Skip to content

24. तर्पण पुटपाक विधि – सूत्र – अ.हृ”

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) तर्पणपुटपाकविधि

  चतुर्विंशतितमोऽध्यायः।

अथातस्तर्पणपुटपाकविधिमध्यायं व्याखायास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

नयने ताम्यति स्तब्धे शुष्के रूक्षेऽभिघातिते।

वातपित्तातुरे जिह्मे शीर्णपक्ष्माविलेक्षणे॥१॥

कृच्छ्रोन्मीलशिराहर्षशिरोत्पाततमोर्जुनैः।

स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः॥२॥

आतुरे शान्तरागाश्रुशूलसंरम्भदूषिके।

निवाते तर्पणं योज्यं शुद्धयोर्मूर्द्धकाययोः॥३॥

काले साधारणे प्रातः सायं वोत्तानशायिनः।

यवमाषमयीं पालीं नेत्रकोशाद्बहिः समाम्‌॥४॥

ङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमावपेत्‌।

सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम्‌॥५॥

नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम्‌।

आपक्ष्माग्रात्‌ अथोन्मेषं शनकैस्तस्य कुर्वतः॥६॥

मात्रा विगणयेत्तत्र वर्त्मसन्धिसितासिते।

दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च॥७॥

शतानि सप्त चाष्टौ च, दश मन्थे, दशानिले।

पित्ते षट्‌, स्वस्थवृत्ते च बलासे पञ्च धारयेत्‌॥८॥

कृत्वाऽपाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत्‌।

पिबेच्च धूमं, नेक्षेत व्योम रूपं च भास्वरम्‌॥९॥

इत्थं प्रतिदिनं वायौ, पित्ते त्वेकान्तरं, कफे।

स्वस्थे च द्व्यन्तरं दद्यादातृप्तेरिति योजयेत्‌॥१०॥

प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्‌।

तृप्ते, विपर्ययोऽतृप्तेऽतितृप्ते श्लेष्मजा रुजः॥११॥

स्नेहपीता तनुरिव क्लान्ता दृष्टिर्हि सीदति।

तर्पणानन्तरं तस्माद्दृग्बलाधानकारिणम्‌॥१२॥

पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव यक्ष्मसु।

स वाते स्नेहनः श्लेष्मसहिते लेखनो हितः॥१३॥

दृग्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः।

भूशयप्रसहानूपमेदोमज्जवसामिषैः॥१४॥

स्नेहनं पयसा पिष्टैर्जीवनीयैश्च कल्पयेत्‌।

मृगपक्षियकृन्मांसमुक्तायस्ताम्रसैन्धवैः॥१५॥

स्रोतोजशङ्खफेनालैर्लेखनं मस्तुकल्कितैः।

मृगपक्षियकृन्मज्जवसान्त्रहृदयामिषैः॥१६॥

मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम्‌।

बिल्वमात्रं पृथक्‌ पिण्डं मांसभेषजकल्कयोः॥१७॥

उरुबूकवटाम्भोजपत्रैः स्नेहादिषु क्रमात्‌।

वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः॥१८॥

पचेत्प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्रसम्‌।

नेत्रे तर्पणवद्युञ्ज्यात्‌ शतं द्वे त्रीणि धारयेत्‌॥१९॥

लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ, हिमोऽपरः।

धूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत्‌॥२०॥

तर्पणं पुटपाकं च नस्यानर्हे न योजयेत्‌।

यावन्त्यहानि युञ्जीत द्विस्ततो हितभाग्भवेत्‌॥२१॥

मालतीमल्लिकापुष्पैर्बद्धाक्षो निवसेन्निशाम्‌॥२१.१.२॥

सर्वात्मना नेत्रबलाय यत्नं

कुर्वीत नस्याञ्जनतर्पणाद्यैः।

दृष्टिश्च नष्टा विविधं जगच्च

तमोमयं जायत एकरूपम्‌॥२२.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदय

संहितायां सूत्रस्थाने तर्पणपुटपाकविधिर्नाम चतुर्विंशोऽध्यायः॥२४॥

Last updated on August 10th, 2021 at 11:22 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English