Skip to content

09. Vidradhi Nidaana – Nidaana – S”

सुश्रुतसंहिता ।

अथ निदानस्थानं

नवमोऽध्यायः ।

अथातो विद्रधीनां निदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

सर्वामरगुरुः श्रीमान्निमित्तान्तरभूमिपः |

शिष्यायोवाच निखिलमिदं विद्रधिलक्षणम् ||३||

त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः |

दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||४||

महामूलं रुजावन्तं वृत्तं चा(वाऽ)प्यथवाऽऽयतम् |

तमाहुर्विद्रधिं धीरा, विज्ञेयः स च षड्विधः ||५||

पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा |

षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||६||

कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः |

चित्रोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः ||७||

पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् |

क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ||८||

शरावसदृशः पाण्डुः शीतः स्तब्धोऽल्पवेदनः |

चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः ||९||

तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः |

नानावर्णरुजास्रावो घाटालो विषमो महान् ||१०||

विषमं पच्यते चापि विद्रधिः सान्निपातिकः |

तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः ||११||

क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् |

ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ||१२||

एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः |

कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः ||१३||

पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते |

उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः ||१४||

आभ्यन्तरानतस्तूर्ध्वं विद्रधीन् परिचक्षते |

गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात् ||१५||

अतिव्यवायव्यायामवेगाघातविदाहिभिः |

पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ||१६||

वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् |

गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ||१७||

वृक्कयोर्यकृति प्लीह्नि हृदये क्लोम्नि वा तथा |

तेषां लिङ्गानि जानीयाद्बाह्यविद्रधिलक्षणैः ||१८||

आमपक्वैषणीयाच्च पक्वापक्वं विनिर्दिशेत् |

अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः ||१९||

गुदे वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता |

नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् ||२०||

कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ |

वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् ||२१||

सर्वाङ्गप्रग्रहस्तीव्रो हृदि शूलश्च दारुणः |

श्वासो यकृति तृष्णा च पिपासाक्लोमजेऽधिका ||२२||

आमो वा यदि वा पक्वो महान् वा यदि वेतरः |

सर्वो मर्मोत्थितश्चापि विद्रधिः कष्ट उच्यते ||२३||

नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः |

जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति ||२४||

हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः |

जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ||२५||

स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः |

दाहज्वरकरो घोरो जायते रक्तविद्रधिः ||२६||

अपि सम्यक्प्रजातानामसृक् कायादनिःसृतम् |

रक्तजं विद्रधिं कुर्यात् कुक्षौ मक्कल्लसञ्ज्ञितम् ||२७||

सप्ताहान्नोपशान्तश्चेत्ततोऽसौ सम्प्रपच्यते |

विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः ||२८||

गुल्मदोषसमुत्थानाद्विद्रधेर्गुल्मकस्य च |

कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च ||२९||

न निबन्धोऽस्ति गुल्मानां विद्रधिः सनिबन्धनः |

गुल्माकाराः स्वयं दोषा विद्रधिर्मांसशोणिते ||३०||

विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा |

एवम्प्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति ||३१||

मांसशोणितबाहुल्यात् पाकं गच्छति विद्रधिः |

मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति ||३२||

गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मांसशोणिते |

विद्रधिः पच्यते तस्माद्गुल्मश्चापि न पच्यते ||३३||

हृन्नाभिबस्तिजः पक्वो वर्ज्यो यश्च त्रिदोषजः |

अथ मज्जपरीपाको घोरः समुपजायते ||३४||

सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा |

ततः स व्याधिना तेन ज्वलनेनेव दह्यते ||३५||

अस्थि(थ) मज्जोष्मणा तेन शीर्यते दह्यमानवत् |

विकारः शल्यभूतोऽयं क्लेशयेदातुरं चिरम् ||३६||

अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा |

ततो मेदःप्रभं स्निग्धं शुक्लं शीतमथो गुरु ||३७||

भिन्नेऽस्थ्नि निःस्रवेत् पूयमेतदस्थिगतं विदुः |

विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम् ||३८||

इति सुश्रुतसंहितायां निदानस्थाने विद्रधिनिदानं नाम नवमोऽध्यायः ||९||

Last updated on May 31st, 2021 at 05:34 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English