Skip to content

33. Avaaran`eeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थाने

त्रयस्त्रिंशत्तमोऽध्याय:

अथातोऽवारणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम् |

रसायनाद्विना वत्स! तान् शृण्वेकमना मम ||३||

वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम् |

अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ||४||

अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः |

प्राणमांसक्षयः शोषस्तृष्णा च्छर्दिर्ज्वरस्तथा ||५||

अतीसारश्च मूर्च्छा च हिक्का श्वासस्तथैव च |

एतैरुपद्रवैर्जुष्टान् सर्वानेव विवर्जयेत् ||६||

शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् |

नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ||७||

यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा |

पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ||८||

प्रभिन्नप्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् |

पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ||९||

तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम् |

शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् ||१०||

वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च |

भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ||११||

प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् |

अश्मरी क्षपयत्याशु सिकता शर्करान्विता ||१२||

गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः |

हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ||१३||

पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् |

विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् ||१४||

यस्ताम्यति विसञ्ज्ञश्च शेते निपतितोऽपि वा |

शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ||१५||

यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् |

नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् ||१६||

हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम् |

सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ||१७||

आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च |

क्षीणशोणितमांसं च नरं नाशयति ज्वरः ||१८||

श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् |

विशेषेण नरं वृद्धमतीसारो विनाशयेत् ||१९|

शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् |

कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ||२०||

श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः |

भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः ||२१||

आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम् |

रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ||२२||

पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः |

पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति ||२३||

लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः |

रक्तानां च दिशां द्रष्टा रक्तपित्ती विनश्यति ||२४||

अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः |

जागरिष्णुरसन्देहमुन्मादेन विनश्यति ||२५||

बहुशोऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम् |

नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ||२६||

इति सुश्रुतसंहितायां सूत्रस्थानेऽवारणीयो नाम त्रयस्त्रिंशत्तमोऽध्यायः ||३३||

Last updated on May 24th, 2021 at 07:22 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English