विषय सूची पर जायें

24. विधिशोणितीय - सूत्र - च.

चतुर्विंशोऽध्यायः ।

अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

विधिना शोणितं जातं शुद्धं भवति देहिनाम्‌ ।

देशकालौकसात्म्यानां विधिर्यः संप्रकाशितः ॥३॥

तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा ।

युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते ॥४॥

प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः ।

तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च ॥५॥

कुलत्थमाषनिष्पावतिलतैलनिषेवणैः ।

पिण्डालुमूलकादीनां हरितानां च सर्वशः ॥६॥

जलजानूपबैलानां प्रसहानां च सेवनात्‌ ।

दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च ॥७॥

विरूद्धानामुपक्लिन्नपूतीनां भक्षणेन च ।

भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च ॥८॥

अत्यादानं तथा क्रोधं भजतां चातपानलौ ।

छर्दिवेगप्रतीघातात्‌ काले चानवसेचनात्‌ ॥९॥

श्रमाभिघातसंतापैरजीर्णाध्यशनैस्तथा ।

शरत्कालस्वभावाच्च शोणितं संप्रदुष्यति ॥१०॥

ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः ।

मुखपाकोऽक्षिरागश्च पूतिघ्राणास्यगन्धिता ॥११॥

गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः ।

विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्‌ ॥१२॥

वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता ।

संतापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक्‌ ॥१३॥

विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः।

क्रोधप्रचुरता बुद्धेः  संमोहो लवणास्यता ॥१४॥

स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः ।

तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्‌ ॥१५॥

कण्ड्‌वरुःकोठपिडकाकुष्ठचर्मदलादयः ।

विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः ॥१६॥

शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः ।

सम्यक्‌ साध्या न सिध्यन्ति रक्तजांस्तान्‌ विभावयेत्‌ ॥१७॥

कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम्‌ ।

विरेकमुपवासं च स्रावणं शोणितस्य च ॥१८॥

बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा ।

रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा ॥१९॥

अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु ।

पित्तात्‌ पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च ॥२०॥

ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमनम्‌ ।

संसृष्टलिङ्गं संसर्गात्‌ त्रिलिङ्गं सान्निपातिकम्‌ ॥२१॥

तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्‌ ।

गुञ्जाफलसवर्णं च विशुद्धं  विद्धि  शोणितम्‌ ॥२२॥

नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्‌ ।

तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण च रक्षितव्यः ॥२३॥

प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्‌ ।

सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति॥२४॥

यदा तु रक्तवाहीनि रससंज्ञावहानि च ।

पृथक्‌ पृथक्‌ समस्ता वा स्रोतांसि कुपिता मलाः ॥२५॥

मलिनाहारशीलस्य रजोमोहावृतात्मनः ।

प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा ॥२६॥

मदमूर्च्छायसंन्यासास्तेषां विद्याद्विचक्षणः ।

यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु ॥२७॥

दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते ।

मनो विक्षोभयञ्जन्तोः संज्ञां संमोहयेत्तदा ॥२८॥

पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम्‌ ।

संज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते ॥२९॥

सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्‌ ।

विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्‌ ॥३०॥

सक्रोधपरुषाभाषं संप्रहारकलिप्रियम्‌ ।

विद्यात्‌ पित्तमदाविष्टं रक्तपीतासिताकृतिम्‌ ॥३१॥

स्वल्पासंबद्धवचनं तन्द्रालस्यसमन्वितम्‌ ।

विद्यात्‌ कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्‌ ॥३२॥

सर्वाण्येतानि रूपाणि सन्निपातकृते मदे ।

जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः ॥३३॥

यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः ।

सर्व एते मदा नर्ते वातपित्तकफत्रयात्‌ ॥३४॥

नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्‌।

पश्यंस्तम: प्रविशति शीघ्रं च प्रतिबुध्यते ॥३५॥

वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च।

कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसंभवे ॥३६॥

रक्तं हरितवर्णं वा वियत्‌ पीतमथापि वा।

पश्यंस्तम: प्रविशति सस्वेद: प्रतिबुध्यते ॥३७॥

सपिपास: ससंतापो रक्तपीताकुलेक्षण:।

संभिन्नवर्चा: पीताभो मूर्च्छाये पित्तसंभवे ॥३८॥

मेघसङ्काशमाकाशमावृतं वा तमोघनै:।

पश्यंस्तम: प्रविशति चिराच्च प्रतिबुध्यते ॥३९॥

गुरुभि: प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा।

सप्रसेक: सहृल्लासो मूर्च्छाये कफसंभवे ॥४०॥

सर्वाकृति: सन्निपातादपस्मार इवागत: ।

स जन्तुं पातयत्याशु विना बीभत्सचेष्टितै: ॥४१॥

दोषेषु मदमूर्च्छाया: कृतवेगेषु देहिनाम्‌ ।

स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना ॥४२॥

वाग्देहमनसां चेष्टामाक्षिप्यातिबला मला: ।

संन्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिता: ॥४३॥

स ना संन्याससंन्यस्त: काष्ठीभूतो मृतोपम: ।

प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्य:फला: क्रिया: ॥४४॥

दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुध: ।

गृह्णीयात्तलमप्राप्तं तथा संन्यासपीडितम्‌ ॥४५॥

अञ्जनान्यवपीडाश्च धूमा: प्रधमनानि च।

सूचीभिस्तोदनं शस्तं दाह: पीडा नखान्तरे ॥४६॥

लुञ्चनं केशलोम्नाम् च दन्तैर्दशनमेव च।

आत्मगुप्तावघर्षश्च हितं तस्यावबोधने ॥४७॥

संमूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च ।

प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहु: ॥४८॥

मातुलुङ्गरसं तद्वन्महौषधसमायुतम्‌।

तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकै: ॥४९॥

हिङ्गूषणसमायुक्तं यावत्‌ संज्ञाप्रबोधनम्‌ ।

प्रबुद्धसंज्ञमन्नैश्च लघुभिस्तमुपाचरेत्‌ ॥५०॥

विस्मापनै: स्मारणैश्च प्रियश्रुतिभिरेव च ।

पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनै: ॥५१॥

स्रंसनोल्लेखनैर्धूमैरञ्जनै: कवलग्रहै: ।

शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा ॥५२॥

प्रबुद्धसंज्ञं मतिमाननुबन्धमुपक्रमेत्‌ ।

तस्य संरक्षितव्यं हि मन: प्रलयहेतुत: ॥५३॥

स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्‌।

पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च ॥५४॥

अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिष:।

प्रयोग: शस्यते तद्वन्महत: षट्‌पलस्य वा ॥५५॥

त्रिफलाया: प्रयोगो वा सघृतक्षौद्रशर्कर: ।

शिलाजतुप्रयोगो वा प्रयोग: पयसोऽपि वा ॥५६॥

पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा ।

रसायानानां कौम्भस्य सर्पिषो वा प्रशस्यते ॥५७॥

रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि।

सेवनान्मदमूर्च्छाया: प्रशाम्यन्ति शरीरिणाम्‌ ॥५८॥

तत्र श्लोकौ —

विशुद्धं चाविशुद्धं च शोणितं तस्य हेतव:।

रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम्‌ ॥५९॥

मदमूर्च्छायसंन्यासहेतुलक्षणभेषजम्‌।

विधिशोणितकेऽध्याये सर्वमेतत्‌ प्रकाशितम्‌॥६०॥

इत्यगिन्वेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने योजनाचतुष्के विधिशोणितीयो नाम चतुर्विंशतितमोऽध्याय: ॥२४॥

Last updated on June 1st, 2021 at 11:56 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi