Skip to content

56. विसूचिकाप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

षट्पञ्चाशत्तमोऽध्यायः ।

अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् |
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ||३||

सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः |
यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका ||४||

न तां परिमिताहारा लभन्ते विदितागमाः |
मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ||५||

मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः |
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ||६||

कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति |
निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ||७||

वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत् |
तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ||८||

दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य |
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ||९||

यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः |
दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च ||१०||

यः श्यावदन्तौष्ठनखोऽल्पसञ्ज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः |
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ||११||

साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम् |
पक्वे ततोऽन्ने तु विलङ्घनं स्यात् सम्पाचनं चापि विरेचनं च ||१२||

विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम् |
आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध ||१३||

पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम् |
सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः ||१४||

क्षारागदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा |
अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सघृतौ त्रिवर्गौ ||१५||

कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु |
कल्याणकं वा लवणं पिबेतु यदुक्तमादावनिलामयेषु ||१६||

कृष्णाजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ |
दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन ||१७||

उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम् |
व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः ||१८||

छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन |
सुवामितं साधुविरेचितं वा सुलङ्घितं मनुजं विदित्वा ||१९||

पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत |
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन ||२०||

प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति |
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः ||२१||

आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च |
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च ||२२||

श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि |
आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः ||२३||

अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च |
विसूचिकायां परिकीर्तितानि द्रव्याणि वैरेचनिकानि यानि ||२४||

तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः |
स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या ||२५||

मूत्रेषु संसाध्य यथाविधानं द्रव्याणि यान्यूर्ध्वमधश्च यान्ति |
क्वाथेन तेनाशु निरुहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण ||२६||

त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च |
एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च ||२७||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम
(अष्टादशोऽध्यायः, आदितः ) षट्पञ्चाशत्तमोऽध्यायः ||५६||

Last updated on July 9th, 2021 at 05:31 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English