Skip to content

12. Prameha Chikitsaa – Chikitsaa – AH”

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

प्रमेहचिकित्सितं द्वादशोऽध्यायः।

अथातः प्रमेहचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

मेहिनो बलिनः कुर्यादादौ वमनरेचने।

स्निग्धस्य सर्षपारिष्टनिकुम्भाक्षकरञ्जजैः॥१॥

तैलैस्त्रिकण्टकाद्येन यथास्वं साधितेन वा।

स्नेहेन मुस्तदेवाह्वनागरप्रतिवापवत्‌॥२॥

सुरसादिकषायेण दद्यादास्थापनं ततः।

न्यग्रोधादेस्तु पित्तार्तं रसैः शुद्धं च तर्पयेत्‌॥३॥

मूत्रग्रहरुजागुल्मक्षयाद्यास्त्वपतर्पणात्‌।

ततोऽनुबन्धरक्षार्थं शमनानि प्रयोजयेत्‌॥४॥

असंशोध्यस्य तान्येव सर्वमेहेषु पाययेत्‌।

धात्रीरसप्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम्‌॥५॥

दार्वीसुराह्वत्रिफलामुस्ता वा क्वथिता जले।

चित्रकत्रिफलादार्वीकलिङ्गान्‌ वा समाक्षिकान्‌॥६॥

मधुयुक्तं गुडूच्या वा रसमामलकस्य वा।

रोध्राभयातोयदकट्‌फलानां

पाठाविडङ्गार्जुनधन्वनानाम्‌।

गायत्रिदार्वीकृमिहृद्धवानां

कफे त्रयः क्षौद्रयुताः कषायाः॥७॥

उशीररोध्रार्जुनचन्दनानां

पटोलनिम्बामलकामृतानाम्‌।

रोध्राम्बुकालीयकधातकीनां

पित्ते त्रयः क्षौद्रयुताः कषायाः॥८॥

यथास्वमेभिः पानान्नं यवगोधूमभावनाः॥९॥

वातोल्बणेषु स्नेहांश्च प्रमेहेषु प्रकल्पयेत्‌।

अपूपसक्तुवाट्यादिर्यवानां विकृतिर्हिता॥१०॥

गजाश्वगुदमुक्तानामथवा वेणुजन्मनाम्‌।

तृणधान्यानि मुद्गाद्याः शालिर्जीर्णः सषष्टिकः॥११॥

श्रीकुक्कुटोऽम्लः खलकस्तिलसर्षपकिट्टजः।

कपित्थं तिन्दुकं जम्बूस्तत्कृता रागषाडवाः॥१२॥

तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः ससक्तवः।

धन्वमांसानि शूल्यानि परिशुष्काण्ययस्कृतिः॥१३॥

मध्वरिष्टासवा जीर्णाः सीधुः पक्वरसोद्भवः।

तथाऽसनादिसारम्बुदर्भाम्भो माक्षिकोदकम्‌॥१४॥

वासितेषु वराक्वाथे शर्वरीं शोषितेष्वहः।

यवेषु सुकृतान् सक्तून्‌ सक्षौद्रान्‌ सीधुना पिबेत्‌॥१५॥

शालसप्ताह्वकम्पिल्लवृक्षकाक्षकपित्थजम्‌।

रोहीतकं च कुसुमं मधुनाऽद्यात्सुचूर्णितम्‌॥१६॥

कफपित्तप्रमेहेषु पिबेद्धात्रीरसेन वा।

त्रिकण्टकनिशारोध्रसोमवल्कवचार्जुनैः॥१७॥

पद्मकाश्मन्तकारिष्टचन्दनागुरुदीप्यकैः।

पटोलमुस्तमञ्जिष्ठामाद्रीभल्लातकैः पचेत्‌॥१८॥

तैलं वातकफे पित्ते घृतं मिश्रेषु मिश्रकम्‌।

दशमूलशठीदन्तीसुराह्वं द्विपुनर्नवम्‌॥१९॥

मूलं स्नुगर्कयोः पथ्यां भूकदम्बमरुष्करम्‌।

करञ्जौ वरुणान्मूलं पिप्पल्याः पौष्करं च यत्‌॥२०॥

पृथग्‌ दशपलं प्रस्थान्‌ यवकोलकुलत्थतः।

त्रींश्चाष्टगुणिते तोये विपचेत्पादवर्तिना॥२१॥

तेन द्विपिप्पलीचव्यवचानिचुलरोहिषैः।

त्रिवृद्विडङ्गकम्पिल्लभार्गीविश्वैश्च साधयेत्‌॥२२॥

प्रस्थं घृताज्जयेत्सर्वांस्तन्मेहान्‌ पिटिका विषम्‌।

पाण्डुविद्रधिगुल्मार्शः शोषशोफगरोदरम्‌॥२३॥

श्वासं कासं वमिं वृद्धिं प्लीहानं वातशोणितम्‌।

कुष्ठोन्मादावपस्मारं धान्वन्तरमिदं घृतम्‌॥२४॥

रोध्रमूर्वाशठीवेल्लभार्गीनतनखप्लवान्‌।

कलिङ्गकुष्ठक्रमुकप्रियङ्‌ग्वतिविषाग्निकान्‌॥२५॥

द्वे विशाले चतुर्जातं भूनिम्बं कटुरोहिणीम्‌।

यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फलत्रयम्‌॥२६॥

कर्षांशमम्बुकलशे पादशेषे स्रुते हिमे।

द्वौ प्रस्थौ माक्षिकात्क्षिप्त्वा रक्षेत्पक्षमूपेक्षया॥२७॥

रोध्रासवोऽयं मेहार्शः श्वित्रकुष्ठारुचिकृमीन्‌।

पाण्डुत्वं ग्रहणीदोषं स्थूलतां च नियच्छति॥२८॥

साधयेदसनादीनां पलानां विंशतिं पृथक्‌।

द्विवहेऽपां क्षिपेत्तत्र पादस्थे द्वे शते गुडात्‌॥२९॥

क्षौद्राढकार्धं पलिकं वत्सकादिं च कल्कितम्‌।

तत्क्षौद्रपिप्पलीचूर्णप्रदिग्धे घृतभाजने॥३०॥

स्थितं दृढे जतुसृते यवराशौ निधापयेत्‌।

खदिराङ्गारतप्तानि बहुशोऽत्र निमज्जयेत्‌॥३१॥

तनूनि तीक्ष्णलोहस्य पत्राण्यालोहसङ्‌क्षयात्‌।

अयस्कृतिः स्थिता पीता पूर्वस्मादधिका गुणैः॥३२॥

रूक्षमुद्वर्तनं गाढं व्यायामो निशि जागरः।

यच्चान्यच्छ्लेष्ममेदोघ्न बहिरन्तश्च तद्धितम्‌॥३३॥

सुभावितां सारजलैस्तुलां पीत्वा शिलोद्भवात्‌।

साराम्बुनैव भुञ्जानः शालीन्‌ जाङ्गलजै रसैः॥३४॥

सर्वानभिभवेन्मेहान्‌ सुबहूपद्रवानपि।

गण्डमालार्बुदग्रन्थिस्थौल्यकुष्ठभगन्दरान्‌॥३५॥

कृमिश्लीपदशोफांश्च परं चैतद्रसायनम्‌।

अधनश्छत्रपादत्ररहितो मुनिवर्तनः॥३६॥

योजनानां शतं यायात्खनेद्वा सलिलाशयान्‌।

गोशकृन्मूत्रवृत्तिर्वा गोभिरेव सह भ्रमेत्‌॥३७॥

बृंहयेदौषधाहारैरमेदोमूत्रलैः कृशम्‌।

शराविकाद्याः पिटिकाः शोफवत्समुपाचरेत्‌॥३८॥

अपक्वा व्रणवत्पक्वाः तासां प्राग्रूप एव च।

क्षीरिवृक्षाम्बु पानाय बस्तमूत्रं च शस्यते॥३९॥

तीक्ष्णं च शोधनं, प्रायो दुर्विरेच्या हि मेहिनः।

तैलमेलादिना कुर्याद्गणेन व्रणरोपणम्‌॥४०॥

उद्वर्तने कषायं तु वर्गेणारग्वधादिना।

परिषेकोऽसनाद्येन पानान्ने वत्सकादिना॥४१॥

पाठाचित्रकशार्ङ्गष्टासारिवाकण्टकारिकाः।

सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम्‌॥४२॥

सञ्चूर्ण्य मधुना लिह्यात्तद्वच्चूर्णं नवायसम्‌।

मधुमेहित्वामापन्नो भिषग्भिः परिवर्जितः॥४३॥

शिलाजतुतुलामद्यात्प्रमेहार्तः पुनर्नवः॥४३.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग-

हृदयसंहितायां चतुर्थे चिकित्सितस्थाने प्रमेहचिकित्सितं  नाम द्वादशोऽध्यायः॥१२॥

Last updated on August 23rd, 2021 at 11:50 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English