Skip to content

29. Vipareeta Avipareeta Doota S`hakuna Svapna Nidars`haneeya – Sootra -S

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

एकोनत्रिंशत्तमोऽध्याय: ।

अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

 दूतदर्शनसम्भाषा वेषाश्चेष्टितमेव च ||

ऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः ||३||

देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम् ||

कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् ||४||

पाख(ष)ण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये ||

त एव विपरीताः स्युर्दूताः कर्मविपत्तये ||५||

नपुंसकं स्त्री बहवो नैककार्या असूयकाः |

गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ||६||

वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ||

पाशदण्डायुधधराः पाण्डुरेतरवाससः ||७||

आर्द्रजीर्णापसव्यैकमलिनोद्ध्वस्तवाससः ||

न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्ररूपिणः ||८||

रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः ||

छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ||९||

वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः ||

स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः ||१०||

कपालोपलभस्मास्थितुषाङ्गारकराश्च ये ||

विलिखन्तो महीं किञ्चिन्मुञ्चन्तो लोष्टभेदिनः ||११||

तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः ||

फलं पक्वमसारं वा गृहीत्वाऽन्यच्च तद्विधम् ||१२||

नखैर्नखान्तरं वाऽपि करेण चरणं तथा ||

उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः ||१३||

वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः ||

याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः ||१४||

वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः

दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम् |

ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् ||१५||

नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम् ॥

प्रकीर्णकेशमभ्यक्तं स्विन्नं विक्लवमेव वा ||१६||

 वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥

 वैद्यस्य पैत्र्ये दैवे वा कार्ये चोत्पातदर्शने ||१७||

मध्याह्ने चार्धरात्रे वा सन्ध्ययोः कृत्तिकासु च |

आर्द्राश्लेषामघामूलपूर्वासु भरणीषु च ||१८||

चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च |

वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ||१९|

स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः |

गर्हिताः पित्तरोगेषु दूता वैद्यमुपागताः ||२०||

त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः |

एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् ||२१||

रक्तपित्तातिसारेषु प्रमेहेषु तथैव च |

प्रशस्तो जलरोधेषु दूतवैद्यसमागमः ||२२||

विज्ञायैवं विभागं तु शेषं बुध्येत पण्डितः ॥

शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः ||२३||

स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः |

गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः ||२४||

स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान् |

अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः ||२५||

स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ शुचिम् |

उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः ||२६||

मांसोदकुम्भातपत्रविप्रवारणगोवृषाः |

शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः ||२७||

स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता |

कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि ||२८||

हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः |

अप्रशान्तोऽनलो वाजी हंसश्चापः शिखी तथा ||२९||

ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः |

सिंहगोवृषनादाश्च ह्रे(हे)षितं गजबृंहितम् ||३०||

शस्तं हंसरुतं नॄणां कौशिकं चैव वामतः

प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ||३१||

पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान् |

आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ||३२||

दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः |

वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ||३३||

शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके |

वृक्षेऽथवाऽश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ||३४||

चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः |

पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ||३५||

पुन्नामानः खगा वामाः स्त्रीसञ्ज्ञा दक्षिणाः शुभाः |

दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोः |

वामं नकुलचाषाणां नोभयं शशसर्पयोः ||३६||

भासकौशिकयोश्चैव न प्रशस्तं किलोभयम् |

दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः ||३७||

दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम् |

कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ||३८||

पात्रं नेष्टं तथाऽङ्गारतैलकर्दमपूरितम् |

प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ||३९||

शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः |

नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ||४०||

मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः |

खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ||४१||

ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः |

विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च ||४२||

रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते |

एवं व्याधिविशेषेण निमित्तमुपधारयेत् ||४३||

तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः |

छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ||४४||

प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् |

दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ||४५||

प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथाऽऽतुरे |

प्रतिद्वारं गृहे चास्य पुनरेतन्न गण्यते ||४६|

केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः |

खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ||४७||

नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः |

प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ||४८||

भाण्डानां सङ्करस्थानां स्थानात् सञ्चारणं तथा |

निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ||४९||

वैद्यासनावसादो वा रोगी वा स्यादधोमुखः |

वैद्यं सम्भाषमाणोऽङ्गं कुड्यमास्तरणानि वा ||५०||

प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा |

हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ||५१||

यो वैद्यमुन्मुखः पश्यन्नुन्मार्ष्टि स्वाङ्गमातुरः |

न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ||५२||

भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति |

शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ||५३||

आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक्

स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ||५४||

सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा |

स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ||५५||

वराहैर्महिषैर्वाऽपि यो यायाद्दक्षिणामुखः |

रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ||५६||

यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम् |

अन्तावसायिभिर्यो वाऽऽकृष्यते दक्षिणामुखः ||५७||

परिष्वजेरन् यं वाऽपि प्रेताः प्रव्रजिता(न)स्तथा |

मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ||५८||

पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति |

पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ||५९||

निरम्बरश्च यो रक्तां धारयेच्छिरसा स्रजम् |

यस्य वंशो नलो वाऽपि तालो वोरसि जायते ||६०||

यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः |

पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसाऽऽवृते ||६१||

ह्रियेत स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात् |

पराजीयेत बध्येत काकाद्यैर्वाऽभिभूयते ||६२||

पतनं तारकादीनां प्रणाशं दीपचक्षुषोः |

यः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा ||६३||

यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा |

शाल्मलीं किंशुकं यूपं वल्मीकं पारिभद्रकम् ||६४||

पुष्पाढ्यं कोविदारं वा चितां वा योऽधिरोहति |

कार्पासतैलपिण्याकलोहानि लवणं तिलान् ||६५||

लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम् |

स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ||६६||

यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा |

चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते ||६७||

ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम् |

उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ||६८||

मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम् |

गुल्मेषु स्थावरोत्पत्तिः कोष्ठे, मूर्ध्नि शिरोरुजि ||६९||

शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः |

हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिणः ||७०||

रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति

स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ||७१||

दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा |

जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ||७२||

दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम् |

जपेद्वाऽन्यतमं वेदं ब्रह्मचारी समाहितः ||७३||

न चाचक्षीत कस्मैचिद्दृष्ट्वा स्वप्नमशोभनम् |

देवतायतने चैव वसेद्रात्रित्रयं तथा |

विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ||७४||

अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम् |

देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ||७५||

समिद्धमग्निं साधूंश्च निर्मलानि जलानि च |

पश्येत् कल्याणलाभाय व्याधेरपगमाय च ||७६||

मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च |

लभेत धनलाभाय व्याधेरपगमाय च ||७७||

महाप्रासादसफलवृक्षवारणपर्वतान् |

आरोहेद्द्रव्यलाभाय व्याधेरपगमाय च ||७८||

नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान् |

तरेत् कल्याणलाभाय व्याधेरपगमाय च ||७९||

उरगो वा जलौको वा भ्रमरो वाऽपि यं दशेत् |

आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ||८०||

एवं रूपाञ् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः |

स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ||८१||

इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्ननिदर्शनीयो नामैकोनत्रिंशत्तमोऽध्यायः ||२९||

Last updated on May 24th, 2021 at 07:17 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English