Skip to content

08. Praasrityogeeya Siddhi- Siddhi – C

चरकसंहिता

सिद्धिस्थानम्‌।

अष्टमोऽध्याय: ।

अथात: प्रासृतयोगीयां सिद्धिं व्याख्यास्याम: ॥१॥

इति ह स्माह भगवानात्रेय: ॥२॥

अथेमान्‌ सुकुमाराणां निरूहान्‌ स्नेहनान्‌ मृदून्‌।

कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतै: पृथक्‌॥३॥

क्षीराद्‌द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः ।

खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्‌॥४॥

एकैक: प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्‌।

बिल्वादिमूलक्वाथाद्‌द्वौ कौलत्थाद्‌द्वौ स वातनुत्‌॥५॥

पञ्चमूलरसात्‌ पञ्च द्वौ तैलात्‌ क्षौद्रसर्पिषो: ।

एकैक: प्रसृतो बस्ति: स्नेहनीयोऽनिलापह: ॥६॥

सैन्धवार्धाक्ष एकैक: क्षौद्रतैलपयोघृतात्‌।

प्रसृतो हपुषाकर्षो निरूह: शुक्रकृत्‌ परम्‌॥७॥

पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भस: ।

चत्वार: प्रसृता एको घृतात्‌ सर्षपकल्कित: ॥८॥

निरूह: पञ्चतिक्तोऽयं मेहाभिष्यन्दकुष्ठनुत्‌।

विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात्‌॥९॥

कषायात्‌ प्रसृता: पञ्च तैलादेको विमथ्य तान्‌।

विडङ्गपिप्पलीकल्को निरूह: क्रिमिनाशन: ॥१०॥

पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्‌।

एकैक: प्रसृतो बस्ति: कृष्णाकल्को वृषत्वकृत्‌॥११॥

चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्‌।

प्रसृता: सर्षपै: कल्कैर्विट्‌सङ्गानाहभेदन: ॥१२॥

श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात्‌ सुरासवात्‌।

प्रसृता: पञ्च यष्ट्याह्वकौन्तीमागधिकासिता: ॥१३॥

कल्क: स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तम: ।

एते सलवणा: कोष्णा निरूहा: प्रसृतैर्नव॥१४॥

मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते।

तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते॥१५॥

वातोपसृष्टस्योष्णै: स्युर्गुददाहादयो यदि।

द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम्‌॥१६॥

तद्धि पित्तशकृद्वातान्‌ हृत्वा दाहादिकाञ्जयेत्‌।

शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुताम्‌॥१७॥

अथवाऽतिविरिक्त: स्यात्‌ क्षीणविट्‌क: स भक्षयेत्‌।

माषयूषेण कुल्माषान्‌ पिबेन्मध्वथवा सुराम्‌॥१८॥

सामं चेत्‌ कुणपं शूलैरुपविशेदरोचकी।

स घनातिविषाकुष्ठनतदारुवचा: पिबेत्‌॥१९॥

शकृद्वातमसृक्‌ पित्तं कफं वा योऽतिसार्यते।

पक्वं, तत्र स्ववर्गीयैर्बस्ति: श्रेष्ठं भिषग्जितम्‌॥२०॥

षण्णामेषां द्विसंसर्गात्‌ त्रिंशद्भेदा भवन्ति तु।

केवलै: सह षट्‌त्रिंशद्विद्यात्‌ सोपद्रवानपि॥२१॥

शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्‌।

तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्‌॥२२॥

तत्रामेऽन्तरपानं स्यात्‌ व्योषाम्ललवणैर्युतम्‌।

पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते॥२३॥

वातघ्नैर्ग्राहिवर्गीयैर्बस्ति: शकृति शस्यते।

स्वाद्वम्ललवणै: शस्त: स्नेहबस्ति: समीरणे॥२४॥

रक्ते रक्तेन, पित्ते तु कषायस्वादुतिक्तकै: ।

सार्यमाणे कफे बस्ति: कषायकटुतिक्तकै: ॥२५॥

शकृता वायुना वाऽऽमे तेन वर्चस्यथानिले।

संसृष्टेऽन्तरपानं स्याद्‌ व्योषाम्लवणैर्युतम्‌॥२६॥

पित्तेनामेऽसृजा वाऽपि तयोरामेन वा पुन: ।

संसृष्टयोर्भवेत्‌ पानं सव्योषस्वादुतिक्तकम्‌॥२७॥

तथाऽऽमे कफसंसृष्टे कषायव्योषतिक्तकम्‌।

आमेन तु कफे व्योषकषायलवणैर्युतम्‌॥२८॥

वातेन विशि पित्ते वा विट्‌पित्ताभ्यां तथाऽनिले।

मधुराम्लकषाय: स्यात्‌ संसृष्टे बस्तिरुत्तम: ॥२९॥

शकृच्छोणितयो: पित्तशकृतो रक्तपित्तयो: ।

बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तक: ॥३०॥

कफेन विशि पित्ते वा कफे विट्‌पित्तशोणितै: ।

व्योषतिक्तकषाय: स्यात्‌ संसृष्टे बस्तिरुत्तम: ॥३१॥

स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे।

मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते॥३२॥

मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्‌।

बस्तिर्वातेन पित्ते तु कार्य: स्वाद्वम्लतिक्तक: ॥३३॥

त्रिचतु:पञ्चसंसर्गानेवमेव विकल्पयेत्‌।

युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता॥३४॥

युगपत्‌ षड्रसं षण्णां संसर्गे पाचनं भवेत्‌।

निरामाणां तु पञ्चानां बस्ति: षाड्रसिको मत: ॥३५॥

उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वच: ।

शङ्खं सर्जरसं लाक्षां कर्दमं च पलांशिकम्‌॥३६॥

पिष्ट्वा तै: सर्पिष: प्रस्थं क्षीरद्विगुणितं पचेत्‌।

अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्‌॥३७॥

कच्छुराधातकीबिल्वसमङ्गारक्तशालिभि: ।

मसूराश्वत्थशुङ्गैश्च यवागू: स्याज्जले शृतै: ॥३८॥

बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवै: ।

मसूरधातकीपुष्पबलाभिश्च तथा भवेत्‌॥३९॥

स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा।

क्वाथेषु समसूराणां यवाग्व: स्यु: पृथक्‌ पृथक्‌॥४०॥

कच्छुरामूलशाल्यादितण्डुलैरुपसाधिता: ।

दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा॥४१॥

शीता: सशर्कराक्षौद्रा: सर्वातीसारनाशना: ।

ससर्पिर्मरिचाजाज्यो मधुरा लवणा: शिवा: ॥४२॥

भवन्ति चात्र श्लोका:–

स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्ण: ।

शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च॥४३॥

तिक्तोष्णकषायकटुश्लेष्मणि संग्राहि वातनुच्छकृति।

पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते॥४४॥

अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च।

तत्रोद्रेकविशेषाद्दोषेषूपक्रम: कार्य: ॥४५॥

तत्र श्लोक:–

प्रासृतिका: सव्यापत्क्रियानिरूहास्तथाऽतिसारहिता: ।

रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ॥४६॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते

दृढबलसंपूरिते सिद्धिस्थाने प्रासृतयोगीयासिद्धिर्नामाष्टमोऽध्याय: ॥८॥

Last updated on July 6th, 2021 at 05:35 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English