Skip to content

11. Ks`haarapaaka Vidhi – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

एकादशोऽध्याय: ।

अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः, छेद्यभेद्यलेख्यकरणात् त्रिदोषघ्नत्वाद्विशेषक्रियावचारणाच्च ||३||

तत्र क्षरणात् क्षणनाद्वा क्षारः ||४||

नानौषधिसमवायात्त्रिदोषघ्नः, शुक्लत्वात् सौम्यः; तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा, आग्नेयौषधिगुणभूयिष्ठत्वात्  कटुक उष्णस्तीक्ष्णः पाचनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्ता पुंस्त्वस्य चातिसेवितः ||५||

स द्विविधः- प्रतिसारणीयः, पानीयश्च ||६||

तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्टव्रणनाडीचर्मकील- तिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमिविषादिषूपदिश्यते, सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भेषु तिसृषु च रोहिणीषु, एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ||७||

पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाह- शर्कराश्मर्याभ्यन्तरविद्रधिकृमिविषार्शःसूपयुज्यते ||८||

अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्रम- मदमूर्च्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविधेभ्यः ||९||

तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत्; तस्य विस्तरोऽन्यत्र ||१०||

अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च |

तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाट्य निवाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य तिलनालैरादीपयेत् |

अथोपशान्तेऽग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च |

अथानेनैव विधानेन कुटजपलाशाश्वकर्णपारिभद्रकबिभीतकारग्वधतिल्वकार्कस्नुह्यपामार्गपाटलानक्तमालवृषकदली- चित्रकपूतीकेन्द्रवृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् |

ततः क्षारद्रोणमुदकद्रोणैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य, महति कटाहे शनैर्दर्व्याऽवघट्टयन् विपचेत् |

स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् |

तत एव क्षारोदकात् कुडवमध्यर्धं वाऽपनयेत् |

ततः कटशर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीरग्निवर्णाः कृत्वाऽऽयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसम्मितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य, सततमप्रमत्तश्चैनमवघट्टयन् विपचेत् |

स यथा नातिसान्द्रो नातिद्रवश्च भवति तथा प्रयतेत |

अथैनमागतपाकमवतार्यानुगुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ||११||

एष चैवाप्रतीवापः पक्वः संव्यूहिमो मृदुः ||१२||

प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलीपूतिकप्रवालतालपत्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाः श्लक्ष्णचूर्णाः शुक्तिप्रमाणाः प्रतीवापः |

स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः ||१३||

तेषां यथाव्याधिबलमुपयोगः ||१४||

क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् ||१५||

भवतश्चात्र-

नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः |

अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः ||१६||

अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः |

सान्द्रताऽपक्वता हीनद्रव्यता दोष उच्यते ||१७||

तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपे देशेऽसम्बाधेऽग्रोपहरणीयोक्तेन विधानेनोपसम्भृतसम्भारं, ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य प्रच्छयित्वा, शलाकया क्षारं प्रतिसारयेत्, दत्त्वा वाक्शतमात्रमुपेक्षेत ||१८||

तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम् |

तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः ||१९||

अथ चेत् स्थिरमूलत्वात् क्षारदग्धं न शीर्यते |

इदमालेपनं तत्र समग्रमवचारयेत् ||२०||

अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च |

प्रपेष्य समभागानि तेनैनमनुलेपयेत् ||२१||

तिलकल्कः समधुको घृताक्तो व्रणरोपणः |

रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः ||२२||

आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति |

एवं चेन्मन्यसे वत्स! प्रोच्यमानं निबोध मे ||२३||

अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत् |

कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा |

अम्लेन सह संयुक्तः स तीक्ष्णलवणो रसे ||२४||

माधुर्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति |

माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः ||२५||

तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च |

हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च ||

अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लमपिपासामूर्च्छाः स्युर्मरणं वा ||२६||

क्षारदग्धव्रणं तु यथादोषं यथाव्याधि चोपक्रमेत् ||२७||

अथ नैते क्षारकृत्याः- तद्यथा- दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धज्वरिप्रमेहिरूक्षक्षतक्षीण- तृष्णामूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः ||२८||

तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तःशेफःस्रोतःस्वल्पमांसेषु च देशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् ||२९||

तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं च क्षारो न साधयति (दुर्बलबालस्थविरादीन् प्रतिसारणीय इति) ||३०||

भवति चात्र-

विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः |

स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ||३१||

इति सुश्रुतसंहितायां सूत्रस्थाने क्षारपाकविधिर्नामैकादशोऽध्यायः ||११||

Last updated on May 24th, 2021 at 06:06 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English