Skip to content

17. Karn`aroga Vidnyaaneeya – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

कर्णरोगविज्ञानीयं सप्तदशोऽध्यायः।

अथातः कर्णरोगविज्ञानीयं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत्‌।

मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः॥१॥

प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्‌।

अर्धावभेदकं स्तम्भं शिशिरानभिनन्दनम्‌॥२॥

चिराच्च पाकं पक्वं तु लसीकामल्पशः स्रवेत्‌।

श्रोत्रं शून्यमकस्माच्च स्यात्सञ्चारविचारवत्‌॥३॥

शूलं पित्तात्‌ सदाहोषाशीतेच्छाश्वयथुज्वरम्‌।

आशुपाकं प्रपक्वं च सपीतलसिकास्रुति॥४॥

सा लसीका स्पृशेद्यद्यत्तत्तत्पाकमुपैति च।

कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः॥५॥

कण्डूः श्वयथुरूष्णेच्छा पाकाच्छ्वेतघनस्रुतिः।

करोति श्रवणे शूलमभिघातादिदूषितम्‌॥६॥

रक्तं पित्तसमानार्ति किञ्चिद्वाऽधिकलक्षणम्‌।

शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक्‌॥७॥

पर्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत्‌।

पक्वं सितासितारक्तघनपूयप्रवाहि च॥८॥

शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः।

नादानकस्माद्विविधान्‌ कर्णनादं वदन्ति तम्‌॥९॥

श्लेष्मणाऽनुगतो वायुर्नादो वा समुपेक्षितः।

उच्चैः कृच्छ्राच्छ्रुतिं कुर्याद्बधिरत्वं क्रमेण च॥१०॥

वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत्ततो भवेत्‌।

रुग्गौरवं पिधानं च स प्रतीनाहसंज्ञितः॥११॥

कण्डूशोफौ कफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ।

कफो विदग्धः पित्तेन सरुजं नीरुजं त्वपि॥१२॥

घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम्‌।

वातादिदूषितं श्रोत्रं मांसासृक्क्लेदजा रुजम्‌॥१३॥

स्वादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः।

श्रोत्रकण्डूयनाज्जाते क्षते स्यात्पूर्वलक्षणः॥१४॥

विद्रधिः, पूर्ववच्चान्यः शोफोऽर्शोऽर्बुदमीरितम्‌।

तेषु रुक्‌ पूतिकर्णत्वं बधिरत्वं च बाधते॥१५॥

गर्भेऽनिलात्सङ्कुचिता शष्कुली कुचिकर्णकः।

एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः॥१६॥

पिप्पली पिप्पलीमानः सन्निपाताद्विदारिका।

सवर्णः सरुजः स्तब्धः श्वयथुः, स उपेक्षितः॥१७॥

कटुतैलनिभं पक्वः स्रवेत्‌ कृच्छ्रेण रोहति।

सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम्‌॥१८॥

सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम्‌।

कृशादृढा च तन्त्रीवत्‌ पाली वातेन तन्त्रिका॥१९॥

सुकुमारे चिरोत्सर्गात्सहसैव प्रवर्धिते।

कर्णे शोफः सरुक्‌ पाल्यामरुणः परिपोटवान्‌॥२०॥

परिपोटः स पवनात्‌ उत्पातः पित्तशोणितात्‌।

गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान्‌॥२१॥

श्वयथुः स्फोटपिटिकारागोषाक्लेदसंयुतः।

पाल्यां शोफोऽनिलकफात्सर्वतो निर्व्यथः स्थिरः॥२२॥

स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः।

दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक्‌॥२३॥

श्वयथुः सन्निपातोत्थः स नाम्ना दुःखवर्धनः।

कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः॥२४॥

लेह्याख्याः पिटिकास्ता हि लिह्युः पालीमुपेक्षिताः।

पिप्पली सर्वजं शूलं विदारी कुचिकर्णकः॥२५॥

एषामसाध्याः, याप्यैका तन्त्रिकाऽन्यांस्तु साधयेत्‌।

पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः॥२६॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कर्णरोगविज्ञानीयो नाम सप्तदशोऽध्यायः॥१७॥

Last updated on September 6th, 2021 at 07:16 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English