Skip to content

21. Visarpa Chikitsaa – Chikitsaa – C”

चरकसंहिता

चिकित्सास्थानम्‌ ।

एकविंशोऽध्याय: ।

       अथातो विसर्पचिकित्सितं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       कैलासे किन्नराकीर्णे बहुप्रस्रवणौषधे ।

       पादपैर्विविधै: स्निग्धैर्नित्यं कुसुमसंपदा ॥३॥

       वमद्भिर्मधुरान्‌ गन्धान्‌ सर्वत: स्वभ्यलङ्कृते ।

       विहरन्तं जितात्मानमात्रेयमृषिवन्दितम्‌ ॥४॥

       महर्षिभि: परिवृतं सर्वभूतहिते रतम्‌ ।

       अग्निवेशो गुरुं काले विनयादिदमुक्तवान्‌ ॥५॥

       भगवन्‌! दारुणं रोगमाशीविषविषोपमम्‌ ।

       विसर्पन्तं शरीरेषु देहिनामुपलक्षये ॥६॥

       सहसैव नरास्तेन परीता: शीघ्रकारिणा ।

       विनश्यन्त्यनुपक्रान्तास्तत्र न: संशयो महान्‌ ॥७॥

       स नाम्ना केन विज्ञेय: संज्ञित: केन हेतुना ।

       कतिभेद: कियद्धातु: किंनिदान: किमाश्रय: ॥८॥

       सुखसाध्य: कृच्छ्रसाध्यो ज्ञेयो यश्चानुपक्रम: ।

       कथं कैर्लक्षणै: किं च भगवन्‌ ! तस्य भेषजम्‌ ॥९॥

       तदग्निवेशस्य वच: श्रुत्वाऽऽत्रेय: पुनर्वसु: ।

       यथावदखिलं सर्वं प्रोवाच मुनिसत्तम: ॥१०॥

       विविधं सर्पति यतो विसर्पस्तेन स स्मृत:

       परिसर्पोऽथवा नाम्ना सर्वत: परिसर्पणात्‌ ॥११॥

       स च सप्तविधो दोषैर्विज्ञेय: सप्तधातुक: ।

       पृथक्‌ त्रयस्त्रिभिश्चैको विसर्पो द्वन्द्वजास्त्रय: ॥१२॥

       वातिक: पैत्तिकश्चैव कफज: सान्निपातिक: ।

       चत्वार एते विसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रय: ॥१३॥

       आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्य: कफवातज: ।

       यस्तु कर्दमको घोर: स पित्तकफसंभव। ॥१४॥

       रक्तं लसीका त्वङ्‌मांसं दूष्यं दोषास्त्रयो मला: ।

       विसर्पाणां समुत्पत्तौ विज्ञेया: सप्त धातव: ॥१५॥

       लवणाम्लकटूष्णानां रसानामतिसेवनात्‌ ।

       दध्यम्लमस्तुशुक्तानां सुरासौवीरकस्य च ॥१६॥

       व्यापन्नबहुमद्योष्णरागषाडवसेवनात्‌ ।

       शाकानां हरितानां च सेवनाच्च विदाहिनाम्‌ ॥१७॥

       कूर्चिकानां किलाटानां सेवनान्मन्दकस्य च ।

       दध्न: शाण्डाकिपूर्वाणामासुतानां च सेवनात्‌ ॥१८॥

       तिलमाषकुलत्थानां तैलानां पैष्टिकस्य च  ।

       ग्राम्यानूपौदकानां च मांसानां लशुनस्य च ॥१९॥

       प्रक्लिन्नानामसात्म्यानां विरुद्धानां च सेवनात्‌ ।

       अत्यादानाद्दिवास्वप्नादजीर्णाध्यशनात्‌ क्षतात्‌ ॥२०॥

       क्षतबन्धप्रपतनाद्धर्मकर्मातिसेवनात्‌ ।

       विषवाताग्निदोषाच्च विसर्पाणां समुद्भव: ॥२१॥

       एतैर्निदानैर्व्यामिश्रै: कुपिता मारुतादय: ।

       दूष्यान्‌ संदूष्य रक्तादीन्‌ विसर्पन्त्यहिताशिनाम्‌ ॥२२॥

       बहि:श्रित: श्रितश्चान्तस्तथा चोभयसंश्रित: ।

       विसर्पो बलमेतेषां ज्ञेयं गुरु यथोत्तरम्‌ ॥२३॥

       बहिर्मार्गाश्रितं साध्यमसाध्यमुभयाश्रितम्‌ ।

       विसर्पं दारुणं विद्यात्‌ सुकृच्छ्रं त्वन्तराश्रयम्‌ ॥२४॥

       अन्त:प्रकुपिता दोषा विसर्पन्त्यन्तराश्रये ।

       बहिर्बहि:प्रकुपिता: सर्वत्रोभयसंश्रिता: ॥२५॥

       मर्मोपघातात्‌ संमोहादयनानां विघट्टनात्‌ ।

       तृष्णातियोगाद्वेगानां विषमाणां प्रवर्तनात्‌ ॥२६॥

       विद्याद्विसर्पमन्तर्जमाशु चाग्निबलक्षयात्‌ ।

       अतो विपर्ययाद्बाह्यमन्यैर्विद्यात्‌ स्वलक्षणै: ॥२७॥

       यस्य सर्वाणि लिङ्गानि बलवद्यस्य कारणम्‌ ।

       यस्य चोपद्रवा: कष्टा मर्मगो यश्च हन्ति स: ॥२८॥

       रूक्षोष्णै: केवलो वायु: पूरणैर्वा समावृत: ।

       प्रदुष्टो दूषयन्‌ दूष्यान्‌ विसर्पति यथाबलम्‌ ॥२९॥

       तस्य रूपाणि- भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पज्वरतमककासास्थिसंधिभेदविश्लेषणवेपनारोचकाविपाकाश्चक्षुषोराकुलत्वमस्रागमनं पिपीपीलिकासंचार इव चाङ्गेषु, यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाश: श्यावारुणाभास: श्वयथुमान्‌ निस्तोदभेदशूलायाम- संकोचहर्षस्फुरणैरतिमात्रं प्रपीड्यते, अनुपक्रान्तश्चोपचीयते शीघ्रभेदै: स्फोटकैस्तनुभिररुणाभै: श्यावैर्वा तनुविशदारुणाल्पास्रावै:, विबद्धवातमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातविसर्प: ॥३०॥

       पित्तमुष्णोपचारेण विदाह्यम्लाशनैश्चितम्‌ ।

       दूष्यान्‌ संदूष्य धर्मनी: पूरयन्‌ वै विसर्पति ॥३१॥

       तस्य रूपाणि- ज्वरस्तृष्णा मूर्च्छा मोहश्छर्दिररोचकोऽङ्गभेद: स्वेदोऽतिमात्रमन्तर्दाह: प्रलाप: शिरोरुक्‌ चक्षुषोराकुल- त्वमस्वप्नमरतिर्भ्रम: शीतवातवारितर्षोऽतिमात्रं हरितहारिद्रनेत्रमूत्रवर्चस्त्वं हरितहारिद्ररूपदर्शनं च, यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाशस्ताम्रहरितहारिद्रनीलकृष्णरक्तानां वर्णानामन्यतमं पुष्यति, सोत्सेधैश्चातिमात्रं दाहसंभेदनपरीतै: स्फोटकैरुपचीयते तुल्यवर्णास्रावैश्चिरपाकैश्च, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति पित्तविसर्प: ॥३२॥

       स्वाद्वम्ललवणस्निग्धगुर्वन्नस्वप्नसंचित: ।

       कफ: संदूषयन्‌ दूष्यान्‌ कृच्छ्रमङ्गे विसर्पति ॥३३॥

       तस्य रूपाणि-शीतक: शीतज्वरो गौरवं निद्रातन्द्राऽरोचको मधुरास्यत्वमास्योपलेपो निष्ठीविका छर्दिरालस्यं स्तैमित्यमग्निनाशो दौर्बल्यं च, यस्मिंश्चावकाशे विसर्पोऽनुसर्पति सोऽवकाश: श्वयथुमान्‌ पाण्डुर्नातिरक्त: स्नेहसुप्तिस्तम्भ- गौरवैरन्वितोऽल्पवेदन: कृच्छ्रपाकैश्चिरकारिभिर्बहुलत्वगुपलेपै: स्फोटै: श्वेतपाण्डुभिरनुबद्ध्यते, प्रभिन्नस्तु पिच्छिलं तन्तुमद्घनमनुबद्धं स्निग्धमास्रावं स्रवति, ऊर्ध्वं च गुरुभि: स्थिरैर्जालावततै: स्निग्धैर्बहुलत्वगुपलेपैर्व्रणैरनुबध्यतेऽनुषङ्गी च भवति, श्वेतनखनयनवदनत्वङ्‌मूत्रवर्चस्त्वं, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति श्लेष्मविसर्प: ॥३४॥

       वातपित्तं प्रकुपितमतिमात्रं स्वहेतुभि: ।

       परस्परं लब्धबलं दहद्गात्रं विसर्पति ॥३५॥

       तदुपतापादातुर: सर्वशरीरमङ्गारैरिवाकीर्यमाणं मन्यते, छर्द्यतीसारमूर्च्छादाहमोहज्वरतमकारोचकास्थिसंधिभेदतृष्णा- विपाकाङ्गभेदादिभिश्चाभिभूयते, यं यं चावकाशं विसर्पोऽनुसर्पति सोऽवकाश: शान्ताङ्गारप्रकाशोऽतिरक्तो वा भवति, अग्नि- दग्धप्रकारैश्च स्फोटैरुपचीयते, स शीघ्रगत्वादाश्वेव मर्मानुसारी भवति, मर्मणि चोपतप्ते पवनोऽतिबलो भिनत्त्यङ्गान्यतिमात्रं प्रमोहयति संज्ञां, हिक्काश्वासौ जनयति, नाशयति निद्रां, स नष्टनिद्र: प्रमूढसंज्ञो व्यथितचेता न क्वचन सुखमुपलभते, अरतिपरीत: स्थानादासनाच्छय्यां क्रान्तुमिच्छति, क्लिष्टभूयिष्ठश्चाशु निद्रां भजति, दुर्बलो दु:खप्रबोधश्च भवति, तमेवंविधमग्नि- विसर्पपरीतमचिकित्स्यं विद्यात्‌ ॥३६॥

       कफपित्तं प्रकुपित्तं बलवत्‌ स्वेन हेतुना ।

       विसर्पत्येकदेशे तु प्रक्लेदयति देहिनम्‌ ॥३७॥

       तद्विकारा:- शीतज्वर: शिरोगुरुत्वं दाह: स्तैमित्यमङ्गावसदनं निद्रा तन्द्रा मोहोऽन्नद्वेष: प्रलापोऽग्निनाशो दौर्बल्यमस्थिभेदो मूर्च्छा पिपासा स्रोतसां प्रलेपो जाड्यामिन्द्रियाणां प्रायोपवेशनमङ्गविक्षेपोऽङ्गमर्दोऽरतिरौत्सुक्यं चोपजायते, प्रायश्चामाशये विसर्पत्यलसक एकदेशग्राही च, यस्मिंश्चावकाशे विसर्पो विसर्पति सोऽवकाशो रक्तपीतपाण्डुपिडकावकीर्ण इव मेचकाभ: कालो मलिन: स्निग्धो बहूष्मा गुरु: स्तिमितवेदन: श्वयथुमान्‌ गम्भीरपाको निरास्राव: शीघ्रक्लेद: स्विन्नक्लिन्न- पूतिमांसत्वक्‌ क्रमेणाल्परुक्‌ परामृष्टोऽवदीर्यते कर्दम इवावपीडितोऽन्तरं प्रयच्छत्युपक्लिन्नपूतिमांसत्यागी सिरास्नायुसंदर्शी कुणपगन्धी च भवति संज्ञास्मृतिहन्ता च, तं कर्दमविसर्पपरीतमचिकित्स्यं विद्यात्‌ ॥३८॥

       स्थिरगुरुकठिनमधुरशीतस्निग्धान्नपानाभिष्यन्दिसेविनामव्यायामादिसेविनामप्रतिकर्मशीलानां श्लेष्मा वायुश्च प्रकोपमापद्यते, तावुभौ दुष्टप्रवृद्धावतिबलौ प्रदूष्य दूष्यान्‌ विसर्पाय कल्पेते, तत्र वायु: श्लेष्मणा विबद्धमार्गस्तमेव श्लेष्माणमनेकधा भिन्दन्‌ क्रमेण ग्रन्थिमालां कृच्छ्रपाकसाध्यां कफाशये संजनयति, उत्सन्नरक्तस्य वा प्रदूष्य रक्तं सिरास्नायुमांसत्वगाश्रितं ग्रन्थीनां मालां कुरुते तीव्ररुजानां स्थूलानामणूनां वा दीर्घवृत्तरक्तानां , तदुपतापाज्ज्वरातिसारकासहिक्काश्वासशोषप्रमोहवैवर्ण्यारोचकाविपाक- प्रसेकच्छर्दिर्मूर्च्छाङ्गभङ्गनिद्रारतिसदनाद्या: प्रादुर्भवन्त्युपद्रवा: स एतैरुपद्रुत: सर्वकर्मणां विषयमतिपतितो विवर्जनीयो भवतीति ग्रन्थिविसर्प: ॥३९॥

       उपद्रवस्तु खलु रोगोत्तरकालजो रोगाश्रयो रोग एव स्थूलोऽणुर्वा, रोगात्‌ पश्चाज्जायत इत्युपद्रवसंज्ञ: ।

       तत्र प्रधानो व्याधि:, व्याधेर्गुणभूत उपद्रव:, तस्य प्राय: प्रधानप्रशमे प्रशमो भवति ।

       स तु पीडाकरतरो भवति पश्चादुत्पद्यमानो व्याधिपरिक्लिष्टशरीरत्वात्‌; तस्मादुपद्रवं त्वरमाणोऽभिबाधेत ॥४०॥

       सर्वायतनसमुत्थं सर्वलिङ्गव्यापिनं सर्वधात्वनुसारिणमाशुकारिणं महात्ययिकमिति सन्निपातविसर्पमचिकित्स्यं विद्यात्‌॥४१॥

       तत्र वातपित्तश्लेष्मनिमित्ता विसर्पास्त्रय: साध्या भवन्ति; अग्निकर्दमाख्यौ पुनरनुपसृष्टे मर्मणि अनुपगते वा सिरास्नायुमांसक्लेदे साधारणक्रियाभिरुभावेवाभ्यस्यमानौ प्रशान्तिमापद्येयाताम्‌, अनादरोपक्रान्त: पुनस्तयोरन्यतरो हन्याद्देहमाश्वेवाशीविषवत्‌, तथा ग्रन्थिविसर्पमजातोपद्रवमारभेत चिकित्सितुम्‌, उपद्रवोपद्रुतं त्वेनं परिहरेत्‌; सन्निपातजं तु सर्वधात्वनुसारित्वादाशुकारित्वाद्विरुद्धोपक्रमत्वाच्चासाध्यं विद्यात्‌ ॥४२॥

      तत्र साध्यानां साधनमनुव्याख्यास्याम: ॥४३॥

       लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम्‌ ।

       कफस्थानगते सामे रूक्षशीतै: प्रलेपयेत्‌ ॥४४॥

       पित्तस्थानगतेऽप्येतत्‌ सामे कुर्याच्चिकित्सितम्‌ ।

       शोणितस्यावसेकं च विरेकं च विशेषत: ॥४५॥

       मारुताशयसंभूतेऽप्यादित: स्याद्विरूक्षणम्‌ ।

       रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम्‌ ॥४६॥

       वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते ।

       लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम्‌ ॥४७॥

       न घृतं बहुदोषाय देयं यन्न विरेचयेत्‌ ।

       तेन दोषो ह्युपष्टब्धस्त्वङ्‌मांसरुधिरं पचेत्‌ ॥४८॥

       तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिण: ।

       रुधिरस्यावसेकं च तद्ध्यस्याश्रयसंज्ञितम्‌ ॥४९॥

       इति वीसर्पनुत्‌ प्रोक्तं समासेन चिकित्सितम्‌ ।

       एतदेव पुन: सर्वं व्यासत: संप्रवक्ष्यते ॥५०॥

       मदनं मधुकं निम्बं वत्सकस्य फलानि च ।

       वमनं संप्रदातव्यं विसर्पे कफपित्तजे ॥५१॥

       पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च ।

       विसर्पे वमनं शस्तं तथा चेन्द्रयवै: सह ॥५२॥

       यांश्च योगान्‌ प्रवक्ष्यामि कल्पेषु कफपित्तिनाम्‌ ।

       विसर्पिणां प्रयोज्यास्ते दोषनिर्हरणा: शिवा: ॥५३॥

       मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि ।

       सारिवामलकोशीरमुस्तानां वा विचक्षण: ॥५४॥

       कषायान्‌ पाययेद्वैद्य: सिद्धान्‌ वीसर्पनाशनान्‌ ।

       किराततिक्तकं लोध्रं चन्दनं सदुरालभम्‌ ॥५५॥

       नागरं पद्मकिञ्जल्कमुत्पलं सबिभीतकम्‌ ।

       मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये ॥५६॥

       प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम्‌ ।

       नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्‌ ॥५७॥

       द्राक्षां पर्पटकं शुण्ठीं गुडूचीं धन्वयासकम्‌ ।

       निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये ॥५८॥

       पटोलं पिचुमर्दं च दार्वीं कटुकरोहिणीम्‌ ।

       यष्ट्याह्वां त्रायमाणां च दद्याद्वीसर्पशान्तये ॥५९॥

       पटोलादिकषायं वा पिबेत्‌ त्रिफलया सह ।

       मसूरविदलैर्युक्तं घृतमिश्रं प्रदापयेत्‌ ॥६०॥

       पटोलपत्रमुद्गानां रसामामलकस्य च ।

       पाययेत घृतोन्मिश्रं नरं वीसर्पपीडितम्‌ ॥६१॥

       यच्च सर्पिर्महातिक्तं पित्तकुष्ठनिबर्हणम्‌ ।

       निर्दिष्टं तदपि प्राज्ञो दद्याद्वीसर्पशान्तये ॥६२॥

       त्रायमाणाघृतं सिद्धं गौल्मिके यदुदाहृतम्‌ ।

       विसर्पाणां प्रशान्त्यर्थं दद्यात्तदपि बुद्धिमान्‌ ॥६३॥

       त्रिवृच्चूर्णं समालोड्य सर्पिषा पयसाऽपि वा ।

       घर्माम्बुना वा संयोज्य मृद्वीकानां रसेन वा ॥६४॥

       विरेकार्थं प्रयोक्तव्यं सिद्धं वीसर्पनाशनम्‌ ।

       त्रायमाणाशृतं वाऽपि पयो दद्याद्विरेचनम्‌ ॥६५॥

       त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह ।

       प्रयोक्तव्यं विरेकार्थं विसर्पज्वरनाशनम्‌ ॥६६॥

       रसमामलकानां वा घृतमिश्रं प्रदापयेत्‌ ।

       स एव गुरुकोष्ठाय त्रिवृच्चूर्णयुतो हित: ॥६७॥

       दोषे कोष्ठगते भूय एतत्‌ कुर्याच्चिकित्सितम्‌ ।

       शाखादुष्टे तु रुधिरे रक्तमेवादितो हरेत्‌ ॥६८॥

       भिषग्वातान्वितं रक्तं विषाणेन विनिर्हरेत्‌ ।

       पित्तान्वितं जलौकोभि:, कफान्वितमलाबुभि: ॥६९॥

       यथासन्नं विकारस्य व्यधयेदाशु वा सिराम्‌ ।

       त्वङ्‌मांसस्नायुसंक्लेदो रक्तक्लेदाद्धि जायते ॥७०॥

       अन्त:शरीरे संशुद्धे दोषे त्वङ्‌मांससंश्रिते ।

       आदितो वाऽल्पदोषाणां क्रिया बाह्या प्रवक्ष्यते ॥७१॥

       उदुम्बरत्वङ्‌मधुकं पद्मकिञ्जल्कमुत्पलम्‌ ।

       नागपुष्पं प्रियङ्गुश्च प्रदेह: सघृतो हित: ॥७२॥

       न्यग्रोधपादास्तरुणा: कदलीगर्भसंयुता: ।

       बिसग्रन्थिश्च लेप: स्याच्छतधौतघृताप्लुत: ॥७३॥

       कालीयं मधुकं हेम वन्यं चन्दनपद्मकौ ।

       एला मृणालं फलिनी प्रलेप: स्याद्घृताप्लुत: ॥७४॥

       शाद्वलं च मृणालं च शङ्खं चन्दनमुत्पलम्‌ ।

       वेतसस्य च मूलानि प्रदेह: स्यात्‌ सतण्डुल: ॥७५॥

       सारिवा पद्मकिञ्जल्कमुशीरं नीलमुत्पलम्‌ ।

       मञ्जिष्ठा चन्दनं लोध्रमभया च प्रलेपनम्‌ ॥७६॥

       नलदं च हरेणुश्च लोध्रं मधुकपद्मकौ ।

       दूर्वा सर्जरसश्चैव सघृतं स्यात्‌ प्रलेपनम्‌ ॥७७॥

       यावका: सक्तवश्चैव सर्पिषा सह योजिता: ।

       प्रदेहो मधुकं वीरा सघृता यवसक्तव: ॥७८॥

       बलामुत्पलशालूकं वीरामगुरुचन्दनम्‌ ।

       कुर्यादालेपनं वैद्यो मृणालं च बिसान्वितम्‌ ॥७९॥

       यवचूर्णं समधुकं सघृतं च प्रलेपनम्‌ ।

       हरेणवो मसूराश्च समुद्गा: श्वेतशालय: ॥८०॥

       पृथक्‌ पृथक्‌ प्रदेहा: स्यु: सर्वे वा सर्पिषा सह ।

       पद्मिनीकर्दम: शीतो मौक्तिकं पिष्टमेव वा ॥८१॥

       शङ्ख: प्रवाल: शुक्तिर्वा गैरिकं वा घृताप्लुतम्‌ ।

       (पृथगेते प्रदेहाश्च हिता ज्ञेया विसर्पिणाम्‌ )।   

       प्रपौण्डरीकं मधुकं बला शालूकमुत्पलम्‌ ॥८२॥

       न्यग्रोधपत्रदुग्धीके सघृतं स्यात्‌ प्रलेपनम्‌ ।

       बिसानि च मृणालं च सघृताश्च कशेरुका: ॥८३॥     

       शतावरीविदार्योश्च कन्दौ धौतघृताप्लुतौ ।

       शैवालं नलमूलानि गोजिह्वा वृषकर्णिका ॥८४॥

       इन्द्राणिशाकं सघृतं शिरीषत्वग्बलाघृतम्‌ ।

       न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थपल्लवै: ॥८५॥

       त्वक्कल्कैर्बहुसर्पिर्भि: शीतैरालेपनं हितम्‌ ।

       प्रदेहा: सर्व एवैते वातपित्तोल्बणे शुभा: ॥८६॥

       सकफे तु प्रवक्ष्यामि प्रदेहानपरान्‌ हितान्‌ ।

       त्रिफलां पद्मकोशीरं समङ्गां करवीरकम्‌ ॥८७॥

       नलमूलान्यनन्तां च प्रदेहमुपकल्पयेत्‌ ।

       खदिरं सप्तपर्णं च मुस्तमारग्वधं धवम्‌ ॥८८॥

       कुरण्टकं देवदारु दद्यादालेपनं भिषक्‌ ।

       आरग्वधस्य पत्राणि त्वचं श्लेष्मातकस्य च ॥८९॥

       इन्द्राणिशाकं काकाह्वां शिरीषकुसुमानि च ।

       शैवालं नलमूलानि वीरां गन्धप्रियङ्गुकाम्‌ ॥९०॥

       त्रिफलां मधुकं वीरां शिरीषकुसुमानि च ।

       प्रपौण्डरीकं ह्रीबेरं दार्वीत्वङ्‌मधुकं बलाम्‌ ॥९१॥

       पृथगालेपनं कुर्याद्‌ द्वन्द्वश: सर्वशोऽपि वा ।

       प्रदेहा: सर्व एवैते देया: स्वल्पघृताप्लुता: ॥९२॥

       वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिका: ।

       घृतेन शतधौतेन प्रदिह्यात्‌ केवलेन वा ॥९३॥

       घृतमण्डेन शीतेन पयसा मधुकाम्बुना ।

       पञ्चवल्ककषायेण सेचयेच्छीतलेन वा ॥९४॥

       वातासृक्‌पित्तबहुलं विसर्पं बहुशो भिषक्‌ ।

       सेचनास्ते प्रदेहा ये त एव घृतसाधना: ॥९५॥

       ते चूर्णयोगा वीसर्पव्रणानामवचूर्णना: ।

       दूर्वास्वरससिद्धं च घृतं स्याद्‌व्रणरोपणम्‌ ॥९६॥

       दार्वीत्वङ्‌मधुकं लोध्रं केशरं चावचूर्णनम्‌ ।

       पटोल: पिचुमर्दश्च त्रिफला मधुकोत्पले ॥९७॥

       एतत्‌ प्रक्षालनं सर्पिर्व्रणचूर्णं प्रलेपनम्‌ ।

       प्रदेहा: सर्व एवैते कर्तव्या: संप्रसादना: ॥९८॥

       क्षणे क्षणे प्रयोक्तव्या: पूर्वमुद्धृत्य लेपनम्‌ ।

       अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघना: ॥९९॥

       देया: प्रदेहा: कफजे पर्याधानोद्धृते घना: ।

       त्रिभागाङ्गुष्ठमात्र: स्यात्‌ प्रलेप: कल्कपेषित: ॥१००॥

       नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रव: सम: ।

       न च पर्युषितं लेपं कदाचिदवचारयेत्‌ ॥१०१॥

       न च तेनैव लेपेन पुनर्जातु प्रलेपयेत्‌ ।

       क्लेदवीसर्पशूलानि सोष्णाभावात्‌ प्रवर्तयेत्‌ ॥१०२॥

       लेपो ह्युपरि पट्टस्य कृत: स्वेदयति व्रणम्‌ ।

       स्वेदजा: पिडकास्तस्य कण्डूश्चैवोपजायते ॥१०३॥

       उपर्युपरि लेपस्य लेपो यद्यवचार्यते ।

       तानेव दोषाञ्जनयेत्‌ पट्टस्योपरि यान्‌ कृत: ॥१०४॥

       अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते ।

       त्वचि न श्लिष्यते सम्यङ्‌न दोषं शमयत्यपि ॥१०५॥

       तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते ।

       न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति ॥१०६॥

       तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम्‌ ।

       संशुष्क: पीडयेद्व्याधिं नि:स्नेहो ह्यवचारित: ॥१०७॥

       अन्नपानानि वक्ष्यामि विसर्पाणां निवृत्तये।

       लङ्घितेभ्यो हितो मन्थो रूक्ष: सक्षौद्रशर्कर: ॥१०८॥

       मधुर: किंचिदम्लो वा दाडिमामलकान्वित: ।

       सपरूषकमृद्वीक: सखर्जूर: शृताम्बुना ॥१०९॥

       तर्पणैर्यवशालीनां सस्नेहा चावलेहिका ।

       जीर्णे पुराणशालीनां यूषैर्भुञ्जीत भोजनम्‌ ॥११०॥

       मुद्गान्मसूरांश्चणकान्‌ यूषार्थमुपकल्पयेत्‌ ।

       अनम्लान्‌ दाडिमाम्लान्‌ वा पटोलामलकै: सह ॥१११॥

       जाङ्गलानां च मांसानां रसांस्तस्योपकल्पयेत्‌ ।

       रूक्षान्‌ परूषकद्राक्षादाडिमामलकान्वितान्‌ ॥११२॥

       रक्ता: श्वेता महाह्वाश्च शालय: षष्टिकै: सह ।

       भोजनार्थे प्रशस्यन्ते पुराणा: सुपरिस्रुता: ॥११३॥

       यवगोधूमशालीनां सात्म्यान्येव प्रदापयेत्‌ ।

       येषां नात्युचित: शालिर्नरा ये च कफाधिका: ॥११४॥

       विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा।

       क्रोधाव्यायामसूर्याग्निप्रवातांश्च विवर्जयेत्‌ ॥११५॥

       कुर्याच्चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके ।

       रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके ॥११६॥

       वातपित्तप्रशमनमग्निवीसर्पणे हितम्‌ ।

       कफपित्तप्रशमनं प्राय: कर्दमसंज्ञिते ॥११७॥

       रक्तपित्तोत्तरं दृष्ट्वा ग्रन्थिवीसर्पमादित: ।

       रूक्षणैर्लङ्घनै: सेकै: प्रदेहै: पाञ्चवल्कलै: ॥११८॥

       सिरामोक्षैर्जलौकोभिर्वमनै: सविरेचनै: ।

       घृतै: कषायतिक्तैश्च कालज्ञ: समुपाचरेत्‌ ॥११९॥

       ऊर्ध्वं चाधश्च शुद्धाय रक्ते चाप्यवसेचिते ।

       वातश्लेष्महरं कर्म ग्रन्थिवीसर्पिणे हितम्‌ ॥१२०॥

       उत्कारिकाभिरुष्णाभिरुपनाह: प्रशस्यते ।

       स्निग्धाभिर्वेशवारैर्वा ग्रन्थिवीसर्पशूलिनाम्‌ ॥१२१॥

       दशमूलोपसिद्धेन तैलेनोष्णेन सेचयेत्‌ ।

       कुष्ठतैलेन चोष्णेन पाक्यक्षारयुतेन च ॥१२२॥

       गोमूत्रै: पत्रनिर्यूहैरुष्णैर्वा परिषेचयेत्‌ ।

       सुखोष्णया प्रदिह्याद्वा पिष्ट्या चाश्वगन्धया ॥१२३॥

       शुष्कमूलककल्केन नक्तमालत्वचाऽपि वा ।

       बिभीतकत्वचां वाऽपि कल्केनोष्णेन लेपयेत्‌ ॥१२४॥

       बलां नागबलां पथ्यां भूर्जग्रन्थिं बिभीतकम्‌ ।

       वंशपत्राण्यग्निमन्थं कुर्याद्‌ग्रन्थिप्रलेपनम्‌ ॥१२५॥

       दन्ती चित्रकमूलत्वक्‌ सुधार्कपयसी गुड: ।

       भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि ॥१२६॥

       बहिर्मार्गस्थितं ग्रन्थिं किं पुन: कफसंभवम्‌ ।

       दीर्घकालस्थितं ग्रन्थिं भिन्द्याद्वा भेषजैरिमै: ॥१२७॥

       मूलकानां कुलत्थानां यूषै: सक्षारदाडिमै: ।

       गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशर्करै: ॥१२८॥

       सक्षौद्रैर्वारुणीमण्डैर्मातुलुङ्गरसान्वितै: ।

       त्रिफलाया: प्रयोगैश्च पिप्पलीक्षौद्रसंयुतै: ॥१२९॥

       मुस्तभल्लातशक्तूनां प्रयोगैर्माक्षिकस्य च ।

       देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च ॥१३०॥

       धूमैर्विरेकै: शिरस: पूर्वोक्तैर्गुल्मभेदनै: ।

       अयोलवणपाषाणहेमताम्रप्रपीडनै: ॥१३१॥

       आभि: क्रियाभि: सिद्धाभिर्विविधाभिर्बली स्थिर: ।

       ग्रन्थि: पाषाणकठिनो यदा नैवोपशाम्यति ॥१३२॥

       अथास्य दाह: क्षारेण शरैर्हेम्नाऽथ वा हित: ।

       पाकिभि: पाचयित्वा वा पाटयित्वा समुद्धरेत्‌ ॥१३३॥ 

       मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्‌ ।

       पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम्‌ ॥१३४॥

       धूमो विरेक: शिरस: स्वेदनं परिमर्दनम्‌ ।

       अप्रशाम्यति दोषे च पाचनं वा प्रशस्यते ॥१३५॥

       प्रक्लिन्नं दाहपाकाभ्यां भिषक्‌ शोधनरोपणै: ।

       बाह्यैश्चाभ्यन्तरैश्चैव व्रणवत्‌ समुपाचरेत्‌ ॥१३६॥

       कम्पिल्लकं विडङ्गानि दार्वीं कारञ्जकं फलम्‌ ।

       पिष्ट्वा तैलं विपक्तव्यं ग्रन्थिव्रणचिकित्सितम्‌ ॥१३७॥

       द्विव्रणीयोपदिष्टेन कर्मणा चाप्युपाचरेत्‌ ।

       देशकालविभागज्ञो व्रणान्‌ वीसर्पजान्‌ बुध: ॥१३८॥

                           इति ग्रन्थिविसर्पचिकित्सा ।

       य एव विधिरुद्दिष्टो ग्रन्थीनां विनिवृत्तये ।

       स एव गलगण्डानां कफजानां निवृत्तये ॥१३९॥

       गलगण्डास्तु वातोत्था ये कफानुगता नृणाम्‌ ।

       घृतक्षीरकषायाणामभ्यासान्न भवन्ति ते ॥१४०॥

       यानीहोक्तानि कर्माणि विसर्पाणां निवृत्तये ।

       एकतस्तानि सर्वाणि रक्तमोक्षणमेकत: ॥१४१॥

       विसर्पो न ह्यसंसृष्टो रक्तपित्तेन जायते ।

       तस्मात्‌ साधारणं सर्वमुक्तमेतच्चिकित्सितम्‌ ॥१४२॥

       विशेषो दोषवैषम्यान्न च नोक्त: समासत: ।

       समासव्यासनिर्दिष्टां क्रियां विद्वानुपाचरेत्‌ ॥१४३॥

       तत्र श्लोका:–

       निरुक्तं नामभेदाश्च दोषा दूष्याणि हेतव: ।

       आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम्‌ ॥१४४॥

       लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रव: ।

       साध्यत्वं, न च, साध्यानां साधनं च यथाक्रमम्‌ ॥१४५॥

       इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते ।

       पुनर्वसुरुवाचेदं विसर्पाणां चिकित्सितम्‌ ॥१४६॥

       इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विसर्पचिकित्सितं नामैकविंशोऽध्याय: ॥२१॥

Last updated on June 25th, 2021 at 06:02 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English