Skip to content

28. मेधायुःकामीयरसायनम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

अष्टाविंशतितमोऽध्यायः: ।

अथातो मेधायुष्कामीयं रसायनचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

मेधायुःकामः श्वेतावल्गुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सहालोड्य स्नेहकुम्भे सप्तरात्रं धान्यराशौ निदध्यात्, सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनुदिते सूर्ये, उष्णोदकं चानुपिबेत्; भल्लातकविधानवच्चागारप्रवेशः, जीर्णौषधश्चापराह्णे हिमाभिरद्भिः परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरेणौदनमश्नीयात्; एवं षण्मासानुपयुज्य विगतपाप्मा बलवर्णोपेतः श्रुतनिगादी स्मृतिमानरोगो वर्षशतायुर्भवति |

कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रेणालोड्यार्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाययेत्, पराह्णे चालवणेनामलकयूषेण सर्पिष्मन्तमोदनमश्नीयात्, एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति |

एष एवोपयोगश्चित्रकमूलानां रजन्याश्च; चित्रकमूले विशेषो द्विपलिकं पिण्डं परं प्रमाणं, शेषं पूर्ववत् ||३||

हृतदोष एव प्रतिसंसृष्टभक्तो यथाक्रममागारं प्रविश्य मण्डूकपर्णीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलं पयसाऽऽलोड्य पिबेत् पयोऽनुपानं वा, तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत; तिलैर्वा सह भक्षयेत्त्रीन् मासान् पयोऽनुपानं, जीर्णे पयः सर्पिरोदन इत्याहारः; एवमुपयुञ्जानो ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशतमायुरवाप्नोति |

त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत्, त्रिरात्रादूर्ध्वं पयः सर्पिरिति चोपयुञ्जीत |

बिल्वमात्रं पिण्डं वा पयसाऽऽलोड्य पिबेत्, एवं द्वादशरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति ||४||

हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तो ब्राह्मीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलमुपयुञ्जीत, जीर्णौषधश्चापराह्णे यवागूमलवणां पिबेत्, क्षीरसात्म्यो वा पयसा भुञ्जीत, एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति, द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति नष्टं चास्य प्रादुर्भवति, तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमप्यवधारयति, एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति; मूर्तिमती चैनं वाग्देव्यनुप्रविशति, सर्वाश्चैनं श्रुतय उपतिष्ठन्ति, श्रुतधरः पञ्चवर्षशतायुर्भवति ||५||

ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचामृतयोर्द्वादश हरीतक्यामलकबिभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वा स्वनुगुप्तं निदध्यात्, ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत, जीर्णे पयः सर्पिरोदन इत्याहारः, पूर्ववच्चात्र परीहारः, एतेनोर्ध्वमधस्तिर्यक् कृमयो निष्क्रामन्ति, अलक्ष्मीरपक्रामति, पुष्करवर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवति; एतदेव कुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु संशोधनमादिशन्ति ||६||

हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं पयसाऽऽलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं द्वादशरात्र मुपयुञ्जीत, ततोऽस्य श्रोत्रं विव्रियते, द्विरभ्यासात् स्मृतिमान् भवति, त्रिरभ्यासाच्छ्रुतमादत्ते, चतुर्द्वादशरात्रमुपयुज्य सर्वं तरति किल्बिषं, तार्क्ष्यदर्शनमुत्पद्यते, शतायुश्च भवति |

द्वे द्वे पले इत रस्या वचाया निष्क्वाथ्य पिबेत् पयसा, समानं भोजनं, समाः पूर्वेणाशिषश्च ||७||

वचाशतपाकं वा सर्पिर्द्रोणमुपयुज्य पञ्चवर्षशतायुर्भवति, गलगण्डापचीश्लीपदस्वरभेदांश्चापहन्तीति ||८||

अत ऊर्ध्वं प्रवक्ष्यामि आयुष्कामरसायनम् |

मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम् ||९||

बिल्वस्य चूर्णं पुष्ये तु हुतं वारान् सहस्रशः |

श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने ||१०||

सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम् |

त्वचं विहाय बिल्वस्य मूलक्वाथं दिने दिने ||११||

प्राश्नीयात् पयसा सार्धं स्नात्वा हुत्वा समाहितः |

दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् ||१२||

हुत्वा बिसानां क्वाथं तु मधुलाजैश्च संयुतम् |

अमोघं शतसाहस्रं युक्तं युक्तरथं स्मृतम् ||१३||

सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः |

गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत् ||१४||

नीलोत्पलदलक्वाथो गव्येन पयसा शृतः |

ससुवर्णस्तिलैः सार्धमलक्ष्मीनाशनः स्मृतः ||१५||

गव्यं पयः सुवर्णं च मधूच्छिष्टं च माक्षिकम् |

पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् ||१६||

वचाघृतसुवर्णं च बिल्वचूर्णमिति त्रयम् |

मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्धनम् ||१७||

वासामूलतुलाक्वाथे तैलमावाप्य साधितम् |

हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते ||१८||

यावकांस्तावकान् खादेदभिभूय यवांस्तथा |

पिप्पलीमधुसंयुक्तान् शिक्षा चरणवद्भवेत् ||१९||

मध्वामलकचूर्णानि सुवर्णमिति च त्रयम् |

प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ||२०||

शतावरीघृतं सम्यगुपयुक्तं दिने दिने |

सक्षौद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे ||२१||

गोचन्दना मोहनिका मधुकं माक्षिकं मधु |

सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता ||२२||

पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते |

सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् ||२३||

पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे |

अलक्ष्मीघ्नं सदाऽऽयुष्यं राज्याय सुभगाय च ||२४||

यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने |

शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् ||२५||

पाप्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम् |

कुर्युर्नागबलं चापि मनुष्यममरोपमम् ||२६||

सतताध्ययनं वादः परतन्त्रावलोकनम् |

तद्विद्याचार्यसेवा च बुद्धिमेधाकरो गु(ग)णः ||२७||

आयुष्यं भोजनं जीर्णे वेगानां चाविधारणम् |

ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम् ||२८||

इति सुश्रुतसंहितायां चिकित्सास्थाने मेधायुष्कामीयं रसायनं नामाष्टाविंशोऽध्यायः ||२८||

Last updated on July 8th, 2021 at 09:52 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English