विषय सूची पर जायें

17. विसर्पनाडीस्तनरोगचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

सप्तदशोऽध्यायः ।

अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

साध्या विसर्पास्त्रय आदितो ये

न सन्निपातक्षतजौ हि साध्यौ |३|

साध्येषु तत्पथ्यगणैर्विदध्याद्धृतानि सेकांश्च तथोपदेहान् ||३||

मुस्ताशताह्वासुरदारुकुष्ठवाराहिकुस्तुम्बुरुकृष्णगन्धाः |

वातात्मके चोष्णगणाः प्रयोज्याः

सेकेषु लेपेषु तथा शृतेषु [१] ||४||

यत् पञ्चमूलं खलु कण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च |

तच्चोपयोज्यं भिषजा प्रदेहे

सेके घृते चापि तथैव तैले ||५||

कसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च |

वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः ||६||

ह्रीवेरलामज्जकचन्दनानि स्रोतोजमुक्तामणिगैरिकाश्च |

क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यास्तनवः सुखाय ||७||

प्रपौण्डरीकं मधुकं पयस्या मञ्जिष्ठिका पद्मकचन्दने च |

सुगन्धिका चेति सुखाय लेपः पैत्ते विसर्पे भिषजा प्रयोज्यः ||८||

न्यग्रोधवर्गैः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य |

शीतैः पयोभिश्च मधूदकैश्च सशर्करैरिक्षुरसैश्च सेकान् ||९||

घृतस्य गौरीमधुकारविन्दरोध्राम्बुराजादनगैरिकेषु |

तथर्षभे पद्मकसारिवासु

काकोलिमेदाकुमुदोत्पलेषु ||१०||

सचन्दनायां मधुशर्करायां

द्राक्षास्थिरापृश्निशताह्वयासु |

कल्कीकृतासूदकमत्र दत्त्वा

न्यग्रोधवर्गस्य तथा स्थिरादेः ||११||

गणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत् |

प्रस्थं विपक्वं परिषेचनेन

पैत्तीर्निहन्यात्तु विसर्पनाडीः ||१२||

विस्फोटदुष्टव्रणशीर्षरोगान्

पाकं तथाऽऽस्यस्य निहन्ति पानात् |

ग्रहार्दिते शोषिणि चापि बाले

घृतं हि गौर्यादिकमेतदिष्टम् ||१३||

अजाऽश्ववगन्धा सरला सकाला

सैकैषिका चाप्यथवाऽजशृङ्गी |

गोमूत्रपिष्टो विहितः प्रदेहो

हन्याद्विसर्पं कफजं स शीघ्रम् ||१४||

कालानुसार्यागुरुचोचगुञ्जारास्नावचाशीतशिवेन्द्रपर्ण्यः |

पालिन्दिमुञ्जातमहीकदम्बा

हिता विसर्पेषु कफात्मकेषु ||१५||

गणस्तु योज्यो वरुणप्रवृत्तः

क्रियासु सर्वासु विचक्षणेन |

संशोधनं शोणितमोक्षणं च

श्रेष्ठं विसर्पेषु चिकित्सितं हि ||१६||

सर्वांश्च पक्वान् परिशोध्य धीमान्

व्रणक्रमेणोपचरेद्यथोक्तम् |

नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्नः खलु यत्नसाध्याः ||१७||

तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य |

तिलैरपामार्गफलैश्च पिष्ट्वा

ससैन्धवैर्बन्धनमत्र कुर्यात् ||१८||

प्रक्षालने चापि सदा व्रणस्य

योज्यं महद्यत् खलु पञ्चमूलम् |

हिंस्रां हरिद्रां कटुकां बलां च

गोजिह्विकां चापि सबिल्वमूलाम् ||१९||

संहृत्य तैलं विपचेद्व्रणस्य

संशोधनं पूरणरोपणं च |

पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः ||२०||

निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेत्ताम् |

प्रक्षालने चापि ससोमनिम्बा

निशा प्रयोज्या कुशलेन नित्यम् ||२१||

श्यामात्रिभण्डीत्रिफलासु सिद्धं

हरिद्रयो रोध्रकवृक्षयोश्च |

घृतं सदुग्धं व्रणतर्पणेन

हन्याद्गतिं कोष्ठगताऽपि या स्यात् ||२२||

नाडीं कफोत्थामुपनाह्य सम्यक् कुलत्थसिद्धार्थकशक्तुकिण्वैः |

मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी ||२३||

दद्याद्व्रणे निम्बतिलान् सदन्तीन् सुराष्ट्रजासैन्धवसम्प्रयुक्तान् |

प्रक्षालने चापि करञ्जनिम्ब जात्यक्षपीलुस्वरसाः प्रयोज्याः ||२४||

सुवर्चिकासैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु |

फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम् ||२५||

नाडीं तु शल्यप्रभवां विदार्य

निर्हृत्य शल्यं प्रविशोध्य मार्गम् |

संशोधयेत् क्षौद्रघृतप्रगाढैस्तिलैस्ततो रोपणमाशु कुर्यात् ||२६||

कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गैः |

कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियङ्गूः ||२७||

सुगन्धिकामोचरसाहिपुष्पं

रोध्रं विदध्यादपि धातकीं च |

एतेन शल्यप्रभवा तु नाडी

रोहेद्व्रणो वा सुखमाशु चैव ||२८||

कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या |

क्षारसूत्रेण तां च्छिन्द्यान्न तु शस्त्रेण बुद्धिमान् ||२९||

एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् |

सूचीं निदध्याद्गत्यन्ते तथोन्नम्याशु निर्हरेत् ||३०||

सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् |

ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ||३१||

क्षाराक्तं मतिमान् वैद्यो यावन्न छिद्यते गतिः |

भगन्दरेऽप्येष विधिः कार्यो वैद्येन जानता ||३२||

अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत् |

सूचीभिर्यववक्राभिराचितान् वा समन्ततः |

मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम् ||३३||

या द्विव्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात् |

घोण्टाफलत्वग्लवणानि लाक्षापूगीफलं चालवणं च पत्रम् ||३४||

स्नुह्यर्कदुग्धेन तु कल्क एष

वर्तीकृतो हन्त्यचिरेण नाडीः |

बिभीतकाम्रास्थिवटप्रवाला

हरेणुकाशङ्खिनिबीजमस्यः ||३५||

वाराहिकन्दश्च तथा प्रदेयो

नाडीषु तैलेन च मिश्रयित्वा ||३६||

धत्तूरजं मदनकोद्रवजं च बीजं

कोशातकी शुकनसा मृगभोजिनी च |

अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं

लाक्षोदकाहृतमलासु विकृत्य चूर्णम् ||३७||

तथा च गोमांसमसीं हिताय

कोष्ठाश्रितस्यादरतो दिशन्ति |

वर्तीकृतं माक्षिकसम्प्रयुक्तं

नाडीघ्नमुक्तं लवणोत्तमं वा ||३८||

दुष्टव्रणे यद्विहितं च तैलं

तत् सर्वनाडीषु भिषग्विदध्यात् |

चूर्णीकृतैरथ विमिश्रितमेभिरेव

तैलं प्रयुक्तमचिरेण गतिं निहन्ति ||३९||

एष्वेव मूत्रसहितेषु विधाय तैलं

तत् साधितं गतिमपोहति सप्तरात्रात् |

पिण्डीतकस्य तु वराहविभावितस्य

मूलेषु कन्दशकलेषु च सौवहेषु ||४०||

तैलं कृतं गतिमपोहति शीघ्रमेतत्

कन्देषु चामरवरायुधसाह्वयेषु |

भल्लातकार्कमरिचैर्लवणोत्तमेन

सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ||४१||

स्यान्मार्कवस्य च रसेन निहन्ति तैलं

नाडीं कफानिलकृतामपचीं व्रणांश्च |

स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं

पीतां घृतं परिणतेऽहनि वामयेत्तु ||४२||

निम्बोदकेन मधुमागधिकायुतेन

वान्तागतेऽहनि च मुद्गरसाशना स्यात् |

एवं त्र्यहं चतुरहं षडहं वमेद्वा

सर्पिः पिबेत्त्रिफलया सह संयुतं वा ||४३||

भार्गीं वचामतिविषां सुरदारु पाठां

मुस्तादिकं मधुरसां कटुरोहिणीं च |

धात्री पिबेत्तु पयसः परिशोधनार्थ

मारग्वधादिषु वरं मधुना कषायम् ||४४||

सामान्यमेतदुपदिष्टमतो विशेषाद्दोषान् पयोनिपतितान् शमयेद्यथास्वम् |

रोगं स्तनोत्थितमवेक्ष्य भिषग्विदध्या

द्यद्विद्रधावभिहितं बहुशो विधानम् ||४५||

सम्पच्यमानमपि तं तु विनोपनाहैः

सम्भोजनेन खलु पाचयितुं यतेत |

शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः

सर्वं प्रकोथमुपयात्यवदीर्यते च ||४६||

पक्वे तु दुग्धहरिणीः परिहृत्य नाडीः

कृष्णं च चूचुकयुगं विदधीत शस्त्रम् |

आमे विदाहिनि तथैव गते च पाकं

धात्र्याः स्तनौ सततमेव च निर्दुहीत ||४७||

इति सुश्रुतसंहितायां चिकित्सास्थाने विसर्पनाडीस्तनरोगचिकित्सितं नाम सप्तदशोऽध्यायः ||१७||

Last updated on July 8th, 2021 at 09:24 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi