्‌ विविधानपि समासेनोपदेक्ष्यामः, तद्यथादृढंनिवातं प्रवातैकदेशं सुखप्रविचारमनुपत्यकं धूमातपजलरजसामनभिगमनीयमनिष्ठानां च शब्दस्पर्शरसरूपगन्धानां सोदपानोदूखलमुसलवर्चःस्थानस्नानभूमिमहानसं वास्तुविद्याकुशलः प्रशस्तं गृहमेव तावत्‌ पूर्वमुपकल्पयेत्‌ ॥६॥

ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नानुपचारकुशलान्‌ सर्वकर्मसु पर्यवदातान्‌ सूपौदनपाचकस्नापकसंवाहकोत्थापकसंवेश कौषधपेषकांश्च परिचारकान्‌ सर्वकर्मस्वप्रतिकूलान्‌, तथा गीतवादित्रोल्लापकोकगाथाख्यायिकेतिहासपुराणकुशलानभिप्रायज्ञाननुमतांश्च  देशकालविदः पारिषद्यांश्च, तथा लावकपिञ्जलशशहरिणैणकालपुच्छकमृगमातृकोरभ्रान्‌, गां दोग्ध्रीं शीलवतीमनातुरां जीवद्वत्सां सुप्रतिविहिततृणशरणपानीयां,पात्र्याचमनीयोदकोष्ठमणिकघटपिठरपर्योगकुम्भकुम्भकुण्डशराव-दर्वीकटोदञ्चनपरिपचनमन्थानचर्मचेलसूत्रकार्पासोर्णादीनि च, शयनासनादीनि चोपन्यस्तभृङ्गारप्रतिग्रहाणि

सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानानि सोपाश्रयाणि संवेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासन

शिरोविरेचनमूत्रोच्चारकर्मणामुपचारसुखानि, सुप्रक्षालितोपधानाश्च सुश्लक्ष्णखरमध्यमा दृषदः, शस्त्राणि चोपकरणार्थानि, धूमनेत्रं च, बस्तिनेत्रं चोत्तरबस्तिकं च, कुशहस्तकं च, तुलां च, मानभाण्डं च घृततैलवसामज्जक्षौद्रफाणितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुषोदकमैरेयमेदकदधिदधिमण्डोदस्विद्धान्याम्लमूत्राणि च, तथा शालिषष्टिकमुद्गमाषयवतिलकुलत्थबदरमृद्वीकाकाश्मर्यपरूषकाभयामलकबिभीतकानि, नानाविधानि च स्नेहस्वेदोपकरणानि द्रव्याणि, तथैवोर्ध्वहरानुलोमिकोभयभाञ्जि, संग्रहणीयदीपनीय- पाचनीयोपशमनीयवातहरादिसमाख्यातानि चौषधानि, यच्चान्यदपि किंचिद्व्यापदः  परिसंख्याय प्रतीकारार्थमुपकरणं विद्यात्‌, यच्च प्रतिभोगार्थं, तत्तदुपकल्पयेत्‌ ॥७॥

ततस्तं पुरुषं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथार्हमुपपादयेत्‌, तं चेदस्मिन्नन्तरे मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाऽभ्यागच्छेत्तमेव तावदस्योपावर्तयितुं यतेत, ततस्तमुपावर्त्य तावन्तमेवैनं कालं तथाविधेनैव कर्मणोपाचरेत्‌ ॥८॥

ततस्तं पुरुषं स्नेहस्वेदोपपन्नमनुहपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतं

देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तमिष्टे नक्षत्रतिथिकरणमूहूर्ते कारयित्वा ब्राह्मणान्‌ स्वस्तिवाचनं प्रयुक्ताभिराशीर्भिरभिमन्त्रितां मधुमधुकसैन्धवफाणितोपहितां मदनफलकषायमात्रां पाययेत्‌ ॥९॥

मदनफलकषायमात्राप्रमाणं तु खलु सर्वसंशोधनमात्राप्रमाणानि च प्रतिपुरुषमपेक्षितव्यानि भवन्ति, यावद्धि यस्य संशोधनं पीतं वैकारिकदोषहरणायोपपद्यते न चातियोगायोगाय, तावदस्य मात्रा प्रमाणं वेदितव्यं भवति ॥१०॥

पीतवन्तं तु खल्वेनं मुहूर्तमनुकांक्षेत, तस्य यदा जानीयात्‌ स्वेदप्रादुर्भावेण दोषं प्रविलयनमापद्यमानं, लोमहर्षेण च स्थानेभ्यः प्रचलितं, कुक्षिसमाध्मापनेन च कुक्षिमनुगतं, हृल्लासास्यस्रवणाभ्यामपि चोर्ध्वमुखीभूतम्‌, अथास्मै जानुसममसंबाधं सुप्रयुक्तास्तरणोत्तर- प्रच्छदोपधानं सोपाश्रयमासनमुपवेष्टुं प्रयच्छेत्‌।

प्रतिग्रहांश्चोपचारयेत्‌ – लालाटप्रतिग्रहे पार्श्वोपग्रहणे नाभिप्रपीडने पृष्ठोन्मर्दने चानपत्रपणीयाः सुहृदोऽनुमताः प्रयतेरन्‌ ॥११॥

अथैनमनुशिष्यात्‌ -विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन्‌ किञ्चिदवनम्य ग्रीवामूर्ध्वशरीरमुपवेगमप्रवृत्तान्‌ प्रवर्तयन्‌ सुपरिलिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमभिस्पृशन्‌ सुखं प्रवर्तयस्वेति, स तथाविधं कुर्यात्‌, ततोऽस्य वेगान्‌ प्रतिग्रहगतानवेक्षेतावहितः, वेगविशेषदर्शनाद्धि कुशलो योगायोगातियोगविशेषानुपलभेत, वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत लक्षणेन; तस्माद्वेगानवेक्षेतावहितः ॥१२॥

तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति;

तद्यथा-अप्रवृत्तिः कुतश्चित्‌ केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धो वेगानामयोगलक्षणानि भवन्ति;

काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानि भवन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः;

योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति।

तत्रातियोगायोगनिमित्तानिमानुपद्रवान्‌ विद्यात्‌- आध्मानं परिकर्तिका परिस्रावो हृदयोपसरणमङ्गग्रहो जीवादानं विभ्रंशः स्तम्भः क्लमश्चेत्युपद्रवाः ॥१३॥

योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य, स्नैहिकवैरेचनिकोपशमनीयानां धूमानामन्यतमं

सामर्थ्यतः पाययित्वा, पुनरेवोदकमुपस्पर्शयेत्‌ ॥१४॥

उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य संवेश्य चानुशिष्यात्‌ – उच्चैर्भाष्यमत्याशनमतिस्थानमतिचङ्‌क्रमणं क्रोधशोक-हिमातपावश्यायातिप्रवातान्‌ यानयानं ग्राम्यधर्ममस्वपनं निशि दिवा स्वप्नं विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसाऽप्यसेवमानः सर्वमहो गमयस्वेति । स तथा कुर्यात्‌ ॥१५॥

 अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नांविलेपीमुष्णोदक-द्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्‌, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्‌, एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकाले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन नातिसारवता भोजयेदुष्णोदकानुपानम् एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान्‌ क्रमेणोपभुञ्जानः सप्तरात्रेण प्रकृतिभोजनमागच्छेत्‌ ॥१६॥

अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजपप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान्‌ स्वस्ति वाचयित्वा त्रिवृत्कल्कमक्षमात्रं यथार्हालोडनप्रतिविनीतं पाययेत्‌ प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च, सम्यक्‌ विरिक्तं चैनं वमनोक्तेन धूमवर्जेन विधिनोपपादयेदाबलवर्णप्रतिलाभात्‌, बलवर्णोपपन्नं चैनमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं

स्रग्विणमनुपहतवस्त्रसंवीतमनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां दर्शयेत्‌, अथैनं कामेष्ववसृजेत्‌ ॥१७॥

 भवन्ति चात्र –

अनेन विधिना राजा राजमात्रोऽथवा पुनः । यस्य वा विपुलं द्रव्यं स संशोधनमर्हति ॥१८॥

दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विशोधनम्‌ । पिबेत्‌ काममसंभृत्य संभारानपि दुर्लभान्‌ ॥१९॥

न हि सर्वमनुष्याणां सन्ति सर्वे परिच्छदाः । न च रोगा न बाधन्ते दरिद्रानपि दारुणाः ॥२०॥

यद्यच्छक्यं मनुष्येण कर्तुमौषधमापदि । तत्तत्‌ सेव्यं यथाशक्ति वसनान्यशनानि च ॥२१॥

मलापहं रोगहरं बलवर्णप्रसादनम्‌ । पीत्वा संशोधनं सम्यगायुषा युज्यते चिरम्‌ ॥२२॥

तत्र श्लोकाः-

ईश्वराणां वसुमतां वमनं सविरेचनम्‌ । संभारा ये यदर्थं च समानीय प्रयोजयेत्‌ ॥२३॥

यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम्‌ । योगातियोगयोर्यच्च दोषा ये चाप्युपद्रवाः ॥२४॥

यदसेव्यं विशुद्धेन यश्च संसर्जनक्रमः । तत्‌ सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः ॥२५॥

इत्यागिन्वेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने कल्पनाचतुष्के उपकल्पनीयो नाम पञ्चदशोऽध्यायः ॥१५॥

Last updated on May 31st, 2021 at 05:32 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English