Skip to content

26. क्षीणबलीयवाजीकरणम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

षड्विंशतितमोऽध्यायः ।

अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

कल्यस्योदग्रवयसो वाजीकरणसेविनः |

सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः ||३||

स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम् |

योषित्प्रसङ्गात् क्षीणानां क्लीबानामल्परेतसाम् ||४||

विलासिनामर्थवतां रूपयौवनशालिनाम् |

नृणां च बहुभार्याणां योगा वाजीकरा हिताः ||५||

सेवमानो यदौचित्याद्वाजीवात्यर्थवेगवान् |

नारीस्तर्पयते तेन वाजीकरणमुच्यते ||६||

भोजनानि विचित्राणि पानानि विविधानि च |

वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा ||७||

यामिनी सेन्दुतिलका कामिनी नवयौवना |

गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः ||८||

गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च |

मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् |

तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ||९||

द्वेष्यस्त्रीसम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम् |

कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः ||१०||

सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम् |

अतिव्यवायशीलो यो न च वाजीक्रियारतः ||११||

ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम् |

महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः ||१२||

क्लैब्यमेतच्चतुर्थं स्यान्नृणां पुंस्त्वोपघातजम् |

जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम् ||१३||

बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः |

षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम् ||१४||

असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत् |

साध्यानामितरेषां तु कार्यो हेतुविपर्ययः ||१५||

विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम् |

तिलमाषविदारीणां शालीनां चूर्णमेव वा ||१६||

पौण्ड्रकेक्षुरसैरार्द्रं मर्दितं सैन्धवान्वितम् |

वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत् ||१७||

तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम् |

बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ||१८||

शिशुमारवसापक्वाः शष्कुल्यस्तिस्तैलैः कृताः |

यः खादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत् ||१९||

पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि |

साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम् ||२०||

पिप्पलीमाषशालीनां यवगोधूमयोस्तथा |

चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत् ||२१||

तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः |

नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम् ||२२||

विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम् |

सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति ||२३||

एवमामलकं चूर्णं स्वरसेनैव भावितम् |

शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ||२४||

एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति |

पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते ||२५||

शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम् |

कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत् ||२६||

महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः |

अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः ||२७||

पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति |

विदारिमूलकल्कं तु शृतेन पयसा नरः ||२८||

उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते |

माषाणां पलमेकं तु संयुक्तं क्षौद्रसर्पिषा ||२९||

अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः |

क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह ||३०||

शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत् |

नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम् ||३१||

पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत् |

यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम् ||३२||

स्वयङ्गुप्तेक्षुरकयोः फलचूर्णं सशर्करम् |

धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ||३३||

उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते |

शतावर्युच्चटाचूर्णं पेयमेवं बलार्थिना |

स्वयङ्गुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः ||३४||

गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य |

खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम् ||३५||

माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम् |

पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ||३६||

गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम् |

यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु ||३७||

क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः |

वाजीकरणहेतोर्हि तस्मात्तत्तु प्रयोजयेत् ||३८||

एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः |

सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया ||३९||

इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरणचिकित्सितं नाम षड्विंशोऽध्यायः ||२६||

Last updated on July 8th, 2021 at 09:50 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English