Skip to content

53. स्वरभेदप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

त्रिपञ्चाशत्तममोऽध्याय: ।

अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अत्युच्चभाषणविषाध्ययनातिगीतशीतादिभिः प्रकुपिताः पवनादयस्तु |
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ||३||

वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गद्गदवत् स्वरं च |
पित्तेन पीतवदनाक्षिपुरीषमूत्रो ब्रूयाद्गलेन परिदाहसमन्वितेन ||४||

कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदति चापि दिवा विशेषः |
सर्वात्मके भवति सर्वविकारसम्पदव्यक्तता च वचसस्तमसाध्यमाहुः ||५||

धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च वागेष चा(वा)पि हतवाक् परिवर्जनीयः |
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदश्चयाद्वदति दिग्धगलौष्ठतालुः ||६||

क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः |
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ||७||

स्निग्धान् स्वरातुरनरानपकृष्टदोषान् न्यायेन तान् वमनरेचनबस्तिभिश्च |
नस्यावपीडमुखधावनधूमलेहैः सम्पादयेच्च विविधैः कवलग्रहैश्च ||८||

यः श्वासकासविधिरादित एव चोक्तस्तं चाप्यशेषमवतारयितुं यतेत |
वैशेषिकं च विधिमूर्ध्वमतो वदामि तं वै स्वरातुरहितं निखिलं निबोध ||९||

स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत् |
कासमर्दकवार्ताकमार्कवस्वरसे शृतम् ||१०||

पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे |
यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा ||११||

देवदार्वग्निकाभ्यां वा सिद्धमाजं समाक्षिकम् |
सुखोदकानुपानो वा ससर्पिष्को गुडौदनः ||१२||

क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रितः |
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् ||१३||

लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम् |
शतावरीचूर्णयोगं बलाचूर्णमथापि वा ||१४||

पिबेत् कटूनि मूत्रेण कफजे स्वरसङ्क्षये |
लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा ||१५||

स्वरोपघाते मेदोजे कफवद्विधिरिष्यते |
सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम् ||१६||

शर्करामधुमिश्राणि शृतानि मधुरैः सह |
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ||१७||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (पञ्चदशोऽध्यायः, आदितः) त्रिपञ्चाशत्तमोऽध्यायः ||५३||

Last updated on July 9th, 2021 at 05:29 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English