Skip to content

03. Jvara Chikitsaa – Chikitsaa – C”

चरकसंहिता

चिकित्सास्थानम्‌ ।

 तृतीयोऽध्याय: ।

       अथातो ज्वरचिकित्सितं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       विज्वरं ज्वरसंदेहं पर्यपृच्छत्‌ पुनर्वसुम्‌ । विविक्ते शान्तमासीनमग्निवेश: कृताञ्जलि: ॥३॥

       देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली । ज्वर: प्रधानो रोगाणामुक्तो भगवता पुरा ॥४॥

       तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये । प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च ॥५॥

       पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम्‌ । व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम्‌ ॥६॥

       लिङ्गमामस्य जीर्णस्य सौषधं च क्रियाक्रमम्‌ । विमुञ्चत: प्रशान्तस्य चिह्नं यच्च पृथक्पृथक्‌ ॥७॥

       ज्वरावसृष्टो रक्ष्यश्च यावत्कालं यतो यत: । प्रशान्त: कारणैर्यैश्च पुनरावर्तते ज्वर: ॥८॥

       याश्चापि पुनरावृत्तं क्रिया: प्रशमयन्ति तम्‌ । जगद्धितार्थं तत्‌ सर्वं भगवन्‌ ! वक्तुमर्हसि ॥९॥

       तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्‌ । ज्वराधिकारे यद्वाच्यं तत्‌ सौम्य ! निखिलं शृणु ॥१०॥

       ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च । एकोऽर्थो नामपर्यायैर्विविधैरभिधीयते ॥११॥

       तस्य प्रकृतिरुद्दिष्टा दोषा: शारीरमानसा: । देहिनं न हि निर्दोषं ज्वर: समुपसेवते ॥१२॥

       क्षयस्तमो ज्वर: पाप्मा मृत्युश्चोक्ता यमात्मका: । पञ्चत्वप्रत्ययान्नॄणां क्लिश्यतां स्वेन कर्मणा ॥१३॥

       इत्यस्य प्रकृति: प्रोक्ता, प्रवृत्तिस्तु परिग्रहात्‌ । निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात्‌ ॥१४॥

       द्वितीये हि युगे शर्वमक्रोधव्रतमास्थितम्‌ । दिव्यं सहस्रं वर्षाणामसुरा अभिदुद्रुवु: ॥१५॥

       तपोविघ्नाशना: कर्तुं तपोविघ्नं  महात्मन: । पश्यन्‌ समर्थश्चोपेक्षां चक्रे दक्ष: प्रजापति: ॥१६॥

       पुनर्माहेश्वरं भागं ध्रुवं दक्ष: प्रजापति: । यज्ञे न कल्पयामास प्रोच्यमान: सुरैरपि ॥१७॥

       ऋच: पशुपतेर्याश्च शैव्य आहतयश्च या: । यज्ञसिद्धिप्रदास्ताभिर्हीनं चैव स इष्टवान्‌ ॥१८॥

       अथोत्तीर्णव्रतो देवो बुद्‌ध्वादक्षव्यतिक्रमम्‌ । रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मन: ॥१९॥

       सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान्‌ प्रभु: । बालं क्रोधाग्निसन्तप्तमसृजत्‌ सत्रनाशनम्‌ ॥२०॥

       ततो यज्ञ: स विध्वस्तो व्यथिताश्च दिवौकस: । दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिश: ॥२१॥

       अथेश्वरं देवगण: सह सप्तर्षिभिर्विभुम्‌ । तमृग्भिरस्तुवन्‌ यावच्छैवे भावे शिव: स्थित: ॥२२॥

       शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलि: । भिया भस्मप्रहरणस्त्रिशिरा नवलोचन: ॥२३॥

       ज्वालामालाकुलो रौद्रो ह्रस्वजङ्घोदर: क्रमात्‌ । क्रोधाग्निरुक्तवान्‌ देवमहं किं करवाणि ते ॥२४॥

       तमुवाचेश्वर: क्रोधं ज्वरो लोके भविष्यसि । जन्मादौ निधने च त्वमपचारान्तरेषु च ॥२५॥

       संताप: सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा । ज्वरप्रभावो, जन्मादौ निधने च महत्तम: ॥२६॥

       प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शित: । निदाने कारणान्यष्टौ पूर्वोक्तानि विभागश: ॥२७॥

       आलस्यं नयने सास्रे जृम्भणं गौरवं क्रमः । ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ ॥२८॥

       अविपाकास्यवैरस्ये हानिश्च बलवर्णयो: । शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम्‌ ॥२९॥

       केवलं समनस्कं च ज्वराधिष्ठानमुच्यते । शरीरं बलकालस्तु निदाने संप्रदर्शित: ॥३०॥

       ज्वरप्रत्यात्मिकं लिङ्गं संतापो देहमानस: । ज्वरेणाविशता भूतं न हि किञ्चिन्न तप्यते ॥३१॥

       द्विविधो विधिभेदेन ज्वर: शारीरमानस: ।

       पुनश्च द्विविधो दृष्ट: सौम्यश्चाग्नेय एव वा ॥३२॥

       अन्तर्वेगो बहिर्वेगो द्विविध: पुनरुच्यते ।

       प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च ॥३३॥

       पुन: पञ्चविधो दृष्टो दोषकालबलाबलात्‌ ।

       संतत: सततोऽन्येद्युस्तृतीयकचतुर्थकौ ॥३४॥

       पुनराश्रयभेदेन धातूनां सप्तधा मत: ।

       भिन्न: कारणभेदेन पुनरष्टविधो ज्वर: ॥३५॥

       शारीरो जायते पूर्व देहे, मनसि मानस: ।

       वैचित्त्यमरतिर्ग्लानिर्मनसस्तापलक्षणम्‌ ॥३६॥

       इन्द्रियाणां च वैकृत्यं ज्ञेयं संतापलक्षणम्‌ ।

       वातपित्तात्मक: शीतमुष्णं वातकफात्मक: ॥३७॥

       इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षण: ।

       योगवाह: परं वायु: संयोगादुभयार्थकृत्‌ ॥३८॥

       दाहकृत्तेजसा युक्त:, शीतकृत्‌ सोमसंश्रयात्‌ ।

       अन्तर्दाहोऽधिकस्तृष्णा प्रलाप: श्वसनं भ्रम: ॥३९॥

       सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रह: ।

       अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्‌ ॥४०॥

       संतापोऽभ्यधिको बाह्यस्तृष्णादीनां च मार्दवम्‌ ।

       बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥४१॥

       प्राकृत: सुखसाध्यस्तु वसन्तशरदुद्भव: ।

       उष्णमुष्णेन संवृद्धं पित्तं शरदि कुप्यति ॥४२॥

       चित: शीते कफश्चैवं वसन्ते समुदीर्यते ।

       वर्षास्वम्लविपाकभिरद्भिरोषधिभिस्तथा ॥४३॥

       संचितं पित्तमुद्रिक्तं शरद्यादित्यतेजसा ।

       ज्वरं संजनयत्याशु तस्य चानुबल: कफ: ॥४४॥

       प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम्‌ ।

       अद्भिरोषधिभिश्चैव मधुराभिश्चित: कफ: ॥४५॥

       हेमन्ते, सूर्यसंतप्त: स वसन्ते प्रकुप्यति ।

       वसन्ते श्लेष्मणा तस्माज्ज्वर: समुपजायते ॥४६॥

       आदानमध्ये तस्यापि वातपित्तं भवेदनु ।

       आदावन्ते च मध्ये च बुद्‌ध्वा दोषबलाबलम्‌ ॥४७॥

       शरद्वसन्तयोर्विद्वाञ्ज्वरस्य प्रतिकारयेत्‌ ।

       कालप्रकृतिमुद्दिश्य निर्दिष्ट: प्राकृतो ज्वर: ॥४८॥

       प्रायेणानिलजो दु:ख: कालेष्वन्येषु वैकृत: ।

       हेतवो विविधास्तस्य निदाने संप्रदर्शिता: ॥४९॥

       बलवत्स्वल्पदोषेषु ज्वर: साध्योऽनुपद्रव: ।

       हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षण: ॥५०॥

       ज्वर: प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशन: ।

       सप्ताहाद्वा दशाहाद्वा द्वादशाहात्तथैव च ॥५१॥

       सप्रलापभ्रमश्वासस्तीक्ष्णो हन्याज्ज्वरो नरम्‌ ।

       ज्वर: क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिक: ॥५२॥

       असाध्यो बलवान्‌ यश्च केशसीमन्तकृज्ज्वर: ।

       स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभि: ॥५३॥

       सर्वदेहानुगा: स्तब्धा ज्वरं कुर्वन्ति सन्ततम्‌ ।

       दशाहं द्वादशाहं वा सप्ताहं सुदु:सह: ॥५४॥

       स शीघ्रं शीघ्रकारित्वात्‌ प्रशमं याति हन्ति वा ।

       कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्‌ ॥५५॥

       निष्प्रत्यनीक: कुरुते तस्माज्ज्ञेय: सुदु:सह: ।

       यथा धातूंस्तथा मूत्रं पुरीषं चानिलादय: ॥५६॥

       युगपच्चानुपद्यन्ते नियमात्‌ सन्तते ज्वरे ।

       स शुद्ध्या वाऽप्यशुद्ध्या वा रसादीनामशेषत: ॥५७॥

       सप्ताहादिषु कालेषु प्रशमं याति हन्ति वा ।

       यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वश: ॥५८॥

       द्वादशैते समुद्दिष्टा: सन्ततस्याश्रयास्तदा ।

       विसर्गे द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम्‌ ॥५९॥

       दुर्लभोपशम: कालं दीर्घमप्यनुवर्तते ।

       इति बुद्‌ध्वा ज्वरं वैद्य उपक्रामेत्तु सन्ततम्‌ ॥६०॥

       क्रियाक्रमविधौ युक्त: प्राय: प्रागपतर्पणै: ।

       रक्तधात्वाश्रय: प्रायो दोष: सततकं ज्वरम्‌ ॥६१॥

       सप्रत्यनीक: कुरुते कालवृद्धिक्षयात्मकम्‌ ।

       अहोरात्रे सततको द्वौ कालावनुवर्तते ॥६२॥

       कालप्रकृतिदूष्याणां प्राप्यैवान्यतमाद्बलम्‌ ।

       अन्येद्युष्कं ज्वरं दोषो रुद्‌ध्वा मेदोवहा: सिरा: ॥६३॥

       सप्रत्यनीको जनयत्येककालमहर्निशि ।

       दोषेऽस्थिमज्जग: कुर्यात्तृतीयकचतुर्थकौ ॥६४॥

       गतिर्द्व्येयकान्तराऽन्येद्युर्दोषस्योक्ताऽन्यथा परै: ।

       अन्येद्युष्कं ज्वरं कुर्यादपि संश्रित्य शोणितम्‌ ॥६५॥

       मांसस्रोतांस्यनुगतो जनयेत्तु तृतीयकम्‌ ।

       संश्रितो मेदसो मार्गं दोषश्चापि चतुर्थकम्‌ ॥६६॥

       अन्येद्युष्क: प्रतिदिनं दिनं हित्वा तृतीयक: ।

       दिनद्वयं यो विश्रम्य प्रत्येति य चतुर्थक: ॥६७॥

       अधिशेते यथा भूमिं बीजं काले च रोहति ।

       अधिशेते तथा धातुं दोष: काले च कुप्यति ॥६८॥

       स वृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम्‌ ।

       चतुर्थकं च कुरुते प्रत्यनीकबलक्षयात्‌ ॥६९॥

       कृत्वा वेगं गतबला: स्वे स्वे स्थाने व्यवस्थिता: ।

       पुनर्विवृद्धा: स्वे काले ज्वरयन्ति नरं मला: ॥७०॥

       कफपित्तात्रिकग्राही पृष्ठाद्वातकफात्मक: ।

       वातपित्ताच्छिरोग्राही त्रिविध: स्यात्तृतीयक: ॥७१॥

       चतुर्थको दर्शयति प्रभावं द्विविधं ज्वर: ।

       जङ्घाभ्यां श्लैष्मिक: पूर्वं शिरस्तोऽनिलसंभव: ॥७२॥

       विषमज्वर एवान्यश्चतुर्थकविपर्यय: ।

       त्रिविधो धातुरेकैको द्विधातुस्थ: करोति यम्‌ ॥७३॥

       प्रायश: सन्निपातेन दृष्ट: पञ्चविधो ज्वर: ।

       सान्निपाते तु यो भूयान्‌ स दोष: परिकीर्तित: ॥७४॥

       ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्‌ ।

       कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते ॥७५॥

       गुरुत्वं दैन्यमुद्वेग: सदनं छर्द्यरोचकौ ।

       रसस्थिते बहिस्ताप: साङ्गमर्दो विजृम्भणम्‌ ॥७६॥

       रक्तोष्णा: पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहु: ।

       दाहरागभ्रममदप्रलापा रक्तसंस्थिते ॥७७॥

      अन्तर्दाह: सतृण्मोह: सग्लानि: सृष्टविट्‌कता ।

       दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्‌ ॥७८॥

       स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णश: ।

       स्वगन्धस्यासहत्वं च मेद:स्थे ग्लान्यरोचकौ ॥७९॥

       विरेकवमने चोभे सास्थिभेदं प्रकूजनम्‌ ।

       विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे ॥८०॥

       हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्‌ ।

       मर्मच्छेदो बहि: शैत्यं दाहोऽन्तश्चैव मज्जगे ॥८१॥

       शुक्रस्थानगत: शुक्रमोक्षं कृत्वा विनाश्य च ।

       प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभु: ॥८२॥

       रसरक्ताश्रित: साध्यो मेदोमांसगतश्च य: ।

       अस्थिमज्जगत: कृच्छ्र: शुक्रस्थो नैव सिद्ध्यति ॥८३॥

       हेतुभिर्लक्षणैश्चोक्त: पूर्वमष्टविधो ज्वर: ।

       समासेनोपदिष्टस्य व्यासत: शृणु लक्षणम्‌ ॥८४॥

       शिरोरुक्‌ पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्‌ ।

       कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचि: ॥८५॥

       स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृति: ।

       शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक्‌ ॥८६॥

       शिरोग्रह: प्रतिश्याय: कास: स्वेदाप्रवर्तनम्‌ ।

       सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृति: ॥८७॥

       मुहुर्दाहो मुहु: शीतं स्वेदस्तम्भो मुहुर्मुहु: ।

       मोह: कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम्‌ ॥८८॥

       लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृति: ।

       इत्येते द्वन्द्वजा: प्रोक्ता: सन्निपातज उच्यते ॥८९॥

       सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि ।

       प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक्‌ पृथक्‌ ॥९०॥

       भ्रम: पिपासा दाहश्च गौरवं शिरसोऽतिरुक्‌ ।

       वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे ॥९१॥

       शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथा: ।

       वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदु: ॥९२॥

       छर्दि: शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना ।

       मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे ॥९३॥

       सन्धस्थिशिरस: शूलं: प्रलापो गौरवं भ्रम: ।

       वातोल्बणे स्याद्‌ व्द्यनुगे तृष्णा कण्ठास्यशुष्कता ॥९४॥

       रक्तविण्मूत्रता दाह: स्वेदस्तृड्‌ बलसंक्षय: ।

       मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि ॥९५॥

       आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमै: ।

       कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्‌ ॥९६॥

       प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्‌ ।

       हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्‌ ॥९७॥

       हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचि: ।

       हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्‌ ॥९८॥

       शिरोरुग्वेपथु: श्वास: प्रलापश्छर्द्यरोचकौ ।

       हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके ॥९९॥

       शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्‌ ।

       हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदु: ॥१००॥

       श्वास: कास: प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्‌ ।

       कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्‌ ॥१०१॥

       वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽचिर्भ्रम: ।

       कफहीने वातमध्ये लिङ्गं पित्ताधिके विदु: ॥१०२॥

       सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्‌ ।

       क्षणे दाह: क्षणे शीतमस्थिसन्धिशिरोरुजा ॥१०३॥

       सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने ।

       सस्वनौ सरुजौ कर्णौ कण्ठ: शूकैरिवावृत: ॥१०४॥

       तन्द्रा मोह: प्रलापश्च कास: श्वासोऽरुचिर्भ्रम: ।

       परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्‌ ॥१०५॥

       ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ।

       शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा ॥१०६

       स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पश: ।

       कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्‌ ॥१०७॥

       कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्‌ ।

       मूकत्वं स्रोतासां पाको गुरुत्वमुदरस्य च ॥१०८॥

       चिरात्‌ पाकश्च दोषाणां सन्निपातज्वराकृति: ।

       दोषे विबद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षण: ॥१०९॥

       सन्निपातज्वरोऽसाध्य: कृच्छ्रसाध्यस्त्वतोऽन्यथा ।

       निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृति: ॥११०॥

       संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम्‌ ।

       आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विध: ॥१११॥

       अभिघाताभिषङ्गाभ्यामभिचाराभिशापत: ।

       शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजै: ॥११२॥

       तद्विधैश्च हते गात्रे ज्वर: स्यादभिघातज: ।

       तत्राभिघातजे वायु: प्रायो रक्तं प्रदूषयन्‌ ॥११३॥

       सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्‌ ।

       कामशोकभयक्रोधैरभिषक्तस्य यो ज्वर: ॥११४॥

       सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गज: ।

       कामशोकभयाद्वायु:, क्रोधात्‌ पित्तं, त्रयो मला: ॥११५॥

       भूताभिषङ्गात्‌ कुप्यन्ति भूतसामान्यलक्षणा: ।

       भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्‌ ॥११६॥

       विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसंभवै: ।

       अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्‌ ॥११७॥

       चिकित्सया विषघ्न्यैव स शमं लभते नर: ।

       अभिचाराभिशापाभ्यां सिद्धानां य: प्रवर्तते ॥११८॥

       सन्निपातज्वरो घोर: स विज्ञेय: सुदु:सह: ।

       सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत्‌ स्मृतम्‌ ॥११९॥

       चित्तेन्द्रियशरीराणामर्तयोऽन्याश्च नैकश: ।

       प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि ॥१२०॥

       स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा ।

       वैविध्यादभिचारस्य शापस्य च तदात्मके ॥१२१॥

       यथाकर्मप्रयोगेण लक्षणं स्यात्‌ पृथग्विधम्‌ ।

       ध्याननि:श्वासबहुलं लिङ्गो कामज्वरे स्मृतम्‌ ॥१२२॥

       शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे ।

       क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्‌ ॥१२३॥

       मूर्च्छामोहमदग्लानिभूयिष्ठं विषसंभवे ।

       केषाञ्चिदेषां लिङ्गानां संतापो जायते पुर: ॥१२४॥

       पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु ।

       कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्‌ ॥१२५॥

       कामादिजानां रोगाणामन्येषामपि तत्‌ स्मृतम्‌ ।

       मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्‌ ॥१२६॥

       ज्वर: प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति ।

       देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्‌ ॥१२७॥

       ज्वर: प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति ।

       ते पूर्वं केवला: पश्चान्निजैर्व्यामिश्रलक्षणा: ॥१२८॥

       हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वरा: ।

       संसृष्टा: सन्निपतिता: पृथग्वा कुपिता मला: ॥१२९॥

       रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य च ।

       स्वेन तेनोष्मणा चैव कृत्वा देहोष्मणो बलम्‌ ॥१३०॥

       स्रोतांसि रुद्‌ध्वा संप्राप्ता: केवलं देहमुल्बणा: ।

       संतापमधिकं देहे जनयन्ति नरस्तदा ॥१३१॥

       भवत्यत्युष्णसर्वाङ्गो ज्वरितस्तेन चोच्यते ।

       स्रोतसां संनिरुद्धत्वात्‌ स्वेदं ना नाधिगच्छति ॥१३२॥

      स्वस्थानात्‌ प्रच्युते चाग्नौ प्रायशस्तरुणे ज्वरे ।

       अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च ॥१३३॥

       हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च ।

       ज्वरोऽविसर्गी बलवान्‌ दोषाणामप्रवर्तनम्‌ ॥१३४॥

       लालाप्रसेको हृल्लास: क्षुन्नाशो विरसं मुखम्‌ ।

       स्तब्धसुप्तगुरुत्वं च गात्राणां बहुमूत्रता ॥१३५॥

       न विड्‌ जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम्‌ ।

       ज्वरवेगोऽधिकस्तृष्णा प्रलाप: श्वसनं भ्रम: ॥१३६॥

       मनप्रवृत्तिरुत्क्लेश: पच्यमानस्य लक्षणम्‌ ।

       क्षुत्‌ क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्‌ ॥१३७॥

       दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्‌ ।

       नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम् ॥१३८॥

       क्रोधप्रवातव्यायामान्‌ कषायांश्च विवर्जयेत्‌ ।

       ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्‌ ॥१३९॥

       क्षयानिलभयक्रोधकामशोकश्रमोद्भवात्‌ ।

       लङ्घनेन क्षयं नीते दोषे संधुक्षितेऽनले ॥१४०॥

       विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते ।

       प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्‌ ॥१४१॥

       बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रम: ।

       लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रस: ॥१४२॥

       पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे ।

       तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ॥१४३॥

       मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकै: शृतम्‌ ।

       दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत्‌ ॥१४४॥

       स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्‌ ।

       मुस्तपर्पटकोशीरचन्दनोदीच्यनागरै: ॥१४५॥

       शृतशीतं जलं दद्यात्‌ पिपासाज्वरशान्तये ।

       कफप्रधानानुत्क्लिष्टान्‌ दोषानामाशयस्थितान्‌ ॥१४६॥

       बुद्‌ध्वा ज्वरकरान्‌ काले वम्यानां वमनैर्हरेत्‌ ।

       अनुपस्थितदोषाणां वमनं तरुणे ज्वरे ॥१४७॥

       हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्‌ ।

       सर्वदेहानुगा: सामा धातुस्था असुनिर्हरा: ॥१४८॥

       दोषा: फलानामामानां स्वरसा इव सात्यया: ।

       वमितं लङ्घितं काले यवागूभिरुपाचरेत्‌ ॥१४९॥

       यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादित: ।

       यावज्ज्वरमृदूभावात्‌ षडहं वा विचक्षण: ॥१५०॥

       तस्याग्निर्दीप्यते ताभि: समिद्भिरिव पावक: ।

       ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपना: ॥१५१॥

       वातमूत्रपुरीषाणां दोषाणां चानुलोमना: ।

       स्वेदनाय द्रवोष्णत्वाद्‌द्रवत्वात्तृट्‌प्रशान्तये ॥१५२॥

       आहारभावात्‌ प्राणाय सरत्वाल्लाघवाय च ।

       ज्वरघ्न्यो ज्वरसात्म्यत्वात्तस्मात्‌ पेयाभिरादित: ॥१५३॥

       ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्‌ ।

       मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके ॥१५४॥

       ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे ।

       तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभि: ॥१५५॥

       ज्वरापहै: फलरसैर्युक्तं समधुशर्करम्‌ ।

       तत: सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम्‌ ॥१५६॥

       तनुना मुद्गयूषेण जाङ्गलानां रसेन वा ।

       अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्‌ ॥१५७॥

       योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्‌ ।

       तदस्य मुखवैशद्यं प्रकाङ्‌क्षां चान्नपानयो: ॥१५८॥

       धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्‌ ।

       विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्‌ ॥१५९॥

       मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्‌ ।

       पाचनं शमनीयं वा कषायं पाययेद्भिषक्‌ ॥१६०॥     

       ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्‌ ।

       स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्‌ ॥१६१॥

       दोषा बद्धा: कषायेण स्तम्भित्वात्तरुणे ज्वरे ।

       न तु कल्पनमुद्दिश्य कषाय: प्रतिषिध्यते ॥१६२॥

       य: कषायकषाय: स्यात्‌ स वर्ज्यस्तरुणज्वरे ।

       युषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितै: ॥१६३॥

       दशाहं यावदश्नीयाल्लघ्वन्नं ज्वरशान्तये ।

       अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे ॥१६४॥

       परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम्‌ ।

       निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्‌ ॥१६५॥

       न सर्पि: पाययेद्वैद्य: कषायैस्तमुपाचरेत्‌ ।

       यावल्लघुत्वादशनं दद्यान्मांसरसेन च ॥१६६॥

       बलं ह्यलं निग्रहाय दोषाणां, बलकृच्च तत्‌ ।

       दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्‌ ॥१६७॥

       बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्‌ ।

       क्रियाभिराभि: प्रशमं न प्रयाति यदा ज्वर: ॥१६८॥

       अक्षीणबलमांसाग्ने: शमयेत्तं विरेचनै: ।

       ज्वरक्षीणस्य न हितं वमनं न विरेचनम्‌ ॥१६९॥

       कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्‌ ।

       निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम्‌ ॥१७०॥

       परिपक्वेषु दोषेषु प्रयुक्त: शीघ्रमावहेत्‌ ।

       पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्‌ ॥१७१॥

       स्रंसनं, त्रीन्मलान्‌ बस्तिर्हरेत्‌ पक्वाशयस्थितान्‌ ।

       ज्वरे पुराणे संक्षीणे कफपित्ते दृढाग्नये: ॥१७२॥

       रुक्षबद्धपुरीषाय प्रदद्यादनुवासनम्‌ ।

       गौरवे शिरस: शूले विबद्धेष्विन्द्रियेषु च ॥१७३॥

       जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्‌ ।

       अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने ॥१७४॥

       विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्‌ ।

       तैराशु प्रशमं याति बहिर्मार्गगतो ज्वर: ॥१७५॥

       लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते ।

       धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वरा: शमम्‌ ॥१७६॥

       त्वङ्गात्रशेषा येषां च भवत्यागन्तुरन्वय: ।

       इति क्रियाक्रम: सिद्धो ज्वरघ्न: संप्रकाशित: ॥१७७॥

       येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमत: शृणु ।

       रक्तशाल्यादय: शस्ता: पुराणा: षष्टिकै: सह: ॥१७८॥

       यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहा: ।

       लाजपेयां सुखजरां पिप्पलीनागरै: शृताम्‌ ॥१७९॥

       पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादित: ।

       अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्‌ ॥१८०॥

       सृष्टविट्‌ पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्‌ ।

       पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि ॥१८१॥

       श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्‌ ।

       ज्वरातिसारी पेयां वा पिबेत्‌ साम्लां शृतां नर: ॥१८२॥

       पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकै: ।

       शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नर: ॥१८३॥

       कासी श्वासी च हिक्की च यवागूं ज्वरित: पिबेत्‌ ।

       विबद्धवर्चा: सयवां पिप्पल्यामलकै: शृताम्‌ ॥१८४॥

       सर्पिष्मतीं पिबेत्‌ पेयां ज्वरी दोषानुलोमनीम्‌ ।

       कोष्ठे विबद्धे सरुजि पिबेत्‌ पेयां शृतां ज्वरी ॥१८५॥

       मृद्वीकापिप्पलीमूलचव्यामलकनागरै: ।

       पिबेत्‌ सबिल्वां पेयां वा ज्वरे सपरिकर्तिके ॥१८६॥

       बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्‌ ।

       अस्वेदनिद्रस्तृष्णार्त: पिबेत्‌ पेयां सशर्कराम्‌ ॥१८७॥

       नागरामलकै: सिद्धां घृतभृष्टां ज्वरापहाम्‌ ।

       मुद्रान्मसूरांश्चणकान्‌ कुलत्थान्‌ समकुष्टकान्‌ ॥१८८॥

       यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्‌ ।

       पटोलपत्रं सफलं कुलकं पापचेलिकम्‌ ॥१८९॥

       कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम्‌ ।

       लावान्‌ कपिञ्जलानेणांश्चकोरानुपचक्रकान्‌ ॥१९०॥

       कुरङ्गान्‌ कालपुच्छांश्च हरिणान्‌ पृषताञ्छशान्‌ ।

       प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान्‌ ॥१९१॥

       ईषदम्लाननम्लान्‌ वा रसान्‌ काले विचक्षण: ।

       कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान्‌ ॥१९२॥

       गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सका: ।

       लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्‌ ॥१९३॥

       भिषङ्‌मात्राविकल्पज्ञो दद्यात्तानपि कालवित्‌ ।

       घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत्‌ ॥१९४॥

       मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्‌ ।

       गुरूष्णस्निग्धमधुरान्‌ कषायांश्च नवज्वरे ॥१९५॥

       आहारान्‌ दोषपक्त्यर्थे प्रायश: परिवर्जयेत्‌ ।

       अन्नपानक्रम: सिद्धो ज्वरघ्न: संप्रकाशित: ॥१९६॥

       अत ऊर्ध्वं प्रवक्ष्यन्ते कषाया ज्वरनाशना: ।

       पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत्‌ ॥१९७॥

       सनागरं पर्पटकं पिबेद्वा सदुरालभम्‌ ।

       किराततिक्तकं मुस्तं गुडूचीं विश्वभेषजम्‌ ॥१९८॥

       पाठामुशीरं सोदीच्यं पिबेद्वा ज्वरशान्तये ।

       ज्वरघ्ना दीपनाश्चैते कषाया दोषपाचना: ॥१९९॥

       तृष्णारुचिप्रशमना मुखवैरस्यनाशना: ।

       कलिङ्गका: पटोलस्य पत्रं कटुकरोहिणी ॥२००॥

       पटोल: सारिवा मुस्तं पाठा कटुकरोहिणी ।

       निम्ब: पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ ॥२०१॥

       किराततिक्तममृता चन्दनं विश्वभेषजम्‌ ।

       गुडूच्यामलकं मुस्तमर्धश्लोकसमापना: ॥२०२।

       कषाया: शमयन्त्याशु पञ्च पञ्चविधाञ्ज्वरान्‌ ।

       संततं सततान्येद्युस्तृतीयकचतुथर्कान्‌ ॥२०३॥

       वत्सकारग्वधौ पाठां षड्‌ग्रन्थां कटुरोहिणीम्‌ ।

       मूर्वां सातिविषां निम्बं पटोलं धन्वयासकम्‌ ॥२०४॥

       वचां मुस्तमुशीरं च मधुकं त्रिफलां बलाम्‌ ।

       पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नर: ॥२०५॥

       मधूकमुस्तमृद्वीकाकाश्मर्याणि परूषकम्‌ ।

       त्रायमाणामुशीरं च त्रिफलां कटुरोहिणीम्‌ ॥२०६॥

       पीत्वा निशिस्थितं जन्तुर्ज्वराच्छीघ्रं विमुच्यते ।

       जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्‌ ॥२०७॥

       विबद्धदोषो ज्वरित: कषायं सगुडं पिबेत्‌ ।

       त्रिफलां त्रायमाणां च मृद्वीकां कटुरोहिणीम्‌ ॥२०८॥

       पित्तश्लेष्महरस्त्वेष कषायो ह्यानुलोमिक: ।

       त्रिवृताशर्करायुक्त: पित्तश्लेष्मज्वरापह: ॥२०९॥

       बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्‌ ।

       कोलवल्ली च योगोऽयं संनिपातज्वरापह: ॥२१०॥

       शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा ।

       गुडूची नागरं पाठा किरातं कटुरोहिणी ॥२११॥

       एष शट्यादिको वर्ग: सन्निपातज्वरापह: ।

       कासहृद्‌ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते ॥२१२॥

       बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा ।

       वत्सकस्य च बीजानि पटोलं कटुरोहिणी ॥२१३॥

       बृहत्यादिर्गण: प्रोक्ता: सन्निपातज्वरापह: ।

       कासादिषु च सर्वेषु दद्यात्‌ सोपद्रवेषु च ॥२१४॥

       कषायाश्च यवाग्वश्च पिपासाज्वरनाशना:।

       निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्‌ ॥२१५॥

       ज्वरा: कषायैर्वमनैर्लङ्घनैर्लघुभोजनै: ।

       रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्‌ ॥२१६॥

       रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च ।    

       य: स्यादनुबलो धातु: स्नेहवध्य: स चानिल: ॥२१७॥

       कषाया: सर्व एवैते सर्पिषा सह योजिता: ।

       प्रयोज्या ज्वरशान्त्यर्थमग्निसंधुक्षणा: शिवा: ॥२१८॥

       पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी ।

       कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा ॥२१९॥

       द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका ।

       सिद्धमेतैर्घृतं सद्यो जीर्णज्वरमपोहति ॥२२०॥

       क्षयं कासं शिर:शूलं पार्श्वशूलं हलीमकम्‌ ।

       अंसाभितापमग्निं  च विषमं संनियच्छति ॥२२१॥

       वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्‌ ।

       पक्त्वा तेन कषायेण पयसा द्विगुणेन च ॥२२२॥

      पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरै: ।

       कल्कीकृतैश्च विपचेद्घृतं जीर्णज्वरापहम्‌ ॥२२३॥

       बलां श्वदंष्ट्रा बृहतीं कलसीं धावनीं स्थिराम्‌ ।

       निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम्‌ ॥२२४॥

       कृत्वा कषायं पेष्यार्थे दद्यात्तामलकीं शटीम्‌ ।

       द्राक्षां पुष्करमूलं च मेदामामलकानि च ॥२२५॥

       घृतं पयश्च तत्‌ सिद्धं सर्पिर्ज्वरहरं परम्‌ ।

       क्षयकासशिर:शूलपार्श्वशूलांसतापनुत्‌ ॥२२६॥

       ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान्‌ ।

       दद्यात्‌ संशोधनं काले कल्पे यदुपदेक्ष्यते ॥२२७॥

       मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा ।

       युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये  ॥२२८॥

       क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुना ।

       ज्वरे प्रच्छर्दनं शस्तं मद्यैर्वा तर्पणेन वा ॥२२९॥

       मृद्वीकामलकानां वा रसं प्रस्कन्दनं पिबेत्‌ ।

       रसामामलकानां वा घृतभृष्टं ज्वरापहम्‌ ॥२३०॥

       लिह्याद्वा त्रैवृतं चूर्णं संयुक्तं मधुसर्पिषा ।

       पिबेद्वा क्षौद्रमावाप्य सघृतं त्रिफलारसम्‌ ॥२३१॥

       आरग्वधं वा पयसा मृद्वीकानां रसेन वा ।

       त्रिवृतां त्रायमाणां वा पयसा ज्वरित: पिबेत्‌ ॥२३२॥

       ज्वराद्विमुच्यते पीत्वा मृद्वीकाभि: सहाभयाम्‌ ।

       पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नर: ॥२३३॥

       कासाच्छ्वासाच्छिर:शूलात्पार्श्वशूलाच्चिरज्वरात्‌ ।

       मुच्यते ज्वरित: पीत्वा पञ्चमूलीशृतं पय: ॥२३४॥

       एरण्डमूलोत्क्वथितं ज्वरात्‌ सपरिकर्तिकात्‌ ।

       पयो विमुच्यते पीत्वा तद्वद्बिल्वशलाटुभि: ॥२३५॥

       त्रिकण्टकबलाव्याघ्रीगुडनागरसाधितम्‌ ।

       वर्चोमूत्रविबन्धघ्नं  शोफज्वरहरं पय: ॥२३६॥

       सनागरं समृद्वीकं सघृतक्षौद्रशर्करम्‌ ।

       शृतं पय: सखर्जूरं पिपासाज्वरनाशनम्‌ ॥२३७॥

       चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पय: ।

       धारोष्णं वा पय: सद्यो वातपित्तज्वरं जयेत्‌ ॥२३८॥

       जीर्णज्वराणां सर्वेषां पय: प्रशमनं परम्‌ ।

       पेयं तदुष्णं शीतं वा यथास्वं भेषजै: शृतम्‌ ॥२३९॥

       प्रयोजयेज्ज्वरहरान्निरूहान्‌ सानुवासनान्‌ ।

       पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु ॥२४०॥

       पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुल: ।

       ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च ॥२४१॥

       स्थिरा बला च तत्‌ सर्वं पयस्यर्धोदके शृतम्‌।

       क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा ॥२४२॥

       कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च ।

       वत्सकस्य च संयुक्तं बस्तिं दद्याज्ज्वरापहम्‌ ॥२४३॥

       शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु ।

       गताङ्गशूलो लघ्वङ्ग: सद्यो भवति विज्वर: ॥२४४॥

       आरग्वधमुशीरं च मदनस्य फलं तथा ।

       चतस्र: पर्णिनीश्चैव निर्यूहमुपकल्पयेत्‌ ॥२४५॥

       प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका ।

       कल्क: सर्पिर्गुड: क्षौद्रं ज्वरघ्नो बस्तिरुत्तम: ॥२४६॥

       गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्‌ ।

       स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्‌ ॥२४७॥

       रसं जाङ्गलमांसस्य रसेन सहितं भिषक्‌ ।

       पिप्पलीफलमुस्तानां कल्केन मधुकस्य च ॥ २४८॥

       ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा ।

       ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्‌ ॥२४९॥

       जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्‌ ।

       ऋद्धिं रास्नां बलां विश्वं शतपुष्पां शतावरीम्‌ ॥२५०॥

       पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्‌ ।

       आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्‌ ॥२५१॥

       पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च ।

       मदनैश्च शृत: स्नेहो ज्वरघ्नमनुवासनम्‌ ॥२५२॥

       चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलै: ।

       सिद्ध स्नेहो ज्वरहर: स्नेहबस्ति: प्रशस्यते ॥२५३॥

       यदुक्तं भेषजाध्याये विमाने रोगभेषजे ।

       शिरोविरेचनं कुर्याद्युक्तिज्ञस्तज्ज्वरापहम्‌ ॥२५४॥

       यच्च नावनिकं तैलं याश्च प्राग्धूमवर्तय: ।

       मात्राशितीये निर्दिष्टा: प्रयोज्यास्ता ज्वरेष्वपि ॥२५५॥

       अभ्यङ्गांश्च प्रदेहांश्च परिषेकांश्च कारयेत्‌ ।

      यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम्‌ ॥२५६॥

       सहस्रधौतं सर्पिर्वा तैलं वा चन्दनादिकम्‌ ।

       दाहज्वरप्रशमनं दद्यादभ्यञ्जनं भिषक्‌ ॥२५७॥

       अथ चन्दनाद्य तैलमुपदेक्ष्याम: – चन्दनभद्रश्रीकालानुसार्यकालीयकपद्मापद्मकोशीरसारिवामधुकप्रपौण्डरीकनागपुष्पोदी- च्यवन्यपद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रबिसमृणालशालूकशैवालकशेरुकानन्ताकुशकाशेक्षुदर्भशरनलशालिमूलजम्बुवेतसवानीरगुन्द्राककुभासनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिशखदिरकदरकदम्बकाश्मर्यफलसर्जप्लक्षवटकपीतनोदुम्बराश्वत्थन्यग्रोधधातकीदूर्वेत्कटशृङ्गाटकमञ्जिष्ठाज्योतिष्मतीपुष्करबीजक्रौञ्चादनबदरीकोविदारकदलीसंवर्तकारिष्टशतपर्वाशीतकुम्भिकाशतावरीश्रीपर्णीश्रावणीमहाश्रावणीरोहिणीशीतपाक्योदनपाकीकालाबलापयस्याविदारीजीवकर्षभकमेदामहामेदामधुरसर्ष्यप्रोक्तातृणशून्यमोचरसाटरूषकबकुलकुटजपटोलनिम्बशाल्मलीनारिकेलखर्जूरमृद्वीकाप्रियालप्रियङ्गुधन्वनात्मगुप्तामधूकानामन्येषां च शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत्‌ । तेन कषायेण द्विगुणितपयसा तेषामेव च कल्केन कषायार्धमात्रं मृद्वग्निना साधयेत्तैलम्‌ । एतत्तैलमभ्यङ्गात्‌ सद्यो दाहज्वरमपनयति । एतैरेव चौषधैरश्लक्ष्णपिष्टै: सुशीतै: प्रदेहं कारयेत्‌ । एतैरेव च शृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत ॥२५८॥

                                                                     इति चन्दनाद्यं तैलम्‌ ।

       मध्वारनालक्षीरदधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वात्‌ ॥२५९॥

       भवन्ति चात्र —

       पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च ।

       कदलीनां च पत्रेषु क्षौमेषु विमलेषु च ॥२६०॥

       चन्दनोदकशीतेषु शीते धारागृहेऽपि वा ।

       हिमाम्बुसिक्ते सदने दाहार्त: संविशेत्‌ सुखम्‌ ॥२६१॥

       हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च ।

       चन्दनोदकशीतानां संस्पर्शानुरसान्‌ स्पृशेत्‌ ॥२६२॥

       स्रग्भिर्नीलोत्पलै: पद्मैर्व्यजनैर्विविधैरपि ।

       शीतवातावहैर्व्यज्ज्येच्चन्दनोदकवर्षिभि: ॥२६३॥

       नद्यस्तडागा: पद्मिन्यो ह्रदाश्च विमलोदका: ।

       अवगाहे हिता दाहतृष्णाग्लानिज्वरापहा: ॥२६४॥

       प्रिया: प्रदक्षिणाचारा: प्रमदाश्चन्दनोक्षिता: ।

       सान्त्वयेयु: परै: कामैर्मणिमौक्तिकभूषणा: ॥२६५॥

       शीतानि चान्नपानानि शीतान्युपवनानि च ।

       वायवश्चन्द्रपादाश्च शीता दाहज्वरापहा: ॥२६६॥

       अथोष्णाभिप्रायिणां ज्वरितानामभ्यङ्गादीनुपक्रमानुपदेक्ष्याम: – अगुरुकुष्ठतगरपत्रनलदशैलेयध्यामकहरेणुका-स्थौणेयकक्षेमकैलावराङ्गदलपुरतमालपत्रभूतीकरोहिषसरलशल्लकीदेवदार्वग्निमन्थबिल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्टकारी-बृहतीशालपर्णीपृश्निपर्णीमाषपर्णीमुद्गपर्णीगोक्षुरकैरण्डशोभाञ्जनकवरुणार्कचिरबिल्वतिल्वकशटीपुष्करमूलगण्डीरोरुबूकपत्तूरा-क्षीवाश्मान्तकशिग्रुमातुलुङ्गपीलुकमूलकपर्णीतिलपर्णीपीलुपर्णीमेषशृङ्गीहिंस्रादन्तशठैरावतकभल्लातकास्फोतकाण्डीरात्मजैकेषीका-करञ्जधान्यकाजमोदपृथ्वीकासुमुखसुरसकुठेरककालमालकपर्णासक्षवकफणिज्झकभूस्तृणशृङ्गवेरपिप्पलीसर्षपाश्वगन्धारास्नारुहारोहा-वचाबलातिबलागुडूचीशतपुष्पाशीतवल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रकाध्यण्डाम्लचाङ्गेरीतिलबदरकुलत्थ- माषाणामेवंविधामन्येषां चोष्णवीर्याणां यथालाभमौषधानां कषायं कारयेत्‌, तेन कषायेण तेषामेव च कल्केनसुरासौवीरकतुषोदकमैरेयमेदकदधिमण्डारनालकट्वरप्रतिविनीतेन तैलपात्रं विपाचयेत्‌ । तेन सुखोष्णेन तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यञ्ज्यात्‌, तथा शीतज्वर: प्रशाम्यति, एतैरेव चौषधै: श्लक्ष्णपिष्टै: सुखोष्णै: प्रदेहं कारयेत्‌, एतैरेव च शृतं सुखोष्णं सलिलमवगाहनार्थं परिषेकार्थं च प्रयुञ्जीत शीतज्वरप्रशमार्थम्‌ ॥२६७॥ इत्यगुर्वाद्यं तैलम्‌ ।

       भवन्ति चात्र–

       त्रयोदशविध: स्वेद: स्वेदाध्याये निदर्शित: ।

       मात्राकालविदा युक्त: स च शीतज्वरापह: ॥२६८॥

       सा कुटी तच्च शयनं तच्चावच्छादनं ज्वरम्‌ ।

       शीतं प्रशमयन्त्याशु धुपाश्चागुरुजा घना: ॥२६९॥

       चारूपचितगात्र्यश्च तरुण्यो यौवनोष्मणा ।

       आश्लेषाच्छमयन्त्याशु प्रमदा: शिशिरज्वरम्‌ ॥२७०॥

       स्वेदनान्यन्नपानानि वातश्लेष्महराणि च ।

       शीतज्वरं जयन्त्याशु संसर्गबलयोजनात्‌ ॥२७१॥

       वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे।

       लङ्घनं न हितं विद्याच्छमनैस्तानुपाचरेत्‌ ॥२७२॥

       विक्षिप्यामाशयोष्माणं यस्माद्गत्वा रसं नृणाम्‌ ।

       ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं तत: ॥२७३॥

       यथा प्रज्वलितो वह्नि: स्थाल्यामिन्धनवानपि ।

       न पचत्योदनं सम्यगनिलप्रेरितो बहि: ॥२७४॥

       पक्तिस्थानात्तथा दोषैरूष्मा क्षिप्तो बहिर्नृणाम्‌ ।

       न पचत्यभ्यवहृतं कृच्छ्रात्‌ पचति वा लघु ॥२७५॥

       अतोऽग्निबलरक्षार्थं लङ्घनादिक्रमो हित: ।

       सप्ताहेन हि पच्यन्ते सप्तधातुगता मला: ॥२७६॥

      निरामश्चाप्यत: प्रोक्तो ज्वर: प्रायोऽष्टमेऽहनि ।

       उदीर्णदोषस्त्वल्पाग्निरश्नन् गुरु विशेषत: ॥२७७॥

       मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नर: ।

       एतस्मात्कारणाद्विद्वान्‌ वातिकेऽप्यादितो ज्वरे ॥२७८॥

       नाति गुर्वति वा स्निग्धं भोजयेत्‌ सहसा नरम्‌ ।

       ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम्‌ ॥२७९॥

       कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान्‌ ।

       पाययित्वा कषायं च भोजयेद्रसभोजनम्‌ ॥२८०॥

       जीर्णज्वरहरं कुर्यात्‌ सर्वशश्चाप्युपक्रमम्‌ ।

       श्लेष्मलानामवातानां ज्वरोऽनुष्ण: कफाधिक: ॥२८१॥

       परिपाकं न सप्ताहेनापि याति मृदूष्मणाम्‌ ।

       तं क्रमेण यथोक्तेन लङ्घनाल्पाशनादिना ॥२८२॥

       आदशाहमुपक्रम्य कषायाद्यैरुपाचरेत्‌ ।

       सामा ये ये च कफजा: कफपित्तज्वराश्च ये ॥२८३॥

       लङ्घनं लङ्घनीयोक्तं तेषु कार्यं प्रति प्रति ।

       वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्‌ ॥२८४॥

       ज्वरानुपचरेद्धीमान्‌ कफपित्तानिलोद्भवान्‌ ।

       संसृष्टान्‌ सन्निपतितान्‌ बुद्‌ध्वा तरतमै: समै: ॥२८५॥

       ज्वरान्‌ दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्‌ ।

       वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा ॥२८६॥

       कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्‌ ।

       सन्निपातज्वरस्यान्ते कर्णमूले सुदारुण: ॥२८७॥

       शोथ: संजायते तेन कश्चिदेव प्रमुच्यते ।

       रक्तावसेचनै: शीघ्रं सर्पिष्पानैश्च तं जयेत्‌ ॥२८८॥

       प्रदेहै: कफपित्तघ्नैर्नावनै: कवलग्रहै:।

       शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति ॥२८९॥

       शाखानुसारी रक्तस्य सोऽवसेकात्‌ प्रशाम्यति ।

       विसर्पेणाभिघातेन यश्च विस्फोटकैर्ज्वर: ॥२९०॥

       तत्रादौ सर्पिष: पानं कफपितोत्तरो न चेत्‌ ।

       दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते ॥२९१॥

       बल्यै: संबृंहणैस्तस्मादाहारैस्तमुपाचरेत्‌ ।

       कर्म साधरणं जह्यात्तृतीयकचतुर्थकौ ॥२९२॥

       आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे ।

       वातप्रधानं सर्पिर्भिर्बस्तिभि: सानुवासनै: ॥२९३॥

       स्निग्धोष्णैरन्नपानैश्च शमयेद्विषमज्वरम्‌ ।

       विरेचनेन पयसा सर्पिषा संस्कृतेन च ॥२९४॥

       विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत्‌ ।

       वमनं पाचनं रुक्षमन्नपानं विलङ्घनम्‌ ॥२९५॥

       कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे ।

       योगा: परा: प्रवक्ष्यन्ते विषमज्वरनाशना: ॥२९६॥

       प्रयोक्तव्या मतिमता दोषादीन्‌ प्रविभज्य ते ।

       सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुध: ॥२९७॥

       तित्तिरिश्च मयूरश्च प्रयोज्या विषमज्वरे ।

       पिबेद्वा षट्‌पलं सर्पिरभयां वा प्रयोजयेत्‌ ॥२९८॥

       त्रिफलाया: कषायं वा गुडूच्या रसमेव वा ।

       नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्‌ ॥२९९॥

       पिबेज्ज्वरागमे युक्त्या स्नेहस्वेदोपपादित: ।

       सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत्‌ पुन: ॥३००॥

       उपयुज्यान्नपानं वा प्रभूतं पुनरुल्लिखेत्‌ ।

       सान्नं मद्यं प्रभूतं वा पीत्वा स्वप्याज्ज्वरागमे ॥३०१॥

       आस्थापनं यापनं वा कारयेद्विषमज्वरे ।

       पयसा वृषदंशस्य शकृद्वा तदह: पिबेत्‌ ॥३०२॥

       वृषस्य दधिमण्डेन सुरया वा ससैन्धवम्‌ ।

       पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिष: ॥३०३॥

       पञ्चगव्यस्य पयस: प्रयोगो विषमज्वरे ।

       रसोनस्य सतैलस्य प्राग्भक्तमुपसेवनम्‌ ॥३०४॥

       मेद्यानामुष्णवीर्याणामामिषाणां च भक्षणम्‌ ।

       हिङ्गुतुल्या तु वैयाघ्री वसा नस्यं ससैन्धवा ॥३०५॥

       पुराणसर्पि: सिंहस्य वसा तद्वत्‌ ससैन्धवा ।

       सैन्धवं पिप्पलीनां च तण्डुला: समन:शिला:॥३०६॥

       नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे।

       पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी ॥३०७॥

       सर्षपा: सयवा: सर्पिर्धूपनं ज्वरनाशनम्‌ ।

       ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत्‌ ॥३०८॥

       मनोविकारे निर्दिष्टं कार्यं तद्विषमज्वरे ।

       मणीनामोषधीनां च मङ्गल्यानां विषस्य च ॥३०९॥

       धारणादगदानां च सेवनान्न भवेज्ज्वर: ।

       सोमं सानुचरं देवं समातृगणमीश्वरम्‌ ॥३१०॥

       पूजयन्‌ प्रयत: शीघ्रं मुच्यते विषमज्वरात्‌ ।

       विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्‌ ॥३११॥

       स्तुवन्नामसहस्रेण ज्वरान्‌ सर्वानपोहति ।

       ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्‌ ॥३१२॥

       गङ्गां मरुद्गणांश्चेष्ट्या पूजयञ्जयति ज्वरान्‌ ।

       भक्त्या मातु: पितुश्चैव गुरुणां पूजनेन च ॥३१३॥

       ब्रह्मचर्येण तपसा सत्येन नियमेन च ।

       जपहोमप्रदानेन वेदानां श्रवणेन च ॥३१४॥

       ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च ।

       ज्वरे रसस्थे वमनमुपवासं च कारयेत्‌ ॥३१५॥

       सेकप्रदेहौ रक्तस्थे तथा संशमनानि च ।

       विरेचनं सोपवासं मांसमेद:स्थिते हितम्‌ ॥३१६॥

       अस्थिमज्जगते देया निरूहा: सानुवासना: ।

       शापाभिचाराद्भूतानामभिषङ्गाच्च यो ज्वर: ॥३१७॥

       दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते ।

       अभिघातज्वरो नश्येत्‌ पानाभ्यङ्गेन सर्पिष: ॥३१८॥

       रक्तावसेकैर्मद्यैश्च सात्म्यैर्मांसरसौदनै: ।

       सानाहो मद्यसात्म्यानां मदिरारसभोजनै: ॥३१९॥

       क्षतानां व्रणितानां च क्षतव्रणचिकित्सया ।

       आश्वासेनेष्टलाभेन वायो: प्रशमनेन च ॥३२०॥

       हर्षणैश्च शमं यान्ति कामशोकभयज्वरा: ।

       काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमै: ॥३२१॥

       सद्वाक्यैश्च शमं याति ज्वर: क्रोधसमुत्थित: ।

       कामात्‌ क्रोधज्वरो नाशं क्रोधात्‌ कामसमुद्भव: ॥३२२॥

       याति ताभ्यामुभाभ्यां च भयशोकसमुत्थित: ।

       ज्वरस्य वेगं कालं च चिन्तयञ्ज्वर्यते तु य: ॥३२३॥

       तस्येष्टैस्तु विचित्रैश्च विषयैर्नाशयेत्‌ स्मृतिम्‌ ।

       ज्वरप्रमोक्षे पुरुष: कूजन्‌ वमति चेष्टते ।

       श्वसन्विवर्ण: स्विन्नाङ्गो वेपते लीयते मुहु: ॥३२४॥

       प्रलपत्युष्णसर्वाङ्ग: शीताङ्गश्च भवत्यपि ।

       विसंज्ञो ज्वरवेगार्त: सक्रोध इव वीक्ष्यते ॥३२५॥

       सदोषशब्दं च शकृद्‌द्रवं स्रवति वेगवत्‌ ।

       लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षण: ॥३२६॥

       बहुदोषस्य बलवान्‌ प्रायेणाभिनवो ज्वर: ।

       सत्क्रियादोषपक्त्या चेद्विमुञ्चति सुदारुणम्‌ ॥३२७॥

       कृत्वा दोषवशाद्वेगं क्रमादुपरमन्ति ये ।

       तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम्‌ ॥३२८॥

       विगतक्लमसंतापमव्यथं विमलेन्द्रियम्‌ ।

       युक्तं प्रकृतिसत्त्वेन विद्यात्‌ पुरुषमज्वरम्‌ ॥३२९॥

       सज्वरो ज्वरमुक्तश्च विदाहीनि गुरुणि च ।

       असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत्‌ ॥३३०॥

       व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च ।

       तथा ज्वर: शमं याति प्रशान्तो जायते न च ॥३३१॥

       व्यायामं च व्यवायं च स्नानं चङ्‌क्रमणानि च ।

       ज्वरमुक्तो न सेवेत यावन्न बलवान्‌ भवेत्‌ ॥३३२॥

       असंजातबलो यस्तु ज्वरमुक्तो निषेवते ।

       वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वर: ॥३३३॥

       दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते ।

       स्वल्पेनाप्यपचारेण तस्य व्यावर्तते पुन: ॥३३४॥

       चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम्‌ ।

       अचिरेणैव कालेन स हन्ति पुनरागत: ॥३३५॥

       अथवाऽपि परीपाकं धातुष्वेव क्रमान्मला: ।

       यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते ॥३३६॥

       दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्‌ ।

       कण्डूरुत्कोठपिडका: कुर्वन्त्यग्निं  च ते मृदुम्‌ ॥३३७॥

       एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गता: ।

       अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्‌ ॥३३८॥

       निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथाबलम्‌ ।

       यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्‌ ॥३३९॥

       मृदुभि: शोधनै: शुद्धिर्यापना बस्तयो हिता: ।

       हिताश्च लघवो यूषा जाङ्गलामिषजा रसा: ॥३४०॥

       अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च ।

       हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च ॥३४१॥

       गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात्‌ पुनरागते ।

       लङ्घनोष्णोपचारादि: क्रम: कार्यश्च पूर्ववत्‌ ॥३४२॥

       किराततिक्तकं तिक्ता मुस्तं पर्पटको मृता ।

       घ्नन्ति  पीतानि चाभ्यासात्‌ पुनरावर्तकं ज्वरम्‌ ॥३४३॥

       तस्यां तस्यामवस्थायां ज्वरितानां विचक्षण: ।

       ज्वरक्रियाक्रमापेक्षी कुर्यात्तत्तच्चिकित्सितम्‌ ॥३४४॥

       रोगराट्‌ सर्वभूतानामन्तकृद्दारुणो ज्वर: ।

       तस्माद्विशेषतस्तस्य यतेत प्रशमे भिषक्‌ ॥३४५॥

       तत्र  श्लोक:-

       यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्‌ ।

       आत्रेयेणाग्निवेशाय भूतानां हितकाम्यया ॥३४६॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने ज्वरचिकित्सितं नामं

       तृतीयोऽध्याय: ॥३॥

Last updated on June 17th, 2021 at 11:23 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English