Skip to content

03. Addhyayanasampradaaneeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

तृतीयोऽध्याय:।

 अथातोऽध्ययनसम्प्रदानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु | तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत्, षोडश निदानानि, दश शारीराणि, चत्वारिंशच्चिकित्सितानि, अष्टौ कल्पाः, तदुत्तरं षट्षष्टिः ||३||

वेदोत्पत्तिः शिष्यनयस्तथाऽध्ययनदानिकः |

प्रभाषणाग्रहरणावृतुचर्याऽथ यान्त्रिकः ||४||

शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम् |

अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् ||५||

दोषधातुमलाद्यानां विज्ञानाध्याय एव च |

कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ||६||

हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक् |

कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ||७||

विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा |

शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ||८||

पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा |

अवारणो युक्तसेनीय आतुरक्रमभूमिकौ ||९||

मिश्रकाख्यो द्रव्यगणः संशुद्धौ शमने च यः |

द्रव्यादीनां च विज्ञानं विशेषो द्रव्यगोऽपरः ||१०||

रसज्ञानं वमनार्थमध्यायो रेचनाय च |

द्रवद्रव्यविधिस्तद्वदन्नपानविधिस्तथा ||११||

सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः |

षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते ||१२||

वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः |

कुष्ठमेहोदरं मूढो विद्रधिः परिसर्पणम् ||१३||

ग्रन्थिवृद्धिक्षुद्रशूकभग्नाश्च मुखरोगिकम् |

हेतुलक्षणनिर्देशान्निदानानीति षोडश ||१४||

भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च |

व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् ||१५||

प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च |

सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा ||१६||

निर्दिष्टानि दशैतानि शारीराणि महर्षिणा |

विज्ञानार्थं शरीरस्य भिषजां योगिनामपि ||१७||

द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम् |

महावातिकमर्शांसि साश्मरिश्च भगन्दरः ||१८||

कुष्ठानां महतां चापि मैहिकं पैडिकं तथा |

मधुमेहचिकित्सा च तथा चोदरिणामपि ||१९||

मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् |

ग्रन्थिवृद्ध्युपदंशानां तथा च क्षुद्ररोगिणाम् ||२०||

शूकदोषचिकित्सा च तथा च मुखरोगिणाम् |

शोफस्यानागतानां च निषेधो मिश्रकं तथा ||२१||

वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च |

मेधायुष्करणं चापि स्वभावव्याधिवारणम् ||२२||

निवृत्तसन्तापकरं कीर्तितं च रसायनम् |

स्नेहोपयौगिकः स्वेदो वमने सविरेचने ||२३||

तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः |

नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः ||२४||

निरूहक्रमसञ्ज्ञश्च तथैवातुरसञ्ज्ञकः |

धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः ||२५||

प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च |

पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते ||२६||

अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च |

सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् ||२७||

दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च |

अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् ||२८||

अध्यायानां शतं विंशमेवमेतदुदीरितम् |

अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते ||२९||

अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्रवान् |

औपद्रविक इत्येष तस्याग्र्यत्वान्निरुच्यते ||३०||

सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु |

संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ||३१||

चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः |

पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ||३२||

लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु |

क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ||३३||

घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम् |

प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ||३४||

चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते |

नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ||३५||

अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् |

पूतनायास्तथाऽन्धायाः शीतपूतनमण्डिका ||३६||

नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा |

कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ||३७||

ज्वरातिसारशोषाणां गुल्महृद्रोगिणामपि |

पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ||३८||

तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः |

स्वरभेदचिकित्सा च कृम्युदावर्तिनोः पृथक् ||३९||

विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः |

इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ||४०||

अमानुषनिषेधश्च तथाऽऽपस्मारिकोऽपरः |

उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ||४१||

रसभेदाः स्वस्थवृत्तं युक्तयस्तान्त्रिकाश्च याः |

दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ||४२||

श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः |

बह्वर्थसङ्ग्रहाच्छ्रेष्ठमुत्तरं वाऽपि पश्चिमम् ||४३||

शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या |

भूतविद्येति चत्वारि तन्त्रे तूत्तरसञ्ज्ञिते ||४४||

वाजीकरं चिकित्सासु रसायनविधिस्तथा |

विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ||४५||

इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम् |

विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ||४६||

एतद्ध्यवश्यमध्येयम्, अधीत्य च कर्माप्यवश्यमुपासितव्यम्, उभयज्ञो हि भिषग् राजार्हो भवति ||४७||

भवन्ति चात्र-

यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः |

स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ||४८||

यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः |

स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः ||४९||

उभावेतावनिपुणावसमर्थौ स्वकर्मणि |

अर्धवेदधरावेतावेकपक्षाविव द्विजौ ||५०||

ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः |

भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ||५१||

स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु |

स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ||५२||

यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने |

आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ||५३||

अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं- अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा; ते च पदपादश्लोका भूयः क्रमेणानुसन्धेयाः, एवमेकैकशो घटयेदात्मना चानुपठेत्; अद्रुतमविलम्बितमविशङ्कितमननुनासिकं सुव्यक्ताक्षरमपीडितवर्णमक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् | न चान्तरेण कश्चिद्व्रजेत् तयोरधीयानयोः ||५४||

भवतश्चात्र |

शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः |

पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ||५५||

वाक्सौष्ठवेऽर्थविज्ञाने प्रागल्भ्ये कर्मनैपुणे |

तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ||५६||

इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसम्प्रदानीयो नाम तृतीयोऽध्यायः ||३||

Last updated on May 24th, 2021 at 05:54 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English