Skip to content

19. Vran`itopaasaneeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

एकोनविंशोऽध्यायः ।

अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

व्रणितस्य प्रथममेवागारमन्विच्छेत्;

तच्चागारं प्रशस्तवास्त्वादिकं कार्यम् ||३||

प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते |

निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ||४||

तस्मिञ् शयनमसम्बाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत ||५||

सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी |

प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ||६||

तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत ||७||

सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः |

आश्वासयन्तो बहुशः स्वनुकूलाः प्रियंवदाः ||८||

न च दिवानिद्रावशगः स्यात् ||९||

दिवास्वप्नाद्व्रणे कण्डूर्गात्राणां गौरवं तथा |

श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् ||१०||

उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो व्रणं संरक्षेत् ||११||

स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च |

व्रणितो न निषेवेत शक्तिमानपि मानवः ||१२||

उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता |

प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् ||१३||

गम्यानां च स्त्रीणां सन्दर्शनसम्भाषणसंस्पर्शनानि दूरत एव परिहरेत् ||१४||

स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत् |

ग्राम्यधर्मकृतान्दोषान् सोऽसंसर्गेऽप्यवाप्नुयात् ||१५||

नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्कशाकाजाविकानूपौदक- मांसवसाशीतोदककृशरापायसदधिदुग्धतक्रप्रभृतीनि परिहरेत् ||१६||

तक्रान्तो नवधान्यादिर्योऽयं वर्ग उदाहृतः |

दोषसञ्जननो ह्येष विज्ञेयः पूयवर्धनः ||१७||

मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिहरेत् ||१८||

मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः |

आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्व्रणम् ||१९||

वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनश्रवणदर्शनेर्ष्यामर्षभयशोकध्यानरात्रिजागरणविषमाशन- शयनोपवासवाग्व्यायामस्थानचङ्क्रमणशीतवातविरुद्धाध्यशनाजीर्णमक्षिकाद्या बाधाः परिहरेत् ||२०||

व्रणिनः सम्प्रतप्तस्य कारणैरेवमादिभिः |

क्षीणशोणितमांसस्य भुक्तं सम्यङ्न जीर्यति ||२१||

अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत् |

ततः शोफरुजास्रावदाहपाकानवाप्नुयात् ||२२||

सदा नीचनखरोम्णा शुचिना शुक्लवाससा शान्तिमङ्गलदेवताब्राह्मणगुरुपरेण भवितव्यमिति |

तत् कस्य हेतोः? हिंसाविहाराणि हि महावीर्याणि रक्षांसि पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति, सत्कारार्थं जिघांसूनि वा कदाचित् ||२३||

भवति चात्र |

तेषां सत्कारकामानां प्रयतेतान्तरात्मना |

धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् ||२४||

ते तु सन्तर्पिता आत्मवन्तं न हिंस्युः |

तस्मात् सततमतन्द्रितो जनपरिवृतो नित्यं दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि सम्पन्मङ्गलमनोऽनुकूलाः कथाः शृण्वन्नासीत ||२५||

सम्पदाद्यनुकूलाभिः कथाभिः प्रीतमानसः |

आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् ||२६||

ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपाध्याया भिषजश्च सन्ध्ययो रक्षां कुर्युः ||२७||

सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च |

द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रितः||२८||

छत्रामतिच्छत्रां लाङ्गू(ङ्ग)लीं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् ||२९||

व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत् |

न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ||३०||

अनेन विधिना युक्तमादावेव निशाचराः |

वनं केशरिणऽऽक्रान्तं वर्जयन्ति मृगा इव ||३१||

जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् |

भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ||३२||

तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः |

बालमूलकवार्ताकपटोलैः कारवेल्लकैः ||३३||

सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः |

अन्यैरेवङ्गुणैर्वाऽपि मुद्गादीनां रसेन वा

शक्तून् विलेपीं कुल्माषाञ्जलं चापि शृतं पिबेत् ||३४||

दिवा न निद्रावशगो निवातगृहगोचरः |

व्रणी वैद्यवशे तिष्ठञ् शीघ्रं व्रणमपोहति ||३५||

(व्रणे श्वयथुरायासात् स च रागश्च जागारात् |

तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्) ||३६||

एवंवृत्तसमाचारो व्रणी सम्पद्यते सुखी |

आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ||३७||

इति सुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयो नामैकोनविंशोऽध्यायः ||१९||

Last updated on May 24th, 2021 at 06:41 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English