विषय सूची पर जायें

43. हृद्रोगप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

त्रिचत्वारिंशत्तमोऽध्यायः।

अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः |
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि(ति) भोजनैः ||३||

दूषयित्वा रसं दोषा विगुणा हृदयं गताः |
कुर्वन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते ||४||

चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक् |
लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ||५||

आयम्यते मारुतजे हृदयं तुद्यते तथा |
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ||६||

तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः |
धूमायनं मूर्च्छा च स्वेदः शोषो मुखस्य च ||७||

गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् |
माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि ||८||

उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः |
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ||९||

भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्रवाः |
कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः ||१०||

वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् |
द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु ||११||

पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम् |
सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् ||१२||

फलधान्याम्लकौलत्थदधिमद्यासवादिभिः |
पाययेत विशुद्धं च स्नेहेनान्यतमेन वा ||१३||

भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः |
वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः ||१४||

श्रीपर्णीमधुकक्षौद्रसितोत्पलजलैर्वमेत् |
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् ||१५||

घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान् |
तृप्तस्य च रसैर्मुख्यैर्मधुरैः सघृतैर्भिषक् ||१६||

सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम् |
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके ||१७||

चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम् |
फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः ||१८||

श्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम् |
बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः ||१९||

कृमिहृद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम् |
दध्ना च पललोपेतं त्र्यहं, पश्चाद्विरेचयेत् ||२०||

सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः |
विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् ||२१||

हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम् |
यवान्नं वितरेच्चास्य सविडङ्गमतः परम् ||२२||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम (पञ्चमोऽध्यायः, आदितः) त्रिचत्वारिंशोऽध्यायः ||४३||

Last updated on July 8th, 2021 at 12:04 pm

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi