Skip to content

06. Kritavedhana Kalpa – Kalpa – C

चरकसंहिता

कल्पस्थानम्‌ ।

षष्ठोऽध्याय: ।

       अथात: कृतवेधनकल्पं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       कृतवेधननामानि कल्पं चास्य निबोधत ।

       क्ष्वेड: कोशातकी चोक्तं मृदङ्गफलमेव च ॥३॥

       अत्यर्थकटुतीक्ष्णोष्णं गाढेष्विष्टं गदेषु च ।

       कुष्ठपाण्ड्‌वामयप्लीहशोफगुल्मगरादिषु ॥४॥

       क्षीरादि कुसुमादीनां सुरा चैतेषु पूर्ववत्‌ ।

       सुशुष्काणां तु जीर्णानामेकं द्वे वा यथाबलम्‌ ॥५॥

       कषायैर्मधुकादीनां नवभि: फलवत्‌ पिबेत्‌ ।

       क्वाथयित्वा फलं तस्य पूत्वा लेहं निधापयेत्‌ ॥६॥

       कृतवेधनकल्कांशं फलाद्यर्धांशसंयुतम्‌ ।

       पृथक्‌ चारग्वधादीनां त्रयोदशभिरासुतम्‌ ॥७॥

       शाल्मलीमूलचूर्णानां पिच्छाभिर्दशभिस्तथा ।

       वर्तिक्रिया: षट्‌ फलवत्‌, फलादीनां घृतं तथा ॥८॥

       कोशातकानि पञ्चाशत्‌ कोविदाररसे पचेत्‌ ।

       तं कषायं फलादीनां कल्कैर्लेहं पुन: पचेत्‌ ॥९॥

       क्ष्वेडस्य तत्र भाग: स्याच्छेषाण्यर्धांशिकानि तु ।

       कषायै: कोविदाराद्यैरेवं तत्‌ कल्पयेत्‌ पृथक्‌ ॥१०॥

       कषायेषु फलादीनामानूपं पिशितं पृथक्‌ ।

       कोशातक्या समं पक्त्वा रसं सलवणं पिबेत्‌ ॥११॥

       फलादिपिप्पलीतुल्यं तद्वत्‌ क्ष्वेडरसं पिबेत्‌ ।

       क्ष्वेडं कासी पिबेत्‌ सिद्धं मिश्रमिक्षुरसेन च ॥१२॥

       तत्र श्लोकौ–

       क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा ।

       दश पिच्छा घृतं चैकं षट्‌ च वर्तिक्रिया: शुभा: ॥१३॥

       लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपर: ।

       कृतवेधनकल्पेऽस्मिन्‌ षष्टिर्योगा: प्रकीर्तिता: ॥१४॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते

       कल्पस्थाने कृतवेधनकल्पो

       नाम षष्ठोऽध्याय: ॥६॥

Last updated on July 2nd, 2021 at 09:16 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English