विषय सूची पर जायें

11. फलमात्रासिद्धिः - सिद्धि - च.

चरकसंहिता

सिद्धिस्थानम्‌।

एकादशोऽध्याय: ।

अथात: फलमात्रासिद्धिं व्याख्यास्याम: ॥१॥

इति ह स्माह भगवानात्रेय: ॥२॥

भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्‌।

फलबस्तिवरत्वनिश्चये

सविवादा मुनयोऽभ्युपागमन्‌॥३॥

भृगुकौशिककाप्यशौनका:

सपुलस्त्यासितगौतमादय: ।

कतमत्‌ प्रवरं फलादिषु

स्मृतमास्थापनयोजनास्विति॥४॥

कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनक: ।

मृदुवीर्यतयाऽभिनत्ति तच्छकृदित्याह नृपोऽथ वामक: ॥५॥

कटुतुम्बममन्यतोत्तमं

वमने दोषसमीरणं च तत्‌।

तदवृष्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमोऽब्रवीत्‌॥६॥

कफपित्तनिबर्हणं परं

स च धामार्गवमित्यमन्यत।

तदमन्यत वातलं पुनर्बडिशो ग्लानिकरं बलापहम्‌॥७॥

कुटजं प्रशशंस चोत्तमं

न बलघ्नं कफपित्तहारि च।

अतिविज्जलमौर्ध्वभागिकं

पवनक्षोभि च काप्य आह तत्‌॥८॥

कृतवेधनमाह वातलं

कफपित्तं प्रबलं हरेदिति।

तदसाध्विति भद्रशौनक:

कटुकं चातिबलघ्नमित्यपि॥९॥

इति तद्वचनानि हेतुभि:

सुविचित्राणि निशम्य बुद्धिमान्‌।

प्रशशंस फलेषु निश्चयं

परमं चात्रिसुतोऽब्रवीदिदम्‌॥१०॥

फलदोषगुणान्‌ सरस्वती

प्रति सर्वैरपि सम्यगीरिता।

न तु किंचिददोषनिर्गुणं

गुणभूयस्त्वमतो विचिन्त्यते॥११॥

इह कुष्ठहिता गरागरी

हितमिक्ष्वाकु तु मेहिने मतम्‌।

कुटजस्य फलं हृदामये

प्रवरं कोठफलं च पाण्डुषु॥१२॥

उदरे कृतवेधनं हितं,

मदनं सर्वगदाविरोधि तु।

मधुरं सकषायतिक्तकं

तदरूक्षं सकटूष्णविज्जलम्‌॥१३॥

कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च।

फलनाम विशेषतस्त्वतो

लभतेऽन्येषु फलेषु सत्स्वपि॥१४॥

गुरुणेति वचस्युदाहृते

मुनिसङ्घेन च पूजिते तत: ।

प्रणिपत्य मुदा समन्वित:

सहित: शिष्यगणोऽनुपृष्टवान्‌॥१५॥

सर्वकर्मगुणकृद्गुरुणोक्तो

बस्तिरूर्ध्वमथ नैति नाभित: ।

नाभ्यधो गुदमत: सशरीरात्‌ सर्वत: कथमपोहति दोषान्‌॥१६॥

तद्गुरुरब्रवीदिदं शरीरं

तन्त्रयतेऽनिल: सङ्गविघातात्‌।

केवल एव दोषसहितो वा

स्वाशयग: प्रकोपमुपयाति॥१७॥

तं पवनं सपित्तकफविट्‌कं

शुद्धिकरोऽनुलोमयति बस्ति: ।

सर्वशरीरगश्च गदसंघस्तत्प्रशमात्‌ प्रशान्तिमुपयाति॥१८॥

अथाधिगम्यार्थमखण्डितं धिया

गजोष्ट्रगोश्वाव्यजकर्म रोगनुत्‌।

अपृच्छदेनं स च बस्तिमब्रवीद्विधिं च तस्याह पुन: प्रचोदित: ॥१९॥

आजोरणौ सौम्य गजोष्ट्रयो: कृते

गवाश्वयोर्बस्तिमुशन्ति माहिषम्‌।

अजाविकानां तु जरद्गवोद्भवं

वदन्ति बस्तिं तदुपायचिन्तका: ॥२०॥

अरत्निमष्टादश षोडशाङ्गुलं

तथैव नेत्रं हि दशाङ्गुलं क्रमात्‌।

गजोष्ट्रगोश्वाव्यजबस्तिसंधौ

चतुर्थभागोपनयं हितं वदेत्‌॥२१॥

प्रस्थस्त्वजाव्योर्हि निरूहमात्रा

गवादिषु द्वित्रिगुणं यथाबलम्‌।

निरूहमुष्ट्रस्य तथाऽऽढकद्वयं

गजस्य वृद्धिस्त्वनुवासनेऽष्टम: ॥२२॥

कलिङ्गकुष्ठे मधुकं च पिप्पली

वचा शताह्वा मदनं रसाञ्जनम्‌।

हितानि सर्वेषु गुड: ससैन्धवो

द्विपञ्चमूलं च विकल्पना त्वियम्‌॥२३॥

गजेऽधिकाऽश्वत्थवटाश्वकर्णका:

सखादिरप्रग्रहशालतालजा: ।

तथा च पर्ण्यौ धवशिग्रुपाटलीमधूकसारा: सनिकुम्भचित्रका: ॥२४॥

पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हित: ।

पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिका: ॥२५॥

खरोष्ट्रयो: पीलुकरीरखादिरा:

शम्याकबिल्वादिगणस्य च च्छदा: ।

अजाविकानां त्रिफलापरूषकं

कपित्थकर्कन्धु सबिल्वकोलजम्‌॥२६॥

अथाग्निवेश: सततातुरान्‌ नरान्‌

हितं च पप्रच्छ गुरुस्तदाह च।

सदाऽऽतुरा: श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभि: ॥२७॥

द्विजो हि वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं न चेष्टते।

नृपोपसेवी नृपचित्तरक्षणात्‌

परानुरोधाद्बहुचिन्तनाद्भयात्‌॥२८॥

नृचित्तवर्तिन्युपचारतत्परा

मृजाभि(वि)भूषानिरता पणाङ्गना।

सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविन: ॥२९॥

सदैव ते ह्यागतवेगनिग्रहं

समाचरन्ते न च कालभोजनम्‌।

अकालनिर्हारविहारसेविनो

भवन्ति येऽन्येऽपि सदाऽऽतुराश्च ते॥३०॥

समीरणं वेगविधारणोद्धतं

विबन्धसर्वाङ्गरुजाकरं भिषक्‌।

समीक्ष्य तेषां फलवर्तिमादित:

सुकल्पितां स्नेहवतीं प्रयोजयेत्‌॥३१॥

पुनर्नवैरण्डनिकुम्भचित्रकान्‌

सदेवदारुत्रिवृतानिदिग्धिकान्‌।

महान्ति मूलानि च पञ्च यानि

विपाच्य मूत्रे दधिमस्तुसंयुते॥३२॥

सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथप्रयोजयेत्‌।

निरूहितं धन्वरसेन भोजितं

निकुम्भतैलेन ततोऽनुवासयेत्‌॥३३॥

बलां सरास्नां फलबिल्वचित्रकान्‌

द्विपञ्चमूलं कृतमालकात्‌ फलम्‌।

यवान्‌ कुलत्थांश्च पचेज्जलाढके

रस: स पेष्यैस्तु कलिङ्गकादिभि: ॥३४॥

सतैलसर्पिर्गुडसैन्धवो हित:

सदातुराणां बलवर्णवर्धन: ।

तथाऽनुवास्ये मधुकेन साधितं

फलेन बिल्वेन शताह्वयाऽपि वा॥३५॥

सजीवनीयस्तु रसोऽनुवासने

निरूहणे चालवण: शिशोर्हित: ।

न चान्यदाश्वङ्गबलाभिवर्धनं

निरूहबस्ते: शिशुवृद्धयो: परम्‌॥३६।

तत्र श्लोक:–

फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्‌।

सततातुराश्च दिष्टा: फलमात्रायां हितं चैषाम्‌॥३७॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्याय: ॥११॥

Last updated on July 6th, 2021 at 11:02 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi