Skip to content

01. Katidhaapurusheeya S`haareera – S`haareera – C”

चरकसंहिता

शारीरस्थानम्‌

प्रथमोऽध्याय: ।

अथात: कतिधापुरुषीयंशारीरंव्याख्यास्याम: ॥१॥

इतिहस्माहभगवानात्रेय: ॥२॥

कतिधापुरुषोधीमन्‌ ! धातुभेदेनभिद्यते।

परुष: कारणंकस्मात्‌, प्रभव: पुरुषस्यक: ॥३॥

किमज्ञोज्ञ:, सनित्य: किं किमनित्यो निदर्शित: ।

प्रकृति: का, विकारा: के, किं लिङ्गं पुरुषस्य च॥४॥

निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्‌।

वदन्त्यात्मानमात्मज्ञा: क्षेत्रज्ञं साक्षिणं तथा॥५॥

निष्क्रियस्य क्रिया तस्य भगवन्‌ ! विद्यते कथम्‌।

स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते॥६॥

वशी यद्यसुखै: कस्माद्भावैराक्रम्यते बलात्‌।

सर्वा: सर्वगतत्वाच्च वेदना: किं न वेत्ति स: ॥७॥

न पश्यति विभु: कस्माच्छैलकुड्यतिरस्कृतम्‌।

क्षेत्रज्ञ: क्षेत्रमथवा किं पूर्वमिति संशय: ॥८॥

ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते।

क्षेत्रं च यदि पूर्वं स्यात्‌ क्षेत्रज्ञ: स्यादशाश्वत: ॥९॥

साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते।

स्यात्‌ कथं चाविकारस्य विशेषो वेदनाकृत: ॥१०॥

अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति।

अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्‌॥११॥

भविष्यन्त्या असंप्राप्तिरतीताया अनागम: ।

सांप्रतिक्या अपि स्थानं नास्त्यर्ते: संशयो ह्यत: ॥१२॥

कारणं वेदनानां किं, किमधिष्ठानमुच्यते।

क्व चैता वेदना: सर्वा निवृत्तिं यान्त्यशेषत: ॥१३॥

सर्ववित्‌ सर्वसंन्यासी सर्वसंयोगनि:सृत: ।

एक: प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते॥१४॥

इत्यग्निवेशस्य वच: श्रुत्वा मतिमतां वर: ।

सर्वं यथावत्‌ प्रोवाच प्रशान्तात्मा पुनर्वसु: ॥१५॥

खादयश्चेतनाषष्ठा धातव: पुरुष: स्मृत: ।

चेतनाधातुरप्येक: स्मृत: पुरुषसंज्ञक: ॥१६॥

पुनश्च धातुभेदेन चतुर्विंशतिक: स्मृत: ।

मनो दशेन्द्रियाण्यर्था: प्रकृतिश्चाष्टधातुकी॥१७॥

लक्षणं मनसोज्ञानस्याभावो भाव एव च।

सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते॥१८॥

वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते।

अणुत्वमथ चैकत्वं द्वौ गुणौ मनस: स्मृतौ॥१९॥

चिन्त्यं विचार्यमूह्यं च ध्येयं संकल्प्यमेव च।

यत्किंचिन्मनसो ज्ञेयं तत्‌ सर्वंह्यर्थसंज्ञकम्‌॥२०॥

इन्द्रियाभिग्रह: कर्ममनस: स्वस्यनिग्रह: ।

ऊहोविचारश्च, तत: परं बुद्धि: प्रवर्तते॥२१॥

इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते।

कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा॥२२॥

जायते विषये तत्र या बुद्धिर्निश्चयात्मिका।

व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्‌॥२३॥

एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु।

पञ्चकर्मानुमेयानि येभ्यो बुद्धि: प्रवर्तते॥२४

हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च।

कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि॥२५॥

पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे।

जिह्वा वागिन्द्रियं वाक्‌ च सत्या ज्योतिस्तमोऽनृता॥२६॥

महाभूतानि खं वायुरग्निराप: क्षितिस्तथा।

शब्द: स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणा: ॥२७॥

तेषामेकगुण: पूर्वो गुणवृद्धि: परे परे।

पूर्व: पूर्वगुणश्चैव क्रमशो गुणिषु स्मृत: ॥२८॥

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्‌।

आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्‌॥२९॥

लक्षणं सर्वमेवैतत्‌ स्पर्शनेन्द्रियगोचरम्‌।

स्पर्शनेन्द्रियविज्ञेय: स्पर्शो हि सविपर्यय: ॥३०॥

गुणा: शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च।

अर्था: शब्दादयो ज्ञेया गोचरा विषया गुणा: ॥३१॥

या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धि: प्रवर्तते।

याति सा तेन निर्देशं मनसा च मनोभवा॥३२॥

भेदात्‌ कार्येन्द्रियार्थानां बह्व्यो वै बुद्धय: स्मृता: ।

आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा॥३३॥

अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भव: ।

दृष्ट: शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा॥३४॥

बुद्धिन्द्रियमनोर्थानां विद्याद्योगधरं परम्‌।

चतुर्विंशतिको ह्येष राशि: पुरुषसंज्ञक: ॥३५॥

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्‌।

ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते॥३६॥

अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्‌।

अत्र मोह: सुखं दु:खं जीवितं मरणं स्वता॥३७॥

एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ।

पारंपर्यं चिकित्सां च ज्ञातव्यं यच्च किंचन॥३८॥

भास्तम: सत्यमनृतं वेदा: कर्म शुभाशुभम्‌।

न स्यु: कर्ता च बोद्धा च पुरुषो न भवेद्यदि॥३९॥

नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्‌।

न विज्ञानं न शास्त्राणि न जन्म मरणं न च॥४०॥

न बन्धो न च मोक्ष: स्यात्‌ पुरुषो न भवेद्यदि।

कारणं पुरुषस्तस्मात्‌ कारणज्ञैरुदाहृत: ॥४१॥

न चेत्‌ कारणमात्मा स्याद्भादय: स्युरहेतुका: ।

न चैषु संभवेज्‌ज्ञानं न च तै: स्यात्‌ प्रयोजनम्‌॥४२॥

कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्‌।

कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्‌॥४३॥

यो वदेत्‌ सवदेद्देहं संभूय करणै: कृतम्‌।

विना कर्तारमज्ञानाद्युक्त्यागम बहिष्कृत: ॥४४॥

कारणं पुरुष: सर्वै: प्रमाणैरुपलभ्यते।

येभ्य: प्रमेयं सर्वेभ्य आगमेभ्य: प्रमीयते॥४५॥

न ते तत्सदृशास्त्वन्ये पारंपर्य समुत्थिता: ।

सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवा: ॥४६॥

भावास्तेषां समुदयो निरीश: सत्त्वसंज्ञक: ।

कर्ता भोक्ता न स पुमानिति केचिप्त्वस्थिता: ॥४७॥

तेषामन्यै: कृतस्यान्ये भावाभावैर्नवा: फलम्‌।

भुञ्जते सदृशा: प्राप्तंयैरात्मा नोपदिश्यते॥४८॥

करणान्यान्यता दृष्टा कर्तु: कर्ता स एव तु।

कर्ता हि करणैर्युक्त: कारणं सर्वकर्मणाम्‌॥४९॥

निमेषकालाद्भावानां काल: शीघ्रतरोऽत्यये।

भग्नानां न पुनर्भाव: कृतं नान्यमुपैति च॥५०॥

मतं तत्त्वविदामेतद्यस्मात्तस्मात्‌ स कारणम्‌।

क्रियोपभोगे भूतानां नित्य: पुरुषसंज्ञक: ॥५१॥

अहङ्कार: फलं कर्म देहान्तरगति: स्मृति: ।

विद्यते सति भूतानां कारणे देहमन्तरा॥५२॥

प्रभवो न ह्यनादित्वाद्विद्यते परमात्मन: ।

पुरुषो राशिसंज्ञस्तु मोहेच्छाद्वेषकर्मज: ॥५३॥

आत्मा ज्ञ: करणैर्योगाज्‌ज्ञानं त्वस्य प्रवर्तते।

करणानामवैमल्यादयोगाद्वा न वर्तते॥५४॥

पश्यतोऽपि यथाऽऽदर्शेसंक्लिष्टे नास्ति दर्शनम्‌।

तत्त्वं जले वा कलुषे चेतस्युपहते तथा॥५५॥

करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च।

कर्तु: संयोगजं कर्म वेदना बुद्धिरेव च॥५६॥

नैक: प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्‌।

संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन॥५७॥

न ह्येको वर्तते भावो वर्तते नाप्यहेतुक: ।

शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते॥५८॥

अनादि: पुरुषो नित्यो विपरीतस्तु हेतुज: ।

सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा॥५९॥

तदेव भावादग्राह्यं नित्यत्वं न कुतश्चन।

भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा॥६०॥

अव्यक्तमात्मा क्षेत्रज्ञ: शाश्वतो विभुरव्यय: ।

तस्माद्यदन्यत्तद्व्यक्तं , वक्ष्यते चापरं द्वयम्‌॥६१॥

व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियै: ।

अतोऽन्यत्‌ पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्‌॥६२॥

खादिनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टम: ।

भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश॥६३॥

बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च।

समनस्काश्च पञ्चार्था विकारा इति संज्ञिता: ॥६४॥

इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्‌।

अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदु: ॥६५॥

जायते बुद्धिरव्यक्ताद् बुद्ध्याऽहमिति मन्यते।

परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्‌॥६६॥

तत: संपूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते।

पुरुष: प्रलये चेष्टै: पुनर्भावैर्वियुज्यते॥६७॥

अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुन: ।

रजस्तमोभ्यामाविष्टश्चक्रवत्‌ परिवर्तते॥६८॥

येषां द्वन्द्वे परा सक्तिरहङ्करपराश्च ये।

उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा॥६९॥

प्राणापानौ निमेषाद्या जीवनं मनसो गति: ।

इन्द्रियान्तरसंचार: प्रेरणं धारणं च यत्‌॥७०॥

देशान्तरगति: स्वप्ने पञ्चत्वग्रहणं तथा।

दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा॥७१॥

इच्छा द्वेष: सुखं दु:खं प्रयत्नश्चेतना धृति: ।

बुद्धि: स्मृतिरहङ्करो लिङ्गानि परमात्मन: ॥७२॥

यस्मात्‌ समुपलभ्यन्ते लिङ्गान्येतानि जीवत: ।

न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षय: ॥७३॥

शरीरं हि गते तस्मिञ्‌ शून्यागारमचेतनम्‌।

पञ्चभूतावशेषत्वात्‌ पञ्चत्वं गतमुच्यते॥७४॥

अचेतनं क्रियावच्च मनश्चेतयिता पर: ।

युक्तस्य मनसा तस्य निर्दिश्यन्ते विभो: क्रिया: ॥७५॥

चेतनावान्‌ यतश्चात्मा तत: कर्तानिरुच्यते।

अचेतनत्वाच्च मन: क्रियावदपि नोच्यते॥७६॥

यथास्वेनात्मनाऽऽत्मानं सर्व: सर्वासु योनिषु।

प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रक: ॥७७॥

वशी तत्‌ कुरुते कर्म यत्‌ कृत्वा फलमश्नुते।

वशी चेत: समाधत्ते वशी सर्वं निरस्यति॥७८॥

देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये।

सर्वा: सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदना: ॥७९॥

विभुत्वमत एवास्य यस्मात्‌ सर्वगतो महान्‌।

मनसश्च समाधानात्‌ पश्यत्यात्मा तिरस्कृतम्‌॥८०॥

नित्यानुबन्धं मनसा देहकर्मानुपातिना।

सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्‌॥८१॥

आदिर्नास्त्यात्मन: क्षेत्रपारंपर्यमनादिकम्‌।

अतस्तयोरनादित्वात्‌ किं पूर्वमिति नोच्यते॥८२॥

ज्ञ: साक्षीत्युच्यते नाज्ञ: साक्षी त्वात्मा यत: स्मृत: ।

सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिका: ॥८३॥

नैक: कदाचिद् भूतात्मा लक्षणैरुपलभ्यते।

विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते॥८४॥

संयोगपुरुषस्येष्टो विशेषो वेदनाकृत: ।

वेदना यत्र नियता विशेषस्तत्रतत्कृत: ॥८५॥

चिकित्सति भिषक्‌ सर्वास्त्रिकाला वेदना इति।

यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्‌॥८६॥

पुनस्तच्छिरस: शूलं ज्वर: स पुनरागत: ।

पुन: स कासो बलवांश्छर्दि: सा पुनरागता: ॥८७॥

एभि: प्रसिद्धवचनैरतीतागमनं मतम्‌।

कालश्चायमतीतानामर्तीनां पुनरागत: ॥८८॥

तमर्तिकालमुद्दिश्य भेषजं यत्‌ प्रयुज्यते।

अतीतानां प्रशमनं वेदनानां तदुच्यते॥८९॥

आपस्ता: पुनरागुर्मा याभि: शस्यं पुरा हतम्‌।

यथा प्रक्रियते सेतु: प्रतिकर्म तथाऽऽश्रये॥९०॥

पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्‌।

या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्‌॥९१॥

पारंपर्यानुबन्धस्तु दु:खानां विनिवर्तते।

सुखहेतूपचारेण सुखं चापि प्रवर्तते॥९२॥

न समा यान्ति वैषम्यं विषमा: समतां न च।

हेतुभि: सदृशा नित्यं जायन्ते देहधातव: ॥९३॥

युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्‌।

हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्‌॥९४॥

उपधा हि परो हेतुर्दु:खदु:खाश्रयप्रद: ।

त्याग: सर्वोपधानां च सर्वदु:खव्यपोहक: ॥९५॥

कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान्‌।

उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञ: सदाऽऽतुर: ॥९६॥

यस्त्वग्निकल्पानर्थाञ्‌ ज्ञो ज्ञात्वा तेभ्यो निवर्तते।

अनारम्भादसंयोगात्तं दु:खं नोपतिष्ठते॥९७॥

धीधृतिस्मृतिविभ्रंश: संप्राप्ति: कालकर्मणाम्‌।

असात्म्यार्थागमश्चेति ज्ञातव्या दु:खहेतव: ॥९८॥

विषमाभिनिवेशो यो नित्यानित्ये हिताहिते।

ज्ञेय: सबुद्धिविभ्रंश: समंबुद्धिर्हि पश्यति॥९९॥

विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते।

नियन्तुमहितादर्थाद् धृतिर्हि नियमात्मिका॥१००॥

तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मन: ।

भ्रश्यते स स्मृतिभ्रंश: स्मर्तव्यं हि स्मृतौ स्थितम्‌॥१०१॥

धीधृतिस्मृतिविभ्रष्ट: कर्म यत्‌ कुरुतेऽशुभम्‌।

प्रज्ञापराधं तं विद्यात्‌ सर्वदोषप्रकोपणम्‌॥१०२॥

उदीरणं गतिमतामुदीर्णानां च निग्रह: ।

सेवनं साहसानां च नारीणां चातिसेवनम्‌॥१०३॥

कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्‌।

विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्‌॥१०४॥

ज्ञातानां स्वयमर्थानामहितानां निषेवणम्‌।

परमौन्मादिकानां च प्रत्ययानां निषेवणम्‌॥१०५॥

अकालादेशसंचारौ मैत्री संक्लिष्टकर्मभि: ।

इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्‌॥१०६॥

ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमा: ।

तज्जं वा कर्म यत्‌ क्लिष्टं यद्देहकर्म च॥१०७॥

यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्‌।

प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम्‌॥१०८॥

बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्‌।

प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत्‌॥१०९॥

निर्दिष्टा कालसंप्राप्तिर्व्याधीनां व्याधिसंग्रहे।

चयप्रकोपप्रशमा: पित्तादीनां यथा पुरा॥११०॥

मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतव: ।

जीर्णभुक्तप्रजीर्णान्नकालकालस्थितिश्च या॥१११॥

पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये।

एषु कालेषु नियता ये रोगास्ते च कालजा: ॥११२॥

अन्येद्युष्को व्द्यहग्राही तृतीयक चतुर्थकौ।

स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागम: ॥११३॥

एते चान्ये च ये केचित्‌ कालजा विविधा गदा: ।

अनागते चिकित्स्यास्ते बलकालौ विजानता॥११४॥

कालस्य परिणामेन जरामृत्युनिमित्तजा:।

रोगा: स्वाभाविका दृष्टा: स्वभावो निष्प्रतिक्रिय: ॥११५॥

निर्दिष्टं दैवशब्देन कर्म यत्‌ पौर्वदेहिकम्‌।

हेतुस्तदपि कालेन रोगाणामुपलभ्यते॥११६॥

न हि कर्म महत्‌ किञ्चित्‌ फलं यस्य न भुज्यते।

क्रियाघ्ना: कर्मजा रोगा: प्रशमं यान्ति तत्क्षयात्‌॥११७॥

अत्युग्रशब्दश्रवणाच्छ्रवणात्‌ सर्वशो न च।

शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडा: ॥११८॥

परुषोद्भीषणाशस्ताप्रियव्यसनसूचकै: ।

शब्दै: श्रवणसंयोगो मिथ्यासंयोग उच्यते॥११९॥

असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च।

स्पृश्यानां संग्रहेणोक्त: स्पर्शनेन्द्रियबाधक: ॥१२०॥

यो भूतविषवातानामकालेनागतश्च य: ।

स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग: स उच्यते॥१२१॥

रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्‌।

दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्‌॥१२२॥

द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात्‌।

तामसानां च रूपाणां मिथ्यासंयोग उच्यते॥१२३॥

अत्यादानमनादानमोकसात्म्यादिभिश्च यत्‌।

रसानां विषमादानमल्पादानं च दूषणम्‌॥१२४॥

अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्‌।

असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्‌॥१२५॥

पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवा: ।

तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोग: स उच्यते॥१२६॥

इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपन: ।

असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्‌॥१२७॥

मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते।

शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधै: ॥१२८॥

वेदनानामशान्तानामित्येते हेतव: स्मृता: ।

सुखहेतु: समस्त्वेक: समयोग: सुदुर्लभ: ॥१२९॥

नेन्द्रियाणि न चैवार्था: सुखदु:खस्य हेतव: ।

हेतुस्तु सुखदु:खस्य योगो दृष्टश्चतुर्विध: ॥१३०॥

सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक्‌।

न सुखं, कारणं तस्माद्योग एव चतुर्विध: ॥१३१॥

नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना।

सुखदु:खं, यथा यच्च बोद्धव्यं तत्तथोच्यते॥१३२॥

स्पर्शनेन्द्रियसंस्पर्श: स्पर्शो मानस एव च।

द्विविध: सुखदु:खानां वेदनानां प्रवर्तक: ॥१३३॥

इच्छाद्वेषात्मिका तृष्णा सुखदु:खात्‌ प्रवर्तते।

तृष्णा च सुखदु:खानां कारणं पुनरुच्यते॥१३४॥

उपादत्ते हि सा भावान्‌ वेदनाश्रयसंज्ञकान्‌।

स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदना: ॥१३५॥

वेदनानामधिष्ठानं मनो देहश्च सेन्द्रिय: ।

केशलोमनखाग्रान्नमलद्रवगुणैर्विना॥१३६॥

योगे मोक्षे च सर्वासां वेदनानामवर्तनम्‌।

मोक्षेनिवृत्तिर्नि:शेषा योगो मोक्षप्रवर्तक: ॥१३७॥

आत्मेन्द्रियमनोर्थानां सन्निकर्षात्‌ प्रवर्तते।

सुखदु:खमनारम्भादात्मस्थे मनसि स्थिरे॥१३८॥

निवर्तते तदुभयं वशित्वं चोपजायते।

सशरीरस्य योगज्ञास्तं योगमृषयो विदु: ॥१३९॥

आवेशश्चेतसो ज्ञानमर्थानां छन्दत: क्रिया।

दृष्टि: श्रोत्रं स्मृति: कान्तिरिष्टतश्चाप्यदर्शनम्‌॥१४०॥

इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्‌।

शुद्धसत्त्वसमाधानात्तत्‌ सर्वमुपजायते॥१४१॥

मोक्षोरजस्तमोऽभावात्‌ बलवत्कर्मसंक्षयात्‌।

वियोग: सर्वसंयोगैरपुनर्भव उच्यते॥१४२॥

सतामुपासनं सम्यगसतां परिवर्जनम्‌।

व्रतचर्योपवासौ च नियमाश्च पृथग्विधा: ॥१४३॥

धारणं धर्मशास्त्राणां विज्ञानं विजने रति: ।

विषयेष्वरतिर्मोक्षे व्यवसाय: परा धृति: ॥१४४॥

कर्मणामसमारम्भ: कृतानां च परिक्षय: ।

नैष्क्रम्यमनहङ्कार: संयोगे भयदर्शनम्‌॥१४५॥

मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्‌।

तत्त्वस्मृतेरुपस्थानात्‌ सर्वमेतत्‌ प्रवर्तते॥१४६॥

स्मृति: सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते।

स्मृत्वा स्वभावं भावानांस्मरन्‌ दु:खात्‌ प्रमुच्यते॥१४७॥

वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते।

निमित्तरूपग्रहणात्‌ सादृश्यात्‌ सविपर्ययात्‌॥१४८॥

सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात्‌ पुन: श्रुतात्‌।

दृष्टश्रुतानुभूतानां स्मरणात्‌ स्मृतिरुच्यते॥१४९॥

एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्‌।

तत्त्वस्मृतिबलं, येन गता न पुनरागता: ॥१५०॥

अयनं पुनराख्यातमेतद्योगस्य योगिभि: ।

संख्यातधर्मै: सांख्यैश्च मुक्तैर्मोक्षस्य चायनम्‌॥१५१॥

सर्वं कारणवद्दु:खमस्वं चानित्यमेव च।

न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता॥१५२॥

यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया।

नैतन्ममेति विज्ञाय ज्ञ: सर्वमतिवर्तते॥१५३॥

तस्मिंश्चरमसंन्यासे समूला: सर्ववेदना: ।

ससंज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषत: ॥१५४॥

अत: परंब्रह्मभूतो भूतात्मा नोपलभ्यते।

नि:सृत: सर्वभावेभ्यश्चिह्नं यस्य न विद्यते॥

ज्ञानं ब्रह्माविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति॥१५५॥

तत्रश्लोक:–

प्रश्ना: पुरुषमाश्रित्य त्रयोविंशतिरुत्तमा: ।

कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना॥१५६॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयंशारीरं

नाम प्रथमोऽध्याय: ॥१॥

Last updated on June 10th, 2021 at 07:27 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English