Skip to content

03. Ikshvaaku Kalpa – Kalpa – C

चरकसंहिता

कल्पस्थानम्‌ ।

तृतीयोऽध्याय: ।

       अथात इक्ष्वाकुकल्पं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते ।   

       लम्बाऽथ कटुकालबूस्तुम्बी पिण्डफला तथा ॥३॥

      इक्ष्वाकु: फलिनी चैव प्रोच्यते तस्य कल्पना ।

       कासश्वासविषच्छर्दिज्वरार्ते कफकर्षिते ॥४॥  

       प्रताम्यति नरे चैव वमनार्थं तदिष्यते ।

       अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसंमितम्‌ ॥५॥ 

       क्षीरप्रस्थे शृतं दद्यात्‌ पित्तोद्रिक्ते कफज्वरे ।

       पुष्पादिषु च चत्वार: क्षीरे जीमूतके यथा ॥६॥

       योगा हरितपाण्डूनां सुरामण्डेन पञ्चम: ।

       फलस्वरसभागं च त्रिगुणक्षीरसाधितम्‌ ॥७॥

       उर:स्थिते कफे दद्यात्‌ स्वरभेदे च पीनसे ।

       जीर्णे मध्योद्धृते क्षीरं प्रक्षिपेत्तद्यदा दधि ॥८॥

       जातं स्यात्‌ सकफे कासे श्वासे वम्यां च तत्‌ पिबेत्‌ ।

       अजाक्षीरेण बीजानि भावयेत्‌ पाययेत च ॥९॥

       विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ।

       मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दित: ॥१०॥

       तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत्‌ ।

       तुम्ब्या फलरसै: शुष्कै: सपुष्पैरवचूर्णितम्‌ ॥११॥

       छर्दयेन्माल्यमाघ्राय गन्धसंपत्सुखोचित: ।

       भक्षयेत्‌ फलमध्यं वा गुडेन पललेन च ॥१२॥

       इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्घृतम्‌ ।    

       पञ्चाशद्दशवृद्धानि फलादीनां यथोत्तरम्‌ ॥१३॥

       पिबेद्विमृद्य बीजानि कषायेष्वाशतं पृथक्‌ ।

       यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत्‌ ॥१४॥

       कषायै: कोविदाराद्यैर्मात्राश्च फलवत्‌ स्मृता: ।

       बिल्वमूलकषायेण तुम्बीबीजाञ्जलिं पचेत्‌ ॥१५॥

       पूतस्यास्य त्रयो भागाश्चतुर्थ: फाणितस्य तु ।

       सघृतो बीजभागश्च पिष्टानर्धांशिकांस्तथा ॥१६॥

       महाजालिनिजीमूतकृतवेधनवत्सकान्‌ ।

       तं लेहं साधयेद्दर्व्या घट्टयन्मृदुनाऽग्निना ॥१७॥

       यावत्‌ स्यात्तन्तुमत्तोये पतितं तु न शीर्यते ।

       तं लिहन्मात्रया लेहं प्रमथ्यां च पिबेदनु ॥१८॥

       कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते ।

       शक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितै: ॥१९॥

       कफजेऽथ ज्वरे कासे कण्ठरोगेष्वरोचके ।

       गुल्मे मेहे प्रसेके च कल्कं मांसरसै: पिबेत्‌ ।

       नर: साधु वमत्येवं न च दौर्बल्यमश्नुते ॥२०॥

       तत्र श्लोका:–

       पयस्यष्टौ सुरामण्ड-मस्तु-तक्रेषु च त्रय: ।

       घ्रेयं सपललं तैलं वर्धमाना: फलेषु षट्‌ ॥२१॥

       घृतमेकं कषायेषु नवान्ये मधुकादिषु ।

       अष्टौ वर्तिक्रिया लेहा: पञ्च मन्थो रसस्तथा ॥२२॥

       योगा इक्ष्वाकुकल्पे ते चत्वारिंशच्च पञ्च च ।

       उक्ता महर्षिणा सम्यक्‌ प्रजानां हितकाम्यया ॥२३॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते

      कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयोऽध्याय: ॥३॥

Last updated on July 2nd, 2021 at 07:04 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English