Skip to content

12. Gomayachoorn`eeya Indriya – Indriya – C”

चरकसंहिता

इन्द्रियस्थानम्‌ ।

द्वादशोऽध्याय: ।

       अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते ।

       सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम्‌ ॥३॥

       निकषन्निव य: पादौ च्युतांस: परिधावति ।

       विकृत्या न स लोकेऽस्मिश्चिरं वसति मानव: ॥४॥

       यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्‌ ।

       आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति ॥५॥

       यमुद्दिश्यातुरं वैद्य: संवर्तयितुमौषधम्‌ ।

       यतमानो न शकनेति दुर्लभं तस्य जीवितम्‌ ॥६॥

       विज्ञातं बहुश: सिद्धं विधिवच्चावचारितम्‌ ।

       न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्‌ ॥७॥

       आहारमुपञ्जानो भिषजा सूपकल्पितम्‌ ।

       य: फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम्‌ ॥८॥

       दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्‌ ।

       यानि दृष्ट्वा भिषक्‌ प्राज्ञ: प्रत्याख्यायादसंयमम्‌ ॥९॥

       मुक्तेकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा ।

       भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्‌ ॥१०॥

       सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति ।

       आगच्छन्ति भिषक्‌ तेषां न भर्तारमनुव्रजेत्‌ ॥११॥

       जुह्वत्यग्निं तथा पिण्डान्‌ पितृभ्यो निर्वपत्यपि ।

       वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसव: ॥१२॥

       कथयत्यप्रशस्तानि चिन्तयत्यथवा पुन: ।

       वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम्‌ ॥१३॥

       मृतदग्धविनष्टानि भजति व्याहरत्यपि ।

       अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम्‌ ॥१४॥

       विकारसामान्यगुणे देशे कालेऽथवा भिषक्‌ ।

       दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्‌ ॥१५॥

       दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम्‌ ।

       त्रीन्‌ व्याकृतीश्चं षण्डांश्च दूतान्‌ विद्यान्मुमूर्षताम्‌ ॥१६॥

       अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा ।

       संप्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति ॥१७॥

       आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्‌ ।

       दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम्‌ ॥१८॥

       पलालवुसमांसास्थिकेशलोमनखद्विजान्‌ ।

       मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम्‌ ॥१९॥

       तृणकाष्ठतुषाङ्गारं स्पृश्यन्तो लोष्टमश्म च ।

       तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम्‌ ॥२०॥

       यस्मिश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्‌ ।

       पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्‌ ॥२१॥

       तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा ।

       भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ॥२२॥

       रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्‌ ।

       स्पर्शो वा विपुल: क्रूरो यद्वाऽन्यदशुभं भवेत्‌ ॥२३॥

       तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुन:।

       दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत्‌ ॥२४॥

       इति दूताधिकारोऽयमुक्त: कृत्स्नो मुमूर्षताम्‌ ।

       पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुन: ॥२५॥

       अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा ।

       आक्रोश: संप्रहारो वा प्रतिषेधो विगर्हणम्‌ ॥२६॥

       वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्‌ ।

       व्यसनं दर्शनं चापि मृतव्यसनिनां तथा ॥२७॥

       चैत्यध्वजपताकानां पूर्णानां पतनानि च ।

       हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभि: ॥२८॥

       पथच्छेदो बिडालेन शुना सर्पेण वा पुन: ।

       मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति ॥२९॥

       शयनासनयानानामुत्तानानां च दर्शनम्‌ ।

       इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिण: ॥३०॥

       एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि ।

       शृण्वता च न गन्तव्यं तदागारं विपश्चिता ॥३१॥

       इत्यौत्पतिकमाख्यातं पथि वैद्यविगर्हितम्‌ ।

       इमामपि च बुध्येत गृहावस्थां मुमूर्षताम्‌ ॥३२॥

       प्रवेशे पूर्णकुम्भग्निमृद्बीजफलसर्पिषाम्‌ ।

       वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम्‌ ॥३३॥

       अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च ।

       भिषङ्‌ मुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥३४॥

       छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च ।

       दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जना: ॥३५॥

       शयनं वसनं यानं गमनं भोजनं रुतम्‌ ।

       श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम्‌ ॥३६॥

       शयनं वसनं यानमन्यं वाऽपि परिच्छदम्‌ ।

       प्रेतवद्यस्य कुर्वन्ति सुहृद: प्रेत एव स: ॥३७॥

       अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति ।

       निवाते सेन्धनं यस्य तस्य नास्ति चिकिस्तितम्‌ ॥३८॥

       आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा ।

       अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्‌ ॥३९॥

       भवन्ति चात्र–

       यद्‌ द्वादशभिरध्यायैर्व्यासत: परिकीर्तितम्‌ ।

       मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत्‌ ॥४०॥

       तत्‌ समासेन वक्ष्याम: पर्यायान्तरमाश्रितम्‌ ।

       पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते ॥४१॥

       अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते ।

       तस्मिन्नेवाधिकरणे यत्‌ पूर्वमभिशब्दितम्‌ ॥४२॥

       वसतां चरमं कालं शरीरेषु शरीरिणाम्‌ ।

       अभ्युग्राणां विनाशाय देहेभ्य: प्रविवत्सताम्‌ ॥४३॥

       इष्टांस्तितिक्षतां प्राणान्‌ कान्तं वासं जिहासताम्‌ ।

       तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्‌ ॥४४॥

       विनाशायेह रूपाणि यान्यवस्थान्तराणि च ।

       भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम्‌ ॥४५॥

       प्राणा: समुपतप्यन्ते विज्ञानमुपरुध्यते ।

       वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च ॥४६॥

       इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना ।

       औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि ॥४७॥

       स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पत: ।   

       उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति ॥४८॥

       शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते ।

       विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति ॥४९॥

       शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिल: ।

       क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम्‌ ॥५०॥

       ऊष्माण: प्रलयं यान्ति विश्लेषं यान्ति सन्धय: ।

       गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा ॥५१॥

       वैवर्ण्यं भजते काय: कायच्छिद्रं विशुष्यति ।

       धूम: संजायते मूर्ध्नि दारुणाख्यश्च चूर्णक: ॥५२॥

       सततस्पन्दना देशा: शरीरे येऽभिलक्षिता: ।

       ते स्तम्भानुगता: सर्वे न चलन्ति कथंचन ॥५३॥

       गुणा: शरीरदेशानां शीतोष्णमृदुदारुणा: ।

       विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधा: ॥५४॥

       नखेषु जायते पुष्पं पङ्को दन्तेषु जायते ।

       जटा: पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि ॥५५॥

       भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि ।

       यानि चाप्युपपद्यन्ते तेषां वीर्यं न सिध्यति ॥५६॥

       नानाप्रकृतय: क्रूरा विकारा विविधौषधा: ।

       क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी ॥५७॥

       शब्द: स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम्‌ ।

       उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु ॥५८॥

       दृश्यन्ते दारुणा: स्वप्ना दौरात्म्यमुपजायते ।

       प्रेष्या: प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते ॥५९॥

       प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते ।

       कृत्स्नमौत्पतिकं घोरमरि(नि)ष्टमुपलक्ष्यते ॥६०॥

       इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्‌ ।

       लक्षणानि यथोद्देशं यान्युक्तानि यथागमम्‌ ॥६१॥

       मरणायेह रूपाणि पश्यताऽपि भिषग्विदा ।

       अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम्‌ ॥६२॥

       पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्‌ ।

       आतुरस्य भवेद्दु:खमथवाऽन्यस्य कस्यचित्‌ ॥६३॥

       अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्‌ ।

       यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक्‌ ॥६४॥

       लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता ।

       लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम्‌ ॥६५॥

       दूतैरौत्पातिकैर्भावै: पथ्यातुरकुलाश्रयै: ।

       आतुराचारशीलेष्टद्रव्यसंपत्तिलक्षणै: ॥६६॥

       स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम्‌ ।

       अमुण्डमजटं दूतं जातिवेशक्रियासमम्‌ ॥६७॥

       अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च ।

       अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु च ॥६८॥

       विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम्‌ ।

       मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम्‌ ॥६९॥

       विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्‌ ।

       दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक्‌ ॥७०॥)

       दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च ॥७१॥

       रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च ।

       सुरध्वजपताकानां फलानां यावकस्य च ॥७२॥

       कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था ।

       पृथिव्या उद्धृतायाश्च वह्ने: प्रज्वलितस्य च ॥७३॥

       मोदकानां सुमनसां शुक्लानां चन्दनस्य च ।

       मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च ॥७४॥

       नृभिर्धेन्वा: सवत्साया वडवाया: स्त्रियास्तथा ।

       जीवञ्जीवकसिद्धार्थसारप्रियवादिनाम्‌ ॥७५॥

       हंसानां शतपत्राणां चाषाणां शिखिनां तथा ।

       मत्स्याजद्विजशङ्खानां प्रियङ्गूनां घृतस्य च ॥७६॥

       रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्‌ ।

       गन्ध: सुरभिर्वर्णश्च सुशुक्लो मधुरो रस: ॥७७॥

       मृगपक्षिमनुष्याणां प्रशस्ताश्च गिर: शुभा: ।

       छत्रध्वजपताकानामुत्क्षेपणमभिष्टुति: ॥७८॥

       भेरीमृदङ्गशङ्खानां शब्दा: पुण्याहनिस्वना: ।

       वेदाध्ययनशब्दाश्च सुखो वायु: प्रदक्षिण: ॥७९॥

       पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्‌ ।

       मङ्गलाचारसंपन्न: सातुरो वैश्मिको जन: ॥८०॥

       श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रह: ।

       धनैश्वर्यसुखावाप्तिरिष्टलाभ: सुखेन च ॥८१॥

       द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च ।

       गृहप्रासादशैलानां नागानामृषभस्य च ॥८२॥

       हयानां पुरुषाणां च स्वप्ने समधिरोहणम्‌ ।

       सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम्‌ ॥८३॥   

       अर्णवानां प्रतरणं वृद्धि: संबाधनि:सृति: ।

       स्वप्ने देवै: सपितृभि: प्रसन्नैश्चाभिभाषणम्‌ ॥८४॥

       दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च ।

       मांसमत्स्याविषामेध्यच्छत्रादर्शपरिग्रह: ॥८५॥

       स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्‌ ।

       अश्वगोरथयानं च यानं पूर्वोत्तरेण च ।

       रोदनं पतितोत्थानं द्विषतां चावमर्दनम्‌ ॥८६॥

       सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु ।

       साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम्‌ ॥८७॥

       आरोग्याद्बलमायुश्च सुखं च लभते महत्‌ ।

       इष्टांश्चाप्यपरान्‌ भावान्‌ पुरुष: शुभलक्षण: ॥८८॥

       तत्र श्लोकौ–

       उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्‌ ।

       दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्‌ ॥८९॥

       इतीदमुक्तं प्रकृतं यथातथं

       तदन्ववेक्ष्यं सततं भिषग्विदा ।

       तथा हि सिद्धिं च यशश्च शाश्वतं

       स सिद्धकर्मा लभते धनानि च ॥९०॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्याय: ॥१२॥

       इन्द्रियस्थानं संपूर्णम्‌ ।

Last updated on June 11th, 2021 at 11:58 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English