Skip to content

01. Sarvabhootachintaa S`haareera – S`haareera – S”

चरकसंहिता

शारीरस्थानम्‌

प्रथमोऽध्याय: ।

       अथात: कतिधापुरुषीयं शारीरं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       कतिधा पुरुषो धीमन्‌ ! धातुभेदेन भिद्यते ।

       परुष: कारणं कस्मात्‌, प्रभव: पुरुषस्य क: ॥३॥

       किमज्ञो ज्ञ:, स नित्य: किं किमनित्यो निदर्शित: ।

       प्रकृति: का, विकारा: के, किं लिङ्गं पुरुषस्य च ॥४॥

      निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्‌ ।

       वदन्त्यात्मानमात्मज्ञा: क्षेत्रज्ञं साक्षिणं तथा ॥५॥

       निष्क्रियस्य क्रिया तस्य भगवन्‌ ! विद्यते कथम्‌ ।

       स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते ॥६॥

       वशी यद्यसुखै: कस्माद्भावैराक्रम्यते बलात्‌ ।

       सर्वा: सर्वगतत्वाच्च वेदना: किं न वेत्ति स: ॥७॥

       न पश्यति विभु: कस्माच्छैलकुड्यतिरस्कृतम्‌ ।

       क्षेत्रज्ञ: क्षेत्रमथवा किं पूर्वमिति संशय: ॥८॥

       ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते ।

       क्षेत्रं च यदि पूर्वं स्यात्‌ क्षेत्रज्ञ: स्यादशाश्वत: ॥९॥

       साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते ।

       स्यात्‌ कथं चाविकारस्य विशेषो वेदनाकृत: ॥१०॥

       अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति ।

       अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्‌ ॥११॥

       भविष्यन्त्या असंप्राप्तिरतीताया अनागम: ।

       सांप्रतिक्या अपि स्थानं नास्त्यर्ते: संशयो ह्यत: ॥१२॥ 

       कारणं वेदनानां किं, किमधिष्ठानमुच्यते ।

       क्व चैता वेदना: सर्वा निवृत्तिं यान्त्यशेषत: ॥१३॥

       सर्ववित्‌ सर्वसंन्यासी सर्वसंयोगनि:सृत: ।

       एक: प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते ॥१४॥

       इत्यग्निवेशस्य वच: श्रुत्वा मतिमतां वर: ।

       सर्वं यथावत्‌ प्रोवाच प्रशान्तात्मा पुनर्वसु: ॥१५॥

       खादयश्चेतनाषष्ठा धातव: पुरुष: स्मृत: ।

       चेतनाधातुरप्येक: स्मृत: पुरुषसंज्ञक: ॥१६॥

       पुनश्च धातुभेदेन चतुर्विंशतिक: स्मृत: ।

       मनो दशेन्द्रियाण्यर्था: प्रकृतिश्चाष्टधातुकी ॥१७॥

       लक्षणं मनसो ज्ञानस्याभावो भाव एव च ।

       सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते ॥१८॥

       वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते ।

       अणुत्वमथ चैकत्वं द्वौ गुणौ मनस: स्मृतौ ॥१९॥     

       चिन्त्यं विचार्यमूह्यं च ध्येयं संकल्प्यमेव च ।

       यत्किंचिन्मनसो ज्ञेयं तत्‌ सर्वं ह्यर्थसंज्ञकम्‌ ॥२०॥

       इन्द्रियाभिग्रह: कर्म मनस: स्वस्य निग्रह: ।

       ऊहो विचारश्च, तत: परं बुद्धि: प्रवर्तते ॥२१॥

       इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।

       कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ॥२२॥

       जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।

       व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्‌ ॥२३॥

       एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु ।

       पञ्च कर्मानुमेयानि येभ्यो बुद्धि: प्रवर्तते ॥२४

       हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च ।

       कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ॥२५॥

       पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे ।

       जिह्वा वागिन्द्रियं वाक्‌ च सत्या ज्योतिस्तमोऽनृता ॥२६॥

       महाभूतानि खं वायुरग्निराप: क्षितिस्तथा ।

       शब्द: स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणा: ॥२७॥

       तेषामेकगुण: पूर्वो गुणवृद्धि: परे परे ।

       पूर्व: पूर्वगुणश्चैव क्रमशो गुणिषु स्मृत: ॥२८॥

       खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्‌ ।

       आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्‌ ॥२९॥

       लक्षणं सर्वमेवैतत्‌ स्पर्शनेन्द्रियगोचरम्‌ ।

       स्पर्शनेन्द्रियविज्ञेय: स्पर्शो हि सविपर्यय: ॥३०॥

       गुणा: शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च ।

       अर्था: शब्दादयो ज्ञेया गोचरा विषया गुणा: ॥३१॥

       या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धि: प्रवर्तते ।

       याति सा तेन निर्देशं मनसा च मनोभवा ॥३२॥

       भेदात्‌ कार्येन्द्रियार्थानां बह्व्यो वै बुद्धय: स्मृता: ।

       आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा ॥३३॥

       अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भव: ।

       दृष्ट: शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा ॥३४॥

       बुद्धिन्द्रियमनोर्थानां विद्याद्योगधरं परम्‌ ।

       चतुर्विंशतिको ह्येष राशि: पुरुषसंज्ञक: ॥३५॥

       रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्‌ ।

       ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते ॥३६॥

       अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्‌ ।

       अत्र मोह: सुखं दु:खं जीवितं मरणं स्वता ॥३७॥

       एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ ।

       पारंपर्यं चिकित्सां च ज्ञातव्यं यच्च किंचन ॥३८॥

       भास्तम: सत्यमनृतं वेदा: कर्म शुभाशुभम्‌ ।

       न स्यु: कर्ता च बोद्धा च पुरुषो न भवेद्यदि ॥३९॥

       नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्‌ ।

       न विज्ञानं न शास्त्राणि न जन्म मरणं न च ॥४०॥

       न बन्धो न च मोक्ष: स्यात्‌ पुरुषो न भवेद्यदि ।

       कारणं पुरुषस्तस्मात्‌ कारणज्ञैरुदाहृत: ॥४१॥

       न चेत्‌ कारणमात्मा स्याद्भादय: स्युरहेतुका: ।

       न चैषु संभवेज्‌ ज्ञानं न च तै: स्यात्‌ प्रयोजनम्‌ ॥४२॥

       कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्‌ ।

       कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्‌ ॥४३॥

       यो वदेत्‌ स वदेद्देहं संभूय करणै: कृतम्‌ ।

       विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृत: ॥४४॥

       कारणं पुरुष: सर्वै: प्रमाणैरुपलभ्यते ।

       येभ्य: प्रमेयं सर्वेभ्य आगमेभ्य: प्रमीयते ॥४५॥

       न ते तत्सदृशास्त्वन्ये पारंपर्यसमुत्थिता: ।

       सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवा: ॥४६॥

       भावास्तेषां समुदयो निरीश: सत्त्वसंज्ञक: ।

       कर्ता भोक्ता न स पुमानिति केचिप्त्वस्थिता: ॥४७॥

       तेषामन्यै: कृतस्यान्ये भावा भावैर्नवा: फलम्‌ ।

      भुञ्जते सदृशा: प्राप्तं यैरात्मा नोपदिश्यते ॥४८॥

       करणान्यान्यता दृष्टा कर्तु: कर्ता स एव तु ।

       कर्ता हि करणैर्युक्त: कारणं सर्वकर्मणाम्‌ ॥४९॥

       निमेषकालाद्भावानां काल: शीघ्रतरोऽत्यये ।

       भग्नानां न पुनर्भाव: कृतं नान्यमुपैति च ॥५०॥

       मतं तत्त्वविदामेतद्यस्मात्तस्मात्‌ स कारणम्‌ ।

       क्रियोपभोगे भूतानां नित्य: पुरुषसंज्ञक: ॥५१॥

       अहङ्कर: फलं कर्म देहान्तरगति: स्मृति: ।

       विद्यते सति भूतानां कारणे देहमन्तरा ॥५२॥ 

       प्रभवो न ह्यनादित्वाद्विद्यते परमात्मन: ।

       पुरुषो राशिसंज्ञस्तु मोहेच्छाद्वेषकर्मज: ॥५३॥

       आत्मा ज्ञ: करणैर्योगाज्‌ ज्ञानं त्वस्य प्रवर्तते ।

       करणानामवैमल्यादयोगाद्वा न वर्तते ॥५४॥

       पश्यतोऽपि यथाऽऽदर्शे संक्लिष्टे नास्ति दर्शनम्‌ ।

       तत्त्वं जले वा कलुषे चेतस्युपहते तथा ॥५५॥

       करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च ।

       कर्तु: संयोगजं कर्म वेदना बुद्धिरेव च ॥५६॥

       नैक: प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्‌ ।

       संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन ॥५७॥

       न ह्येको वर्तते भावो वर्तते नाप्यहेतुक: ।

       शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते ॥५८॥

       अनादि: पुरुषो नित्यो विपरीतस्तु हेतुज: ।

       सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा ॥५९॥

       तदेव भावादग्राह्यं नित्यत्व न कुतश्चन ।

       भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा ॥६०॥

       अव्यक्तमात्मा क्षेत्रज्ञ: शाश्वतो विभुरव्यय: ।

       तस्माद्यदन्यत्तप्त्क्तं, वक्ष्यते चापरं द्वयम्‌ ॥६१॥

       व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियै: ।

       अतोऽन्यत्‌ पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्‌ ॥६२॥

       खादिनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टम: ।

       भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश ॥६३॥

       बुद्धिन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।

       समनस्काश्च पञ्चार्था विकारा इति संज्ञिता: ॥६४॥

       इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्‌ ।

       अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदु: ॥६५॥

       जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते ।  

       परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्‌ ॥६६॥

      तत: संपूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते ।

       पुरुष: प्रलये चेष्टै: पुनर्भावैर्वियुज्यते ॥६७॥

       अव्यक्ताद्वयक्ततां याति व्यक्तादव्यक्ततां पुन: ।

       रजस्तमोभ्यामाविष्टश्चक्रवत्‌ परिवर्तते ॥६८॥

       येषां द्वन्द्वे परा सक्तिरहङ्करपराश्च ये ।

       उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा ॥६९॥

       प्राणापानौ निमेषाद्या जीवनं मनसो गति: ।

       इन्द्रियान्तरसंचार: प्रेरणं धारणं च यत्‌ ॥७०॥

       देशान्तरगति: स्वप्ने पञ्चत्वग्रहणं तथा ।

       दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा ॥७१॥

       इच्छा द्वेष: सुखं दु:खं प्रयत्नश्चेतना धृति: ।

       बुद्धि: स्मृतिरहङ्करो लिङ्गानि परमात्मन: ॥७२॥

       यस्मात्‌ समुपलभ्यन्ते लिङ्गान्येतानि जीवत: ।

       न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षय: ॥७३॥

       शरीरं हि गते तस्मिञ्‌ शून्यागारमचेतनम्‌ ।

       पञ्चभूतावशेषत्वात्‌ पञ्चत्वं गतमुच्यते ॥७४॥

       अचेतनं क्रियावच्च मनश्चेतयिता पर: ।

       युक्तस्य मनसा तस्य निर्दिश्यन्ते विभो: क्रिया: ॥७५॥

       चेतनावान्‌ यतश्चात्मा तत: कर्ता निरुच्यते ।

       अचेतनत्वाच्च मन: क्रियावदपि नोच्यते ॥७६॥

       यथास्वेनात्मनाऽऽत्मानं सर्व: सर्वासु योनिषु ।

       प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रक: ॥७७॥

       वशी तत्‌ कुरुते कर्म यत्‌ कृत्वा फलमश्नुते ।

       वशी चेत: समाधत्ते वशी सर्वं निरस्यति ॥७८॥

       देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये ।

       सर्वा: सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदना: ॥७९॥

       विभुत्वमत एवास्य यस्मात्‌ सर्वगतो महान्‌ ।

       मनसश्च समाधानात्‌ पश्यत्यात्मा तिरस्कृतम्‌ ॥८०॥

       नित्यानुबन्धं मनसा देहकर्मानुपातिना ।

       सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्‌ ॥८१॥

       आदिर्नास्त्यात्मन: क्षेत्रपारंपर्यमनादिकम्‌ ।

       अतस्तयोरनादित्वात्‌ किं पूर्वमिति नोच्यते ॥८२॥

       ज्ञ: साक्षीत्युच्यते नाज्ञ: साक्षी त्वात्मा यत: स्मृत: ।

       सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिका: ॥८३॥

       नैक: कदाचिद्भूतात्मा लक्षणैरुपलभ्यते ।

       विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते ॥८४॥

       संयोगपुरुषस्येष्टो विशेषो वेदनाकृत: ।

       वेदना यत्र नियता विशेषस्तत्र तत्कृत: ॥८५॥

       चिकित्सति भिषक्‌ सर्वास्त्रिकाला वेदना इति ।

       यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्‌ ॥८६॥

       पुनस्तच्छिरस: शूलं ज्वर: स पुनरागत: ।

       पुन: स कासो बलवांश्छर्दि: सा पुनरागता: ॥८७॥

       एभि: प्रसिद्धवचनैरतीतागमनं मतम्‌ ।

       कालश्चायमतीतानामर्तीनां पुनरागत: ॥८८॥

       तमर्तिकालमुद्दिश्य भेषजं यत्‌ प्रयुज्यते ।

       अतीतानां प्रशमनं वेदनानां तदुच्यते ॥८९॥

       आपस्ता: पुनरागुर्मा याभि: शस्यं पुरा हतम्‌ ।

       यथा प्रक्रियते सेतु: प्रतिकर्म तथाऽऽश्रये ॥९०॥

       पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्‌ ।

       या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्‌ ॥९१॥

       पारंपर्यानुबन्धस्तु दु:खानां विनिवर्तते ।

       सुखहेतूपचारेण सुखं चापि प्रवर्तते ॥९२॥

       न समा यान्ति वैषम्यं विषमा: समतां न च ।

       हेतुभि: सदृशा नित्यं जायन्ते देहधातव: ॥९३॥

       युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्‌ ।

       हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्‌ ॥९४॥

       उपधा हि परो हेतुर्दु:खदु:खाश्रयप्रद: ।

       त्याग: सर्वोपधानां च सर्वदु:खव्यपोहक: ॥९५॥

       कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान्‌ ।

       उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञ: सदाऽऽतुर: ॥९६॥

       यस्त्वग्निकल्पानर्थाञ्‌ ज्ञो ज्ञात्वा तेभ्यो निवर्तते ।

       अनारम्भादसंयोगात्तं दु:खं नोपतिष्ठते ॥९७॥

       धीधृतिस्मृतिविभ्रंश: संप्राप्ति: कालकर्मणाम्‌ ।

       असात्म्यार्थागमश्चेति ज्ञातव्या दु:खहेतव: ॥९८॥

       विषमाभिनिवेशो यो नित्यानित्ये हिताहिते ।

       ज्ञेय: स बुद्धिविभ्रंश: समं बुद्धिर्हि पश्यति ॥९९॥

       विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते ।

       नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका ॥१००॥

       तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मन: ।

       भ्रश्यते स स्मृतिभ्रंश: स्मर्तव्यं हि स्मृतौ स्थितम्‌ ॥१०१॥

       धीधृतिस्मृतिविभ्रष्ट: कर्म यत्‌ कुरुतेऽशुभम्‌ ।

       प्रज्ञापराधं तं विद्यात्‌ सर्वदोषप्रकोपणम्‌ ॥१०२॥

       उदीरणं गतिमतामुदीर्णानां च निग्रह: ।

       सेवनं साहसानां च नारीणां चातिसेवनम्‌ ॥१०३॥

       कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्‌ ।

       विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्‌ ॥१०४॥

       ज्ञातानां स्वयमर्थानामहितानां निषेवणम्‌ ।

       परमौन्मादिकानां च प्रत्ययानां निषेवणम्‌ ॥१०५॥

       अकालादेशसंचारौ मैत्री संक्लिष्टकर्मभि: ।

       इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्‌ ॥१०६॥

       ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमा: ।

       तज्जं वा कर्म यत्‌ क्लिष्टं यद्देहकर्म च ॥१०७॥

       यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्‌ ।

       प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम्‌ ॥१०८॥

       बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्‌ ।

       प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत्‌ ॥१०९॥

       निर्दिष्टा कालसंप्राप्तिर्व्याधीनां व्याधिसंग्रहे ।

       चयप्रकोपप्रशमा: पित्तादीनां यथा पुरा ॥११०॥

       मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतव: ।

       जीर्णभुक्तप्रजीर्णान्नकालकालस्थितिश्च या ॥१११॥

       पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये ।

       एषु कालेषु नियता ये रोगास्ते च कालजा: ॥११२॥

       अन्येद्युष्को व्द्यहग्राही तृतीयकचतुर्थकौ ।

       स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागम: ॥११३॥

       एते चान्ये च ये केचित्‌ कालजा विविधा गदा: ।

       अनागते चिकित्स्यास्ते बलकालौ विजानता ॥११४॥

       कालस्य परिणामेन जरामृत्युनिमित्तजा:

       रोगा: स्वाभाविका दृष्टा: स्वभावो निष्प्रतिक्रिय: ॥११५॥

       निर्दिष्टं दैवशब्देन कर्म यत्‌ पौर्वदेहिकम्‌ ।

       हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥११६॥

       न हि कर्म महत्‌ किञ्चित्‌ फलं यस्य न भुज्यते ।

       क्रियाघ्ना: कर्मजारोगा: प्रशमं यान्ति तत्क्षयात्‌ ॥११७॥

       अत्युग्रशब्दश्रवणाच्छ्रवणात्‌ सर्वशो न च  ।

       शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडा: ॥११८॥

       परुषोद्भीषणाशस्ताप्रियव्यसनसूचकै: ।

       शब्दै: श्रवणसंयोगो मिथ्यासंयोग उच्यते ॥११९॥

       असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च ।

       स्पृश्यानां संग्रहेणोक्त: स्पर्शनेन्द्रियबाधक: ॥१२०॥

       यो भूतविषवातानामकालेनागतश्च य: । 

       स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग: स उच्यते ॥१२१॥

       रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्‌ ।

       दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्‌ ॥१२२॥

       द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात्‌

       तामसानां च रूपाणां मिथ्यासंयोग उच्यते ॥१२३॥

       अत्यादानमनादानमोकसात्म्यादिभिश्च यत्‌ ।

       रसानां विषमादानमल्पादानं च दूषणम्‌ ॥१२४॥

       अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्‌ ।

       असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्‌ ॥१२५॥

       पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवा: ।

       तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोग: स उच्यते ॥१२६॥

       इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपन: ।

       असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्‌ ॥१२७॥

       मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते ।

       शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधै: ॥१२८॥

       वेदनानामशान्तानामित्येते हेतव: स्मृता: ।

       सुखहेतु: समस्त्वेक: समयोग: सुदुर्लभ: ॥१२९॥

       नेन्द्रियाणि न चैवार्था: सुखदु:खस्य हेतव: ।

       हेतुस्तु सुखदु:खस्य योगो दृष्टश्चतुर्विध: ॥१३०॥

       सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक्‌ ।

       न सुखं, कारणं तस्माद्योग एव चतुर्विध: ॥१३१॥

       नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना ।

       सुखदु:खं, यथा यच्च बोद्धव्यं तत्तथोच्यते ॥१३२॥

       स्पर्शनेन्द्रियसंस्पर्श: स्पर्शो मानस एव च ।

       द्विविध: सुखदु:खानां वेदनानां प्रवर्तक: ॥१३३॥

       इच्छाद्वेषात्मिका तृष्णा सुखदु:खात्‌ प्रवर्तते ।

       तृष्णा च सुखदु:खानां कारणं पुनरुच्यते ॥१३४॥

       उपादत्ते हि सा भावान्‌ वेदनाश्रयसंज्ञकान्‌ ।

       स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदना: ॥१३५॥

       वेदनानामधिष्ठानं मनो देहश्च सेन्द्रिय: ।

       केशलोमनखाग्रान्नमलद्रवगुणैर्विना ॥१३६॥

       योगे मोक्षे च सर्वासां वेदनानामवर्तनम्‌ ।

       मोक्षे निवृत्तिर्नि:शेषा योगो मोक्षप्रवर्तक: ॥१३७॥

       आत्मेन्द्रियमनोर्थानां सन्निकर्षात्‌ प्रवर्तते ।

      सुखदु:खमनारम्भादात्मस्थे मनसि स्थिरे ॥१३८॥

       निवर्तते तदुभयं वशित्वं चोपजायते ।

       सशरीरस्य योगज्ञास्तं योगमृषयो विदु: ॥१३९॥

       आवेशश्चेतसो ज्ञानमर्थानां छन्दत: क्रिया ।

       दृष्टि: श्रोत्रं स्मृति: कान्तिरिष्टतश्चाप्यदर्शनम्‌ ॥१४०॥

       इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्‌ ।

       शुद्धसत्त्वसमाधानात्तत्‌ सर्वमुपजायते ॥१४१॥

       मोक्षो रजस्तमोऽभावात्‌ बलवत्कर्मसंक्षयात्‌ ।

       वियोग: सर्वसंयोगैरपुनर्भव उच्यते ॥१४२॥

       सतामुपासनं सम्यगसतां परिवर्जनम्‌ ।

       व्रतचर्योपवासौ च नियमाश्च पृथग्विधा: ॥१४३॥

       धारणं धर्मशास्त्राणां विज्ञानं विजने रति: ।

       विषयेष्वरतिर्मोक्षे व्यवसाय: परा धृति: ॥१४४॥

       कर्मणामसमारम्भ: कृतानां च परिक्षय: ।

       नैष्क्रम्यमनहङ्कर: संयोगे भयदर्शनम्‌ ॥१४५॥

       मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्‌ ।

       तत्त्वस्मृतेरुपस्थानात्‌ सर्वमेतत्‌ प्रवर्तते ॥१४६॥

       स्मृति: सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते ।

       स्मृत्वा स्वभावं भावानां स्मरन्‌ दु:खात्‌ प्रमुच्यते ॥१४७॥

       वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते ।

       निमित्तरूपग्रहणात्‌ सादृश्यात्‌ सविपर्ययात्‌ ॥१४८॥

       सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात्‌ पुन: श्रुतात्‌ ।

       दृष्टश्रुतानुभूतानां स्मरणात्‌ स्मृतिरुच्यते ॥१४९॥

       एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्‌ ।

       तत्त्वस्मृतिबलं, येन गता न पुनरागता: ॥१५०॥

       अयनं पुनराख्यातमेतद्योगस्य योगिभि: ।

       संख्यातधर्मै: सांख्यैश्च मुक्तैर्मोक्षस्य चायनम्‌ ॥१५१॥

       सर्वं कारणवद्दु:खमस्वं चानित्यमेव च ।

       न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता ॥१५२॥

       यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया ।

       नैतन्ममेति विज्ञाय ज्ञ: सर्वमतिवर्तते ॥१५३॥

       तस्मिश्चरमसंन्यासे समूला: सर्ववेदना: ।

       ससंज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषत: ॥१५४॥

       अत: परं ब्रह्मभूतो नोपलभ्यते ।

       नि:सृत: सर्वभावेभ्यश्चिह्नं यस्य न विद्यते ॥

       ज्ञानं ब्रह्माविदां चात्र भूतात्मा नाज्ञस्तज्ज्ञातुमर्हति ॥१५५॥

       तत्र श्लोक:–

       प्रश्ना: पुरुषमाश्रित्य त्रयोविंशतिरुत्तमा: ।

       कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना ॥१५६॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं

       नाम प्रथमोऽध्याय: ॥१॥

Last updated on May 21st, 2021 at 11:39 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English