विषय सूची पर जायें

05. कुष्ठनिदानम् - निदान - सु.

सुश्रुतसंहिता: ।

अथ निदानस्थानम्‌ ।

पञ्चमोऽध्यायः ।

अथातः कुष्ठनिदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

मिथ्याहाराचारस्य विशेषाद्गुरुविरुद्धासात्म्याजीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपौदकमांसानि वा पयसाऽभीक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहसा छर्दिं वा प्रतिहन्ति, तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्यानिलः प्रवृद्धस्तिर्यग्गाः सिराः सम्प्रपद्य समुद्धूय बाह्यं मार्गं प्रति समन्ताद्विक्षिपति, यत्र यत्र च दोषो विक्षिप्तो निश्चरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति, एवं समुत्पन्नस्त्वचि दोषस्तत्र तत्र च परिवृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यते धातूनभिदूषयन् ||३||

तस्य पूर्वरूपाणि- त्वक्पारुष्यमकस्माद्रोमहर्षः कण्डूः स्वेदबाहुल्यमस्वेदनं वाऽङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति ||४||

तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि, एवमष्टादश कुष्ठानि भवन्ति |

तत्र महाकुष्ठान्यरुणोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकपुण्डरीकदद्रुकुष्ठानीति |

क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं (मं) पामा रकसा चेति ||५||

सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति, उत्सन्नतस्तु दोषग्रहणमभिभवात् ||६||

तत्र वातेनारुणं, पित्तेनोदुम्बरर्ष्य(र्क्ष)जिह्वकपालकाकणकानि, श्लेष्मणा पुण्डरीकं दद्रुकुष्ठं चेति |

तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवेशादसाध्यत्वं चेति ||७||

तत्र, वातेनारुणाभानि तनूनि विसर्पीणि तोदभेदस्वापयुक्तान्यरुणानि |

पित्तेन पक्वोदुम्बरफलाकृतिवर्णान्यौदुम्बराणि, ऋष्य(क्ष)जिह्वाप्रकाशानि खराणि ऋष्य(क्ष)जिह्वानि, कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि, काकणन्तिकाफलसदृशान्यतीव रक्तकृष्णानि काकणकानि; तेषां चतुर्णामप्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि |

श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि, अतसीपुष्पवर्णानि ताम्राणि वा विसर्पीणि पिडकावन्ति च दद्रुकुष्ठानि; तयोर्द्वयोरप्युत्सन्नता परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणि ||८||

क्षुद्रकुष्ठान्यत ऊर्ध्वं वक्ष्यामः-

स्थूलानि सन्धिष्वतिदारुणानि स्थूलारुषि स्युः कठिनान्यरूंषि |

त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति ||९||

कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम् |

स्युर्येन कण्डूव्यथनौषचोषास्तलेषु तच्चर्मदलं वदन्ति ||१०||

विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम् |

मूर्च्छाविदाहारतितोदपाकान् कृत्वा विसर्पः स भवेद्विकारः ||११||

शनैः शरीरे पिडकाः स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः |

कण्ड्वन्वितं श्वेतमपायि सिध्म विद्यात्तनु प्रायश ऊर्ध्वकाये ||१२||

राज्योऽतिकण्ड्वर्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम् |

कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव ||१३||

यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभं(मं) वदन्ति |

सास्रावकण्डूपरिदाहकाभिः पामाऽणुकाभिः पिडकाभिरूह्या ||१४||

स्फोटैः सदाहैरति सैव कच्छूः स्फिक्पाणिपादप्रभवैर्निरूप्या |

कण्ड्वन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा ||१५||

अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि |

वायोः प्रकोपात् परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात् ||१६||

किलासमपि कुष्ठविकल्प एव; तत्त्रिविधं- वातेन, पित्तेन, श्लेष्मणा चेति |

कुष्ठकिलासयोरन्तरं- त्वग्गतमेव किलासमपरिस्रावि च |

तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च, पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च, श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च |

तेषु सम्बद्धमण्डलमन्तेजातं रक्तरोम चासाध्यमग्निदग्धं च ||१७||

कुष्ठेषु तु त्वक्सङ्कोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन, पाकावदरणाङ्गुलिपतनकर्णनासाभङ्गाक्षिरागसत्त्वोत्पत्तयः पित्तेन, कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा ||१८||

तत्रादिबलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम् ||१९||

भवन्ति चात्र-

यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम् |

अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्धितैः ||२०||

एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः |

क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः ||२१||

स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते |

वैवर्ण्यं रूक्षभावश्च कुष्ठे त्वचि समाश्रिते ||२२||

त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्तनम् |

कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ||२३||

बाहुल्यं वक्रशोषश्च कार्कश्यं पिडकोद्गमः |

तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते ||२४||

दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा |

गात्राणां भेदनं चापि कुष्ठे मेदःसमाश्रिते ||२५||

नासाभङ्गोऽक्षिरागश्च क्षते च क्रिमिसम्भवः |

भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते ||२६||

कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् |

शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च ||२७||

स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः |

यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ||२८||

कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम् |

मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम् ||२९||

ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः |

कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य सम्भवम् ||३०||

म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति |

नातः कष्टतरो रोगो यथा कुष्ठं प्रकीर्तितम् ||३१||

आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम् |

औषधीनां विशिष्टानां तपसश्च निषेवणात् |

यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात् ||३२||

प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात् सहभोजनात् |

सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ||३३||

कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च |

औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ||३४||

इति सुश्रुतसंहितायां निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः ||५||

Last updated on May 31st, 2021 at 05:28 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi