Skip to content

38. निरूहक्रमचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

अष्टत्रिंशत्तमोऽध्यायः ।

अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अथानुवासितमास्थापयेत्; स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा, ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य, सव्यपाणिकनिष्ठिकानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य, मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं तु विवृतास्यं कृत्वा, बस्तावौषधं प्रक्षिप्य, दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौषधासन्नमुपसङ्गृह्य, पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत्, ततः सूत्रेणैवौषधान्ते द्विस्त्रिर्वाऽऽवेष्ट्य बध्नीयात्, अथ दक्षिणेनोत्तानेन पाणिना बस्तिं गृहीत्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसङ्गृह्याङ्गुष्ठेन नेत्रद्वारं पिधाय, घृताभ्यक्ताग्रनेत्रं घृताक्तमुपादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात् ||३||

बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् |

एकेनैवावपीडेन न द्रुतं न विलम्बितम् ||४||

ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात् |

अथातुरमुपवेशयेदुत्कुटुकं बस्त्यागमनार्थम् |

निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति ||५||

अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः |

द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ||६||

सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवारयेत् |

विशेषात् सुकुमाराणां हीन एव क्रमो हितः ||७||

अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम् |

यस्य स्याद्बस्तिरल्पोऽल्पवेगो हीनमलानिलः ||८||

दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान् |

यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते ||९||

तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता |

यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः ||१०||

लाघवं चोपजायेत सुनिरूढं तमादिशेत् |

सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् ||११||

पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् |

सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः ||१२||

त्रिभागहीनमर्धं वा हीनमात्रमथापि वा |

यथाग्निदोषं मात्रेयं भोजनस्य विधीयते ||१३||

अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना |

विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ||१४||

आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम् |

तदहस्तस्य पवनाद्भयं बलवदिष्यते ||१५||

रसौदनस्तेन शस्तस्तदहश्चानुवासनम् |

पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् ||१६||

अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते |

अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् ||१७||

तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः |

विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् ||१८||

शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत् |

न तु भुक्तवतो देयमास्थापनमिति स्थितिः ||१९||

विसूचिकां वा जनयेच्छर्दिं वाऽपि सुदारुणाम् |

कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने ||२०||

जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः |

निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः ||२१||

नवाऽऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति |

तस्मादास्थापनं देयं निराहाराय जानता ||२२||

आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम् |

मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते ||२३||

क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा |

लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा ||२४||

एला त्रिकटुकं रास्ना सरलो देवदारु च |

रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च ||२५||

कटुका शर्करा मुस्तमुशीरं चन्दनं शटी |

मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् ||२६||

बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः |

काकोली क्षीरकाकोली जीवकर्षभकावुभौ ||२७||

तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका |

निरूहेषु यथालाभमेष वर्गो विधीयते ||२८||

स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः |

क्रुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः ||२९||

सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः |

क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ||३०||

युक्त्या प्रकल्पयेद्धीमान् निरूहेकल्पना त्वियम् ||३१||

कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः |

बस्तेः सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत् ||३२||

दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम् |

पात्रे तलेन मथ्नीयात्तद्वत् स्नेहं शनैः शनैः ||३३||

सम्यक् सुमथिते दद्यात् फलकल्कमतः परम् |

ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ||३४||

गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च |

यथा वा साधु मन्येत न सान्द्रो न तनुः समः ||३५||

रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु |

कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ||३६||

अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः |

दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् |

विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ||३७||

एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् |

सम्मूर्च्छिते कषायं तु चतुःप्रसृतिसम्मितम् ||३८||

वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम् |

एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ||३९||

ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम् |

अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम् ||४०||

यथावयो निरूहाणां कल्पनेयमुदाहृता |

सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः ||४१||

अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः |

यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ||४२||

शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः |

पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः ||४३||

क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः |

कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः ||४४||

वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः |

दद्यादास्थापनं कोष्णं क्षौद्राद्यैरभिसंस्कृतम् ||४५||

पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम् |

ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ||४६||

गुडूचीत्रिफलारास्नादशमूलबलापलैः |

क्वथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः ||४७||

शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः |

सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः ||४८||

क्षौद्रतैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः |

समालोड्य च मूत्रेण दद्यादास्थापनं परम् ||४९||

तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम् |

सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ||५०||

कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः |

सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः ||५१||

पालिकैः क्वथितैः सम्यग् द्रव्यैरेभिश्च पेषितैः |

शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः ||५२||

विदारीमिसिमञ्जिष्ठाश्यामेन्द्रयवसिन्धुजैः |

फलपद्मकयष्ठ्याह्वैः क्षौद्रक्षीरघृताप्लुतैः ||५३||

दत्तमास्थापनं शीतमम्लहीनैस्तथा द्रवैः |

दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत् ||५४||

रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः |

सारिवावृषकाश्मर्यमेदामधुकपद्मकैः ||५५||

स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः |

पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः ||५६||

प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः |

अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः ||५७||

कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः |

द्रवैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः ||५८||

गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान् |

असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान् ||५९||

भद्रानिम्बकुलत्थार्ककोशातक्यमृतामरैः |

सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः ||६०||

क्वाथः, कल्कस्तु कर्तव्यो वचामदनसर्षपैः |

सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ||६१||

कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः |

कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ||६२||

मेदस्विनामनग्नीनां कफरोगाशनद्विषाम् |

गलगण्डगरग्लानिश्लीपदोदररोगिणाम् ||६३||

दशमूलीनिशाबिल्वपटोलत्रिफलामरैः |

क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ||६४||

पाठामागधिकेन्द्राह्वैस्तैलक्षारमधुप्लुतैः |

कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः ||६५||

कफपाण्डुगदालस्यमूत्रमारुतसङ्गिनाम् |

आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम् ||६६||

वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः |

दशमूलबलामूर्वायवकोलनिशाच्छदैः ||६७||

कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसम्मितैः |

कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः ||६८||

पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः |

क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः ||६९||

तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम् |

गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम् ||७०||

रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः |

त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः ||७१||

सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः |

यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्रयवाह्वयैः ||७२||

रसाञ्जनरसक्षौद्रद्राक्षासौवीरसंयुतैः |

युक्तो बस्तिः सुखोष्णोऽयं मांसशुक्रबलौजसाम् ||७३||

आयुषोऽग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान् |

गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ||७४||

विषमज्वरमर्शांसि ग्रहणीं वातकुण्डलीम् |

जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान् ||७५||

वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः |

रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ||७६||

वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः |

साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ||७७||

न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः |

विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ||७८||

आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः |

सक्षौद्रमूत्रा देयाः स्युर्बस्तयः कुपिते कफे ||७९||

शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः |

क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः ||८०||

शोधनद्रव्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः |

युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः ||८१||

त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः |

ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः ||८२||

बृंहणद्रव्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः |

सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः ||८३||

चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः |

आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ||८४||

बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः |

क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसञ्ज्ञिताः ||८५||

वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम् |

सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ||८६||

प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः |

सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ||८७||

एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक् |

समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ||८८||

वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम् |

बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च ||८९||

नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत् |

मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ||९०||

एवं कालं बलं दोषं विकारं च विकारवित् |

बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ||९१||

दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः |

पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः ||९२||

एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा |

हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ||९३||

शताह्वा मधुकं बीजं कौटजं फलमेव च |

सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ||९४||

प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम् |

सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ||९५||

नृपाणां तत्समानानां तथा सुमहतामपि |

नारीणां सुकुमाराणां शिशुस्थविरयोरपि ||९६||

दोषनिर्हरणार्थाय बलवर्णोदयाय च |

समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ||९७||

यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते |

फलं च विपुलं दृष्टं व्यापदां चाप्यसम्भवः ||९८||

योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता |

यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ||९९||

मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः |

पलार्धं शतपुष्पायास्ततोऽर्धं सैन्धवस्य च ||१००||

फलेनैकेन संयुक्तः खजेन च विलोडितः |

देयः सुखोष्णो भिषजा माधुतैलिकसञ्ज्ञितः ||१०१||

वचामधुकतैलं च क्वाथः सरससैन्धवः |

पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः ||१०२||

सुरदारु वरा रास्ना शतपुष्पा वचा मधु |

हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः ||१०३||

पञ्चमूलीकषायं च तैलं मागधिका मधु |

बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः ||१०४||

यवकोलकुलत्थानां क्वाथो मागधिका मधु |

ससैन्धवः सयष्ट्याह्वः सिद्धबस्तिरिति स्मृतः ||१०५||

मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः |

मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान् ||१०६||

पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम् |

जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् ||१०७||

क्षीरार्धाढकसंयुक्तमाक्षीरात् सुपरिस्रुतम् |

पादेन जाङ्गलरसस्तथा मधुघृतं समम् ||१०८||

शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः |

कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः ||१०९||

वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत् |

विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ||११०||

बल्यः सञ्जीवनो वृष्यश्चक्षुष्यः शूलनाशनः |

यापनानामयं राजा बस्तिर्मुस्तादिको मतः ||१११||

अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित् |

बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि ||११२||

अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयत् |

आहाराचारिकं शेषमन्यत् कामं समाचरेत् ||११३||

यस्मान्मधु च तैलं च प्राधान्येन प्रदीयते |

माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ||११४||

रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते |

यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ||११५||

बलोपचयवर्णानां यस्माद् व्याधिशतस्य च |

भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ||११६||

सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः |

मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः ||११७||

मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात् |

एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ||११८||

इति सुश्रुतसंहितायां चिकित्सास्थाने निरूहक्रमचिकित्सितं नामाष्टत्रिंशोऽध्यायः ||३८||

Last updated on July 8th, 2021 at 10:16 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English