विषय सूची पर जायें

02. स्थावरविषविज्ञानीयकल्पः – कल्प – सु.”

सुश्रुतसंहिता ।

अथ कल्पस्थानम्‌ ।

द्वितीयोऽध्यायः।

अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते |

दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् ||३||

मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च |

निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ||४||

तत्र, क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि; विषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि; कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि; वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि; अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि; कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि; फेनाश्म(भस्म) हरितालं च द्वे धातुविषे; कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि; इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ||५||

चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते |

षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ||६||

उद्वेष्टनं मूलविषैः प्रलापो मोह एव च |

जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ||७||

मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च |

भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ||८||

त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि |

आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ||९||

फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता |

हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ||१०||

प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् |

कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ||११||

स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च |

ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ||१२||

सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च |

ग्रीवादौर्बल्यवाक्सङ्गौ पालकेऽनुमताविह ||१३||

प्रसेकः कर्दमाख्येन विड्भेदो नेत्रपीतता |

वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ||१४||

गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु |

शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः ||१५||

पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे |

वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः ||१६||

चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै |

महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ||१७||

कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि |

कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश ||१८||

सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः |

रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च ||१९||

विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम् |

तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम् ||२०||

मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च |

शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ||२१||

आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् |

क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि ||२२||

वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात् |

दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ||२३||

स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् |

सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ||२४||

यत् स्थावरं जङ्गमकृत्रिमं वा

देहादशेषं यदनिर्गतं तत् |

जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ||२५||

स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति |

वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि ||२६||

तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी |

मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः ||२७||

आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी |

भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ||२८||

स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् |

कोपं च शीतानिलदुर्दिनेषु यात्याशु, पूर्वं शृणु तत्र रूपम् ||२९||

निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दः |

ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ||३०||

धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम् |

वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा ||३१||

उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् |

गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकाराश्चं बहुप्रकारान् ||३२||

दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः |

यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ||३३||

स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् |

श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते ||३४||

द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा |

विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ||३५||

तालुशोषं तृतीये तु शूलं चामाशये भृशम् |

दुर्वर्णे हरिते शूने जायेते चास्य लोचने ||३६||

पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम् |

चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ||३७||

कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे |

सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ||३८||

षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते |

स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ||३९||

प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् |

अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ||४०||

द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् |

तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ||४१||

चतुर्थे स्नेहसम्मिश्रं पाययेतागदं भिषक् |

पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् ||४२||

षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे |

मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ||४३||

वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् |

यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम् ||४४||

कोषातक्योऽग्निकः पाठासूर्यवल्ल्यमृताभयाः |

शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम् ||४५||

पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला |

एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम् ||४६||

मधुकं तगरं कुष्ठं भद्रदारु हरेणवः |

पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ||४७||

विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा |

हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ||४८||

कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् |

विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ||४९||

दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम् |

पाययेतागदं नित्यमिमं दूषीविषापहम् ||५०||

पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम् |

सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ||५१||

क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति |

नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते ||५२||

ज्वरे दाहे च हिक्कायामानाहे शुक्रसङ्क्षये |

शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि च ||५३||

उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः |

यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ||५४||

साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् |

दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः ||५५||

इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयोऽध्यायः ||२||

Last updated on July 8th, 2021 at 10:50 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi