Skip to content

02. Apaamaargatan’d’uleeya – Sootra – C

द्वितीयोऽध्यायः ।

 अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च ।

विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च ॥३॥

अजाजीं चाजगन्धां च पीलून्येलां हरेणुकाम्‌ ।

पृथ्वीका सुरसां श्वेतां कुठेरकफणिज्झकौ ॥४॥

शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्‌ ।

ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने ॥५॥

गौरवे शिरसः शूले पीनसेऽर्धावभेदके ।

क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके ॥६॥

मदन मधुकं निम्बं जीमूतं कृतवेधनम्‌ ।

पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च ॥७॥

उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये ।

वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्‌ ॥८॥

त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्‌ ।

कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम्‌ ॥९॥

पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च ।

पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्‌ ॥१०॥

पाटलां चाग्निमन्थं च बिल्वं श्योनाकमेव च ।

काश्मर्यं शालपर्णीं च पृश्निपर्णीं निदिग्धिकाम्‌ ॥११॥

बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्‌ ।

यवान्‌ कुलत्थान्‌ कोलानि गुडूचीं मदनानि च ॥१२॥

पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च ।

उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च ॥१३॥

अत एवौषधगणात्‌ संकल्प्यमनुवासनम्‌ ।

मारुतघ्नमिति प्रोक्तः संग्रहः पाञ्चकर्मिकः ॥१४॥

तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः ।

पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्‌ ॥१५॥

मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता ।

तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा ॥१६॥

अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः ।

विविधानां विकाराणां तत्साध्यानां निवृत्तये ॥१७॥

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।

यवागुर्दीपनीया स्याच्छूलघ्नी चोपसाधिता ॥१८॥

दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता ।

पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी ॥१९॥

शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता ।

दाडिमाम्ला हिता पेया पित्ते श्लेष्मातिसारिणाम्‌ ॥२०॥

पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः ।

पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता ॥२१॥

दद्यात्‌ सातिविषां पेयां सामे साम्लां सनागराम्‌ ।

श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्‌ ॥२२॥

विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च ।

तक्रसिद्धा यवागूः स्यात्‌ क्रिमिघ्नी ससुवर्चिका ॥२३॥

मृद्विकासारिवालाजपिप्पलीमधुनागरैः ।

पिपासाघ्नी, विषघ्नी च सोमराजीविपाचिता ॥२४॥

सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता ।

गवेधुकानां भृष्टानां कर्शनीया समाक्षिका ॥२५॥

 सर्पिष्मती बहुतिला स्नेहनी लवणान्विता ।

कुशामलकनिर्यूहे श्यामाकानां विरुक्षणी ॥२६॥

दशमूलीशृता कासहिक्काश्वासकफापहा ।

यमके मदिरासिद्धा पक्वाशयरुजापहा ॥२७॥

शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति ।

जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्‌ग्राहिकी मता ।२८॥

क्षारचित्रकहिङ्‌ग्वम्लवेतसैर्भेदिनी मता ।

अभयापिप्पलीमूलविश्वैर्वातानुलोमनी ॥२९॥

तक्रसिद्धा यवागूः स्याद्घृतव्यापत्तिनाशिनी ।

तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता ॥३०॥

गव्यमांसरसैः साम्ला विषमज्वरनाशिनी ।

कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता ॥३१॥

ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा ।

समाषविदला वृष्या घृतक्षीरोपसाधिता ॥३२॥

उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी ।

क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता ॥३३॥

तत्र श्लोकः –

अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः ।

पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसंग्रहः ॥३४॥

पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्‌ ।

पञ्चकर्माश्रयज्ञानहेतोस्तत्‌ कीर्तितं पुनः ॥३५॥

स्मृतिमान्‌ हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्‌ ।

भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति ॥३६॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने-

ऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः ॥२॥

Last updated on May 27th, 2021 at 07:38 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English