विषय सूची पर जायें

15. मूढगर्भचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

पञ्चदशोऽध्यायः ।

अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम्; अत्र हि योनियकृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन, उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं चाहिंसता, तस्मादधिपतिमापृच्छ्य परं च यत्नमास्थायोपक्रमेत ||३||

तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा; स्वभावगता अपि त्रयः सङ्गा भवन्ति- शिरसो वैगुण्यादंसयोर्जघनस्य वा ||४||

जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत |

निर्हर्तुमशक्ये च्यावनान् मन्त्रानुपशृणुयात्; तान् वक्ष्यामः ||५||

‘इहामृतं च सोमश्च चित्रभानुश्च भामिनि |

उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ||६||

इदममृतमपां समुद्धृतं वै

तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि |

तदनलपवनार्कवासवास्ते

सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ||७||

मुक्ताः पशोर्विपाशाश्च मुक्ताः सूर्येण रश्मयः |

मुक्तः सर्वभयाद्गर्भ एह्येहि विरमावितः ||८||

औषधानि च विदध्याद्यथोक्तानि |

मृते चोत्तानाया आभुग्नसक्थ्या वस्त्राधारकोन्नमितकट्या धन्वननगवृत्तिकाशाल्मलीमृत्स्नघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत् |

तत्र सक्थिभ्यामागतमनुलोममेवाञ्छेत्, एकसक्थ्ना प्रतिपन्नस्येतरसक्थि प्रसार्यापहरेत्, स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत्, तिर्यगागतस्य परिघस्येव तिरश्चीनस्य पश्चादर्धमूर्ध्वमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीयापहरेत्, पार्श्वापवृत्तशिरसमंसं प्रपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीयापहरेत्, बाहुद्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत्, द्वावन्त्यावसाध्यौ मूढगर्भौ, एवमशक्ये शस्त्रमवचारयेत् ||९||

सचेतनं च शस्त्रेण न कथञ्चन दारयेत् |

दार्यमाणो हि जननीमात्मानं चैव घातयेत् ||१०||

अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम् |

न गर्भिण्या विपर्यासस्तस्मात्प्राप्तं न हापयेत् ||११||

ततः स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलीशस्त्रेण वा शिरो विदार्य, शिरःकपालान्याहृत्य, शङ्कुना गृहीत्वोरसि कक्षायां वाऽपहरेत्; अभिन्नशिरसमक्षिकूटे गण्डे वा, अंससंसक्तस्यांसदेशे बाहू छित्त्वा, दृतिमिवाततं वातपूर्णोदरं वा विदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्, जघनसक्तस्य वा जघनकपालानीति ||१२||

किम्बहुना-

यद्यदङ्गं हि गर्भस्य तस्य सज्जति तद्भिषक् |

सम्यग्विनिर्हरेच्छित्त्वा रक्षेन्नारीं च यत्नतः ||१३||

गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः |

तत्रानल्पमतिर्वैद्यो वर्तेत विधिपूर्वकम् ||१४||

नोपेक्षेत मृतं गर्भं मुहूर्तमपि पण्डितः |

स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा ||१५||

मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता |

वृद्धिपत्रं हि तीक्ष्णाग्रं नारीं हिंस्यात् कदाचन ||१६||

अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक् |

हस्तेनापहरेद्वाऽपि पार्श्वभ्यां परिपीड्य वा ||१७||

धुनुयाच्च मुहुर्नारीं पीडयेद्वांऽसपिण्डिकाम् |

तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक् ||१८||

एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा |

ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् ||१९||

एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति |

कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः ||२०||

वचामतिविषां रास्नां चव्यं सञ्चूर्ण्य पाययेत् |

स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च ||२१||

क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम् |

शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः ||२२||

तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक् |

त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत् ||२३||

पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम् |

शिरीषककुभाभ्यां च तोयमाचमने हितम् ||२४||

उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत् |

सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना ||२५||

स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता |

पयो वातहरैः सिद्धं दशाहं भोजने हितम् ||२६||

रसं दशाहं शेषे तु यथायोगमुपाचरेत् |

व्युपद्रवां विशुद्धां च ज्ञात्वा च वरवर्णिनीम् ||२७||

ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः |

योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने ||२८||

बलातैलमिदं चास्यै दद्यादनिलवारणम् |

बलामूलकषायस्य दशमूलीशृतस्य च ||२९||

यवकोलकुलत्थानां क्वाथस्य पयसस्तथा |

अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ||३०||

पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् |

तथाऽगुरुं सर्जरसं सरलं देवदारु च ||३१||

मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् |

मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम् ||३२||

शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् |

तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा ||३३||

प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत् |

बलातैलमिदं ख्यातं सर्ववातविकारनुत् ||३४||

यथाबलमतो मात्रां सूतिकायै प्रदापयेत् |

या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ||३५||

वातक्षीणे मर्महते मथितेऽभिहते तथा |

भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते ||३६||

एतदाक्षेपकादीन् वै वातव्याधीनपोहति |

हिक्कां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम् ||३७||

षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति |

प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ||३८||

राज्ञामेतद्धि कर्तव्यं राजमात्राश्च ये नराः |

सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः ||३९||

बलाकषायपीतेभ्यस्तिलेभ्यो वाऽप्यनेकशः |

तैलमुत्पाद्य तत्क्वाथशतपाकं कृतं शुभम् ||४०||

निवाते निभृतागारे प्रयुञ्जीत यथाबलम् |

जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात् षष्टिकौदनम् ||४१||

अनेन विधिना द्रोणमुपयुज्यान्नमीरितम् |

भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः ||४२||

सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत् |

शतं शतं तथोत्कर्षो द्रोणे द्रोणे प्रकीर्तितः ||४३||

बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु |

सैरेयके वीरतरौ शतावर्यां त्रिकण्टके ||४४||

तैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान् |

नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत् ||४५||

शतपाकं ततस्तेन तिलतैलं पचेद्भिषक् |

बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत् ||४६||

सर्वेषामेव जानीयादुपयोगं चिकित्सकः |

बलातैलवदेतेषां गुणांश्चैव विशेषतः ||४७|| इति सुश्रुतसंहितायां चिकित्सास्थाने मूढगर्भचिकित्सितं नाम पञ्चदशो

Last updated on July 8th, 2021 at 09:23 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi