Skip to content

08. Indriyopakraman`eeya – Sootra – C”

अष्टमोऽध्यायः ।

अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्रव्याणि, पञ्चे-

न्द्रियाधिष्ठानानि, पञ्चेन्द्रियार्थाः, पञ्चेन्द्रियबुद्धयो

भवन्ति, इत्युक्तमिन्द्रियाधिकारे ॥३॥

अतीन्द्रियं पुनर्मनः सत्त्वसंज्ञकं, चेतः’ इत्याहुरेके, तदर्थात्म-

संपदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रियाणाम्‌ ॥४॥

स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाच्चानेकमेकस्मिन्‌ पुरुषे सत्त्वं,

रजस्तमःसत्त्वगुणयोगाच्च; न चानेकत्वं, नह्येकं ह्येककालमनेकेषु

प्रवर्तते, तस्मान्नैककाला सर्वेन्द्रियप्रवृत्तिः ॥५॥

युणं चाभीक्ष्णं पुरुषमनुवर्तते सत्त्वं तत्सत्त्वमेवोपादिशन्ति मुनयो

बाहुल्यानुशयात्‌ ॥६॥

मनः पुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि भवन्ति ॥७॥

तत्र चक्षुः श्रोत्रं घ्राणं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि ॥८॥

पञ्चेन्द्रियद्रव्याणि -खं वायुर्ज्योतिरापो भूरिति ॥९॥

पञ्चेन्द्रियाधिष्ठानानि-अक्षिणी कर्णौ नासिके जिह्वा त्वक्‌ चेति ॥१०॥

पञ्चेन्द्रियार्थाः – शब्दस्पर्शरूपरसगन्धाः ॥११॥

 पञ्चेन्द्रियबुद्धयः -चक्षुर्बुद्ध्यादिकाः; ताः पुनरिन्द्रियेन्द्रियार्थ- सत्त्वात्मसन्निकर्षजाः, क्षणिका, निश्चयात्मिकाश्च, इत्येतत्‌ पञ्चपञ्चकम्‌ ॥१२॥

मनो मनोऽर्थो बुद्धिरात्मा चेत्यध्यात्मद्रव्यगुणसंग्रहः शुभाशुभप्रवृत्तिनिवृत्तिहेतुश्च; द्रव्याश्रितं च कर्म,

यदुच्यते क्रियेति ॥१३॥

तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदायात्मकानामपि सतामिन्द्रियाणां तेजश्चक्षुषि, खं श्रोत्रे, घ्राणे क्षितिः, आपो रसने, स्पर्शनेऽनिलो विशेषेणोपपद्यते । तत्र यद्यदात्मकमिन्द्रियं

विशेषात्तत्तदात्मकमेवार्थमनुगृह्णाति, तत्स्वभावाद्विभुत्वाच्च ॥१४॥

तदर्थातियोगायोगमिथ्यायोगात्‌ समनस्कमिन्द्रियं विकृतिमापद्यमानं

यथास्वं बुद्ध्युपघाताय संपद्यते, सामर्थ्ययोगात्‌ पुनः प्रकृतिमापद्य- मानं यथास्वं बुद्धिमाप्याययति॥१५॥

मनसस्तु चिन्त्यमर्थः । तत्र मनसो मनोबुद्धेश्च त एव समानाति- हीनमिथ्यायोगाः प्रकृतिविकृतिहेतवो भवन्ति ॥१६॥

तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयति-

तव्यमेभिर्हेतुभिः; तद्यथा सात्म्येन्द्रियार्थसंयोगेन बुद्ध्या सम्यग- वेक्ष्यावेक्ष्यकर्मणां सम्यक्‌ प्रतिपादनेन, देशकालात्मगुणविपरीतो- पासनेन चेति । तस्मादात्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम्‌ ॥१७॥

तद्ध्यनुतिष्ठन्‌ युगपत्‌ संपादयत्यर्थद्वयमारोग्यमिन्द्रियविजयं चेति;

तत्‌ सद्वृत्तमखिलेनोपदेक्ष्यामोऽगिन्वेश । तद्यथा- देवगोब्राह्मण- गुरुवृद्धसिद्धाचार्यानर्चयेत्‌, अग्निमुपचरेत्‌, ओषधीः प्रशस्ता धारयेत्‌, द्वौ कालावुपस्पृशेत्‌, मलायनेष्वभीक्ष्णं पादयोश्च वैमल्यमादध्यात्‌, त्रिः पक्षस्य केशश्मश्रुलोमनखान्‌ संहारयेत्‌, नित्यमनुपहतवासाः सुमनाः सुगन्धिः स्यात्‌, साधुवेशः, प्रसिद्ध केशः, मूर्धश्रोत्रघ्राण- पादतैलनित्यः, धूमपः, पूर्वाभिभाषी, सुमुखः दुर्गेष्वभ्युपपत्ता, होता, यष्टा, दाता, चतुष्पथानां नमस्कर्ता, बलिनामुपहर्ता, अतिथीनां पूजकः, पितृभ्यः पिण्डदः, काले हितमितमधुरार्थवादी; वश्यात्मा, धर्मात्मा हेतावीर्ष्यु:, फले नेर्ष्युः, निश्चिन्तः; निर्भीकः, ह्रीमान्‌, धीमान्‌ महोत्साहः, दक्षः, क्षमावान्‌, धार्मिकः, आस्तिकः, विनयबुद्धिविद्याभिजनवयोवृ द्धसिद्धाचार्याणामुपासिता, छत्री दण्डी मौली सोपानत्को युगमात्रदृग्विचरेत्‌, मङ्गलाचारशील:, कुचेलास्थिकण्टकामेध्यकेशतुषोत्करभस्मकपालस्नानबलिभूमीनां परिहर्ता, प्राक्‌ श्रमाद्‌ व्यायामवर्जी स्यात्‌, सर्वप्राणिषु बन्धुभूतः स्यात्‌, क्रुद्धानामनुनेता, भीतानामाश्वासयिता, दीनानामभ्युपपत्ता, सत्यसंधः, सामप्रधानः, परपुरुषवचनसहिष्णुः, अमर्षघ्नः, प्रशमगुणदर्शी, रागद्वेषहेतूनां हन्ता च ॥१८॥

नानृतं ब्रुयात्‌, नान्यस्वमाददीत, नान्यस्त्रियमभिलषेन्नान्यश्रियं, न वैरं रोचयेत्‌, न कुर्यात्‌ पापं, न पापेऽपि पापी स्यात्‌, नान्यदोषान्‌ ब्रूयात्‌, नान्यरहस्यमागमयेन्‌, नाधार्मिकैर्न नरेन्द्रद्विष्टैः सहासीत नोन्मत्तैर्न पतितैर्न भ्रूणहन्तृभिर्न क्षुद्रैर्न दुष्टैः, न दुष्टयानान्यारोहेत, न जानुसमं कठिनमासनमध्यासीत, नानास्तीर्णमनुपहितमविशालमसमं वा शयनं प्रपद्येत, न गिरिविषममस्तकेष्वनुचरेत्‌, न द्रुममारोहेत्‌, न जलोग्रवेगमवगाहेत, न कुलच्छायामुपासीत, नाग्न्यु-

त्पातमभितश्चरेत्‌, नोच्चैर्हसेत्‌, न शब्दवन्तं मारुतं मुञ्चेत्‌ , नानावृतमुखो जृम्भां क्षवथुं हास्यं वा प्रवर्तयेत्‌, न नासिकां कुष्णीयात्‌, न दन्तान्‌ विघट्टयेत्‌, न नखान्‌ वादयेत्‌, नास्थीन्यभिहन्यात्‌, न भूमिं विलिखेत्‌, न छिन्द्यात्तृणं, न लोष्टं मृद्नीयात्, न विगुणमङ्गैश्चष्टेत, ज्योतींष्यनिष्टममेध्यमशस्तं च नाभिवीक्षेत, न हुंकुर्याच्छवं, न चैत्यध्वजगुरुपूज्याशस्तच्छायामाक्रामेत्‌, न

क्षपास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाघातनान्यासेवेत, नैकः शून्यगृहं न चाटवीमनुप्रविशेत्‌, न पापवृत्तान्‌ स्त्रीमित्रभृत्यान्‌ भजेत, नोत्तमैर्विरुध्येत, नावरानुपासीत; न जिह्मं रोचयेत्‌, नानार्यमाश्रयेत्‌, न भयमुत्पादयेत्‌, न साहसातिस्वपन्प्रजागर- स्नानपानाशनान्यासेवेत, नोर्ध्वजानुश्चिरं तिष्ठेत्‌, न व्यालानुपसर्पेन्न दंष्ट्रिणो न विषाणिनः, पुरोवातातपावश्यायातिप्रवाताञ्जह्यात्‌, कलिं नारभेत, नासुनिभृतोऽग्निमुपासीत नोच्छिष्टो नाधः कृत्वा प्रतापयेत्‌, नाविगतक्लमो नानाप्लुतवदनो न नग्न उपस्पृशेत्‌, न स्नानशाट्या स्पृशेदुत्तमाङ्गं, न केशाग्राण्यभिहन्यात्‌, नोपस्पृश्य ते एव वाससी बिभृयात्‌, नास्पृष्ट्वा रत्नाज्यपूज्यमङ्गलसुमनसोऽभिनिष्क्रामेत्‌, न पूज्यमङ्गलान्यपसव्यं गच्छेन्नेतराण्यनुदक्षिणम्‌ ॥१९॥

नारत्नपाणिर्नास्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नादत्त्वा गुरुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नामाली नाप्रक्षालितपाणिपादवदनो नाशुद्धमुखो नोदङ्‌मुखो न विमना नाभक्ताशिष्टाशुचिक्षुधितपरिचरो न पात्रीष्वमेध्यासु नादेशे नाकाले नाकीर्णे नादत्त्वाऽग्रमग्नये  नाप्रोक्षितं प्रोक्षणोदकैर्न मन्त्रैरनभिमन्त्रितं न कुत्सयन्न कुत्सितं न प्रतिकूलोपहितमन्नमाददीत, न पर्युषितमन्यत्र मांसहरितकशुष्क- शाकफलभक्ष्येभ्यः, नाशेषभुक्‌ स्यादन्यत्रदधिमधुलवणसक्तुसर्पिभ्यः, न नक्तं दधि भुञ्जीत, न सक्तूनेकानश्नीयान्न निशि न भुक्त्वा न बहून्न द्विर्नोदकान्तरितात्‌, न छित्त्वा द्विजैर्भक्षयेत्‌ ॥२०॥

नानृजुः क्षुयान्नाद्यान्न शयीत, न वेगितोऽन्यकार्यः स्यात्‌, न वाय्वग्निसलिलसोमार्कद्विजगुरुप्रतिमुखं निष्ठीविका(वात)वर्चो- मूत्राण्युत्सृजेत्‌, न पन्थानमवमूत्रयेन्न जनवति नान्नकाले, न जपहोमाध्ययनबलिमङ्गलक्रियासु श्लेष्मसिङ्घाणकं मुञ्चेत्‌ ॥२१॥

न स्त्रियमवजानीत, नातिविश्रम्भयेत्‌, न गुह्यमनुश्रावयेत्‌, नाधिकुर्यात्‌। न रजस्वलां नातुरां नामेध्यां नाशस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणां नाकामां नान्यकामां नान्यस्त्रियं नान्ययोनिं नायोनौ न चैत्यचत्वरचतुष्पथोपवनश्मशानाघातनसलि-

लौषधिद्विजगुरुसुरालयेषु न सन्ध्ययोर्नातिथिषु नाशुचिर्नाजग्धभेषजो नाप्रणीतसङ्कल्पो नानुपस्थितप्रहर्षो नाभुक्तवान्नात्यशितो न विषमस्थो न मूत्रोच्चारपीडितो न श्रमव्यायामोपवासक्लमाभिहतो नारहसि व्यवायं गच्छेत्‌ ॥२२॥

न सतो न गुरून्‌ परिवदेत्‌, नाशुचिरभिचारकर्मचैत्यपूज्यपूजाध्ययनमभिनिर्वर्तयेत्‌ ॥२३॥

न विद्युत्स्वनार्तवीषु नाभ्युदितासु दिक्षु नाग्निसंप्लवे न भूमिकम्पे न

महोत्सवे नोल्कापाते न महाग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययोर्नामुखाखाद्गुरोर्नावपतितं नातिमात्रं न तान्तं न विस्वरं नानवस्थितपदं नातिद्रुतं न विलम्बितं नातिक्लीबं नात्युच्चैर्नातिनीचैः स्वरैरध्ययनमभ्यस्येत्‌ ॥२४॥

नातिसमयं जह्यात्‌, न नियमं भिन्द्यात्‌, न नक्तं नादेशे चरेत्‌, न सन्ध्यास्वभ्यवहाराध्ययनस्त्रीस्वप्नसेवी स्यात्‌, न बालवृद्धलुब्धमूर्ख-

क्लिष्टक्लींबैः सह सख्यं कुर्यात्‌, न मद्यद्यूतवेश्याप्रसङ्गरुचि: स्यात्‌, न गुह्यं विवृणुयात्‌, न कञ्चिदवजानीयात्‌, नाहंमानीस्यान्नादक्षो नादक्षिणो नासूयकः, न ब्राह्मणान्‌ परिवदेत्‌, न गवां दण्डमुद्यच्छेत्‌, न वृध्दान्न गुरुन्न गणान्न नृपान्‌ वाऽधिक्षिपेत्‌, न चातिब्रूयात्‌, न बान्धवानुरक्तकृच्छ्रद्वितीयगुह्यज्ञान्‌ बहिष्कुर्यात्‌ ॥२५॥

नाधीरो नात्युच्छ्रितसत्त्वः स्यात्‌, नाभृतभृत्यः, नाविश्रब्धस्वजनः,

नैकः सुखी, न दुःखशीलाचारोपचारः, न सर्वविश्रम्भी, न सर्वाभिशङ्की, न सर्वकालविचारी ॥२६॥

न कार्यकालमतिपातयेत्‌, नापरीक्षितमभिनिविशेत्‌, नेन्द्रियवशगः स्यात्‌, न चञ्चलं मनोऽनुभ्रामयेत्‌, न बुद्धीन्द्रियाणामतिभारमादध्यात्‌, न चातिदीर्घसूत्री स्यात्‌, न क्रोधहर्षावनुविदध्यात्‌, न शोकमनुवसेत्‌, न सिद्धावुत्सेकं यच्छेन्नासिद्धौ दैन्यं, प्रकृतिमभीक्ष्णं स्मरेत्‌, हेतुप्रभावनिश्चितः स्याद्धेत्वारम्भनित्यश्च, न कृतमित्याश्वसेत्‌, न वीर्यं जह्यात्‌, नापवादमनुस्मरेत्‌ ॥२७॥

नाशुचिरुत्तमाज्याक्षततिलकुशसर्षपैरग्निं   जुहुयादात्मानमाशीर्भिराशा-

सानः, अग्निर्मे  नापगच्छेच्छरीराद्वायुर्मे प्राणानादधातु विष्णुर्मे बलमादधातु इन्द्रो मे वीर्यं शिवा मां प्रविशन्त्वाप आपोहिष्ठेत्यपः स्पृशेत्‌,  द्विः परिमृज्योष्ठौ पादौ चाभ्युक्ष्य मूर्धनि खानि चोपस्पृशेदद्भिरात्मानं हृदयं शिरश्च ॥२८॥

ब्रह्मचर्यज्ञानदानमैत्रीकारुण्यहर्षोपेक्षाप्रशमपरश्च स्यादिति ॥२९॥

तत्र श्लोकः-

पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम्‌ ।

इन्द्रियोपक्रमेऽध्याये सद्वृत्तमखिलेन च ॥३०॥

स्वस्थवृत्तं यथोद्दिष्टं यः सम्यगनुतिष्ठति ।

स समाः शतमव्याधिरायुषा न वियुज्यते ॥३१॥

नृलोकमापूरयते यशसा साधुसंमतः ।

धर्मार्थावेति भूतानां बन्धुतामुपगच्छति ॥३२॥

परान्‌ सुकृतिनो लोकान्‌ पुण्यकर्मा प्रपद्यते ।

तस्माद्वृत्तमनुष्ठेयमिदं सर्वेण सर्वदा ॥३३॥

यच्चान्यदपि किंचित्‌ स्यादनुक्तमिह पूजितम्‌ ।

वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते ॥३४॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने

इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः ॥८॥

इति स्वस्थचतुष्को द्वितीयः ॥२॥

Last updated on May 27th, 2021 at 12:50 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English