विषय सूची पर जायें

37. अनुवासनोत्तरबस्तिचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

सप्तत्रिंशत्तमोऽध्यायः।

अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

विरेचनात् सप्तरात्रे गते जातबलाय वै |

कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ||३||

यथावयो निरूहाणां या मात्राः परिकीर्तिताः |

पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम् ||४||

उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत् |

एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ||५||

स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः |

स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति ||६||

अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम् |

पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ||७||

शटीपुष्करकृष्णाह्वामदनामरदारुभिः |

शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ||८||

सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम् |

पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ||९||

अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम् |

कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् ||१०||

वचापुष्करकुष्ठैलामदनामरसिन्धुजैः |

काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ||११||

पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः |

सरलागुरुबिल्वाम्बुवाजिगन्धाग्निवृद्धिभिः ||१२||

विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः |

पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् ||१३||

गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम् |

अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् ||१४||

चित्रकातिविषापाठादन्तीबिल्ववचामिषैः |

सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः ||१५||

चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः |

जीवकर्षभवर्षाभूबस्तगन्धाशताह्वयैः ||१६||

रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः |

सक्षीरं विपचेत्तैलं मारुतामयनाशनम् ||१७||

गृध्रसीखञ्जकुब्जाढ्यमूत्रोदावर्तरोगिणाम् |

शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् ||१८||

भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः |

दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः ||१९||

बलानागबलामूर्वावाजिगन्धामृताद्वयैः |

सहाचरवरीविश्वाकाकनासाविदारिभिः ||२०||

यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम् |

जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् ||२१||

जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान् |

हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् ||२२||

जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः |

ऋषभातिविषाकृष्णाकाकनासावचामरैः ||२३||

रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः |

स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः ||२४||

पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु |

तच्चानुवासने देयं शुक्राग्निबलवर्धनम् ||२५||

बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम् |

नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् ||२६||

मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः |

श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः ||२७||

तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च |

न्यग्रोधादिगणक्वाथयुक्तं बस्तिषु योजितम् ||१८||

दाहासृग्दरवीसर्पवातशोणितविद्रधीन् |

पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् ||२९||

मृणालोत्पलशालूकसारिवाद्वयकेशरैः |

चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ||३०||

पटोलकटुकारक्तागुन्द्रापर्पटवासकैः |

पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च ||३१||

क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम् |

नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ||३२||

त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः |

निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ||३३||

गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः |

तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ||३४||

पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् |

स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ||३५||

पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः |

सरलागुरुकालीयभार्गीचव्यामरद्रुमैः ||३६||

मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः |

तैलमेरण्डतैलं वा पक्वमेभिः समायुतम् ||३७||

वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च |

हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् ||३८||

विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः |

कट्फलातिविषाभार्ङ्गीवचाकुष्ठसुराह्वयैः ||३९||

मेदामदनयष्ट्याह्वश्यामानिचुलनागरैः |

शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः ||४०||

बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः |

तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ||४१||

प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान् |

प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः ||४२||

अशुद्धमपि वातेन केवलेनातिपीडितम् |

अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ||४३||

रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान् |

दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ||४४||

अस्निग्धमपि वातेन केवलेनातिपीडितम् |

स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ||४५||

अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत् |

बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम् ||४६||

रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः |

स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ||४७||

अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते |

स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति ||४८||

पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते |

नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम् ||४९||

उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः |

सम्भवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ||५०||

शीते वसन्ते च दिवा ग्रीष्मप्रावृड्घनात्यये |

स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता ||५१||

अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम् |

तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ||५२||

न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन |

शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ||५३||

सदाऽनुवासयेच्चापि भोजयित्वाऽऽर्द्रपाणिनम् |

ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः ||५४||

न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत् |

मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ||५५||

रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत् |

युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ||५६||

यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा |

यथोचितात् पादहीनं भोजयित्वाऽनुवासयेत् ||५७||

अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः |

भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ||५८||

विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना |

प्रणिधानविधानं तु निरूहे सम्प्रवक्ष्यते ||५९||

ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत् |

प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ||६०||

ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः |

स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः ||६१||

एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक् |

स्वास्तीर्णे शयने काममासीताचारिके रतः ||६२||

स तु सैन्धवचूर्णेन शताह्वेन च योजितः |

देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ||६३||

यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत् |

अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ||६४||

सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः |

तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ||६५||

विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने |

दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः ||६६||

सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु |

ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ||६७||

जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः |

लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ||६८||

प्रातरुष्णोदकं देयं धान्यनागरसाधितम् |

तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ||६९||

स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः |

अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ||७०||

विधेया बस्तयस्तेषामन्तरा तु निरूहणम् |

दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ ||७१||

सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत् |

जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः ||७२||

रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा |

षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ||७३||

अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम् |

एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ||७४||

अष्टादशाष्टादशकान् बस्तीनां यो निषेवते |

यथोक्तेन विधानेन परिहारक्रमेण च ||७५||

स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः |

वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ||७६||

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् |

स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ||७७||

तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः |

नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ||७८||

रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने |

दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात् ||७९||

स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः |

तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ||८०||

अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः |

बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ||८१||

अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान् |

कुर्वन्त्युपद्रवान् स्नेहः, स चापि न निवर्तते ||८२||

तत्र वाताभिभूते तु स्नेहे मुखकषायता |

जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ||८३||

पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् |

दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ||८४||

श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता |

गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ||८५||

तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत् |

यथास्वं दोषशमनान्युपयोज्यानि यानि च ||८६||

अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा |

गुरुरामाशयः शूलं वायोश्चाप्रतिसञ्चरः ||८७||

हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः |

तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ||८८||

अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः |

तदाऽङ्गसदनाध्माने श्वासः शूलं च जायते ||८९||

पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम् |

तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ||९०||

शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् |

गात्रेषु सर्वेन्द्रियाणामुपलेपाऽवसादनम् ||९१||

स्नेहगन्धि मुखं चापि कासश्वासावरोचकः |

अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ||९२||

अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः सम्प्रयोजितः |

शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते ||९३||

विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति |

तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ||९४||

अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा |

दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ||९५||

तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना |

(अन्वासनं च स्नेहेन शोधनीयेन शस्यते) ||९६||

अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति |

कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ||९७||

यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः |

सर्वोऽल्पोवाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ||९८||

अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत् |

स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ||९९||

इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः |

बस्तेरुत्तरसञ्ज्ञस्य विधिं वक्ष्याम्यतः परम् ||१००||

चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसम्मितम् |

मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् ||१०१||

स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः |

पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पिताम् ||१०२||

निविष्टकर्णिकं मध्ये, नारीणां चतुरङ्गुले |

मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् ||१०३||

मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः |

तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् ||१०४||

द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम् |

विधेयं चाङ्गुलं तासां विधिवद्धक्ष्यते यथा ||१०५||

स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसम्मितम् |

देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम् ||१०६||

औरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः |

तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम् ||१०७||

(तस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा) |

अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् ||१०८||

यवागूं सघृतक्षीरां पीतवन्तं यथाबलम् |

निषण्णमाजानुसमे पीठे सोपाश्रये समम् ||१०९||

स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम् |

ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् ||११०||

पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम् |

शनैः शनैर्घृताभ्यक्तं विदध्यालानि षट् ||१११||

मेढ्रयामसमं केचिदिच्छन्ति प्रणिधानकम् |

ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत् ||११२||

ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः |

भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ||११३||

अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा |

ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ||११४||

सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम् |

त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ||११५||

गर्भाशयविशुद्ध्यर्थं स्नेहेन द्विगुणेन तु |

क्वाथप्रमाणं प्रसृतं, स्त्रिया द्विप्रसृतं भवेत् ||११६||

कन्येतरस्याः, कन्यायास्तद्वद्बस्तिप्रमाणकम् |

अप्रत्यागच्छति भिषग् बस्तावुत्तरसञ्ज्ञिते ||११७||

भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः |

गुदे वर्तिं निदध्याद्वा शोधनद्रव्यसम्भृताम् ||११८||

प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम् |

पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना ||११९||

आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च |

कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वाऽपि ससैन्धवाः ||१२०||

मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु |

बस्तेरागमनार्थाय ता निदध्याच्छलाकया ||१२१||

आगारधूमबृहतीपिप्पलीफलसैन्धवैः |

कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः ||१२२||

अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत् |

शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ||१२३||

दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः |

क्षीरवृक्षकषायेण पयसा शीतलेन च ||१२४||

शुक्रं दुष्टं शोणितं चाङ्गनानां

पुष्पोद्रेकं तस्य नाशं च कष्टम् |

मूत्राघातान्मूत्रदोषान् प्रवृद्धान्

योनिव्याधिं संस्थितिं चापरायाः ||१२५||

शुक्रोत्सेकं शर्करामश्मरीं च

शूलं बस्तौ वङ्क्षणे मेहने च |

घोरानन्यान् बस्तिजांश्चापि रोगान्

हित्वा मेहानुत्तरो हन्ति बस्तिः ||१२६||

सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च |

बस्तेरुत्तरसञ्ज्ञस्य समानं स्नेहबस्तिना ||१२७||

इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तरबस्तिचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ||३७||

Last updated on July 8th, 2021 at 10:15 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi