Skip to content

35. Aaturopakraman`eeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थाने

पञ्चत्रिंशत्तमोऽध्याय: ।

अथात आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

आतुरमुपक्रममाणेन भिषजाऽऽयुरादावेव परीक्षितव्यं सत्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्त्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत ||३||

तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं

दीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं, विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवं, गम्भीरसत्त्वस्वरनाभिम्,अनुच्चैर्बद्धस्तनम्, उपचितमहारोमशकर्णं, पश्चान्मस्तिष्कं, स्नातानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति |

तमेकान्तेनोपक्रमेत् |

एभिर्लक्षणैर्विपरीतैरल्पायुः; मिश्रैर्मध्यमायुरिति||४||

भवन्ति चात्र |

गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः |

उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ||५||

गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते |

शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ||६||

मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे |

अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ||७||

द्वे वा तिस्रोऽधिका वाऽपि पादौ कर्णौ च मांसलौ |

नासाग्रमूर्ध्वं च भवेदूर्ध्वं लेखाश्च पृष्ठतः ||८||

यस्य स्युस्तस्य परममायुर्भवति सप्ततिः |

जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ||९||

हस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम् |

तथोरस्यवलीढानि न च स्यात्पृष्ठमायतम् ||१०||

ऊर्ध्वं च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः |

हसतो जल्पतो वाऽपि दन्तमांसं प्रदृश्यते |

प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ||११||

अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः |तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि, तदवयवाः प्रत्यङ्गानीति | तत्र, स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः; चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले; पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः; चतुर्दशाङ्गुलायतः पादः; चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि; अष्टादशाङ्गुला जङ्घा, जानूपरिष्टाच्च द्वात्रिंशदङ्गुलम्, एते पञ्चाशत्; जङ्घायामसमावूरू; द्व्यङ्गुलानि वृषणचिबुकदशननासापुटभागकर्णमूलभ्रूनयनान्तराणि; चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि; द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि; इन्द्रबस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः; चतुर्विंशत्यङ्गुलो हस्तः; द्वात्रिंशदङ्गुलपरिमाणौ भुजौ; द्वात्रिंशत्परिणाहावूरू; मणिबन्धकूर्परान्तरं षोडशाङ्गुलं; तलं षट्चतुरङ्गुलायामविस्तारम्; अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले; अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके; सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ; चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं; त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा; नयनत्रिभागपरिणाहा तारका; नवमस्तारकांशो दृष्टिः; केशान्तमस्तकान्तरमेकादशाङ्गुलं; मस्तकादवटुकेशान्तो दशाङ्गुलः; कर्णावट्वन्तरं चतुर्दशाङ्गुलं; पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रोणिः; अष्टादशाङ्गुलविस्तारमुरः; तत्प्रमाणा पुरुषस्य कटी; सविंशमङ्गुलशतं पुरुषायाम इति ||१२||

भवन्ति चात्र श्लोकाः |

पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे |

समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् ||१३||

देहः स्वैरङ्गुलैरेष यथावदनुकीर्तितः |

युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना ||१४||

दीर्घमायुरवाप्नोति वित्तं च महदृच्छति |

मध्यमं मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् ||१५||

अथ सारान् वक्ष्यामः- स्मृतिभक्तिप्रज्ञाशौचशौर्योपेतं कल्याणाभिनिवेशं सत्त्वसारं विद्यात्; स्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण; अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपन्नं महानेत्रं च मज्ज्ञा; महाशिरःस्कन्धं दृढदन्तहन्वस्थिनखमस्थिभिः; स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमायासासहिष्णुं मेदसा; अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोपचितं च मांसेन; स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन; सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादिति |एषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरिति ||१६||

विशेषतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः |

परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु ||१७||

व्याधिविशेषास्तु प्रागभिहिताः; सर्व एवैते त्रिविधाः- साध्या, याप्याः, प्रत्याख्येयाश्च | तत्रैतान् भूयस्त्रिधा परीक्षेत- किमयमौपसर्गिकः, प्राक्केवलः, अन्यलक्षण इति |तत्र, औपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति, स तन्मूल एवोपद्रवसञ्ज्ञः; प्राक्केवलो नाम यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपोऽनुपद्रवश्च; अन्यलक्षणो नाम यो भविष्यद्व्याधिख्यापकः, स पूर्वरूपसञ्ज्ञः |तत्र, सोपद्रवमन्योन्याविरोधेनोपक्रमेत, बलवन्तमुपद्रवं वा; प्राक्केवलं यथास्वं प्रतिकुर्वीत; अन्यलक्षणे त्वादिव्याधौ प्रयतेत ||१८||

भवति चात्र |

नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः |

अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ||१९||

प्रागभिहिता ऋतवः ||२०||

शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् |

कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् ||२१||

अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया |

क्रिया हीनाऽतिरिक्ता वा साध्येष्वपि न सिध्यति ||२२||

या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च |

सा क्रिया, न तु या व्याधिं हरत्यन्यमुदीरयेत् ||२३||

 प्रागभिहितोऽग्निरन्नस्य पाचकः |

स चतुर्विधो भवति- दोषानभिपन्न एकः, विक्रियामापन्नस्त्रिविधो भवति- विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति |तत्र, यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः, समैर्दोषैः; यः कदाचित् सम्यक् पचति, कदाचिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा, स विषमः; यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः, स एवाभिवर्धमानोऽत्यग्निरित्याभाष्यते, स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति, पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापाञ्जनयति; यस्त्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति, स मन्दः ||२४||

विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान् |

करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ||२५||

तत्र, समे परिरक्षणं कुर्वीत; विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकुर्वीत; तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च; एवमेवात्यग्नौ, विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिः; मन्दे कटुतिक्तकषायैर्वमनैश्च ||२६||

जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः |

सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते ||२७||

प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः |

ध्मायते पाल्यते चापि स्वां स्वां गतिमवस्थितैः ||२८||

वयस्तु त्रिविधं- बाल्यं, मध्यं, वृद्धमिति | तत्रोनषोडशवर्षीया बालाः | ते त्रिविधाः- क्षीरपाः, क्षीरान्नादा, अन्नादा इति |

तेषु संवत्सरपराः क्षीरपाः, द्विसंवत्सरपराः क्षीरान्नादाः, परतोऽन्नादा इति | षोडशसप्तत्योरन्तरे मध्यं वयः | तस्य विकल्पो- वृद्धिः, यौवनं, सम्पूर्णता, परिहाणिरिति |तत्र, आविंशतेर्वृद्धिः, आत्रिंशतो यौवनम्, आचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यसम्पूर्णता, अत ऊर्ध्वमीषत्परिहाणिर्यावत् सप्ततिरिति | सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रियबलवीर्योत्साहमहन्यहनि वलीपलितखालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ||२९||

तत्रोत्तरोत्तरासु वयोवस्थासूत्तरोत्तरा भेषजमात्राविशेषा भवन्ति, ऋते च परिहाणेः; तत्राद्यापेक्षया प्रतिकुर्वीत ||३०||

भवन्ति चात्र-

बाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु |

भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ||३१||

अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत् |

तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः ||३२||

देहः स्थूलः, कृशो, मध्य, इति प्रागुपदिष्टः ||३३||

कर्शयेद्बृंहयेच्चापि सदा स्थूलकृशौ नरौ |

रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ||३४||

बलमभिहितगुणं; दौर्बल्यं तु स्वभावदोषजरादिभिरवेक्षितव्यम् | यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् ||३५||

केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः |

तस्मात् स्थिरत्वं व्यायामैर्बलं वैद्यः प्रतर्कयेत् ||३६||

सत्त्वं तु व्यसनाभ्युदयक्रियादिस्थानेष्वविक्लवकरम् ||३७||

सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना |

राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः ||३८||

सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ||३९||

यो रसः कल्पते यस्य सुखायैव निषेवितः |

व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ||४०||

प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ||४१||

देशस्त्वानूपो जाङ्गलः साधारण इति |तत्र, बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानूपः; आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्रस्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः; उभयदेशलक्षणः साधारण इति ||४२|

भवन्ति चात्र-

समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः |

दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ||४३||

न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः |

स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ||४४||

उचिते वर्तमानस्य नास्ति देशकृतं भयम् |

आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ||४५||

देशप्रकृतिसात्म्यर्तुविपरीतोऽचिरोत्थितः |

सम्पत्तौ भिषगादीनां बलसत्त्वायुषां तथा ||४६||

केवलः समदेहाग्नेः सुखसाध्यतमो गदः |

अतोऽन्यथा त्वसाध्यः स्यात्कृच्छ्रो व्यामिश्रलक्षणः ||४७||

क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् |

पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः ||४८||

गुणालाभेऽपि सपदि यदि सैव क्रिया हिता |

कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ||४९||

य एवमेनं विधिमेकरूपं बिभर्ति कालादिवशेन धीमान् |

स मृत्युपाशाञ्जगतो गदौघाञ्छिनत्ति भैषज्यपरश्वधेन ||५०||

इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्रमणीयो नाम पञ्चत्रिंशोऽध्यायः ||३५||

Last updated on May 24th, 2021 at 07:24 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English