विषय सूची पर जायें

11. अणुज्योतीयमिन्द्रियम् - इन्द्रिय - च.

चरकसंहिता

इन्द्रियस्थानम्‌ ।

एकादशोऽध्याय: ।

       अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       अणुज्योतिरनेकाग्रो दुश्छायो दुर्मना: सदा ।

       रतिं न लभते याति परलोकं समान्तरम्‌ ॥३॥

       बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते ।

       लोकान्तरगत: पिण्डं भुङ्क्ते संवत्सरेण स: ॥४॥

       सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्‌ ।

       संवत्सरान्ते जन्तु: स संपश्यति महत्तम: ॥५॥

       विकृत्या विनिमित्तं य: शोभामुपचयं धनम्‌ ।

       प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्‌ ॥६॥

       भक्ति: शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्‌ ।

       षडेतानि निवर्तन्ते षड्‌भिर्मासैर्मरिष्यत: ॥७॥

       धमनीनामपूर्वाणां जालमत्यर्थशोभनम्‌ ।

       ललाटे दृश्यते यस्य षण्मासान्न स जीवति ॥८॥

       लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते ।

       यस्य तस्यायुष: षड्‌भिर्मासैरन्तं समादिशेत्‌ ॥९॥

       शरीरकम्प: संमोहो गतिर्वचनमेव च ।

       मत्तस्येवोपलभ्यन्ते यस्य मांस न जीवति ॥१०॥

       रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि ।

       स मासात्‌ स्वजनद्वेष्टा मृत्युवारिणि मज्जति ॥११॥

       हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यत: ।

       शूयेते वा विना देहात्‌ स च मासं न जीवति ॥१२॥

       ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते ।

       राजी बालेन्दुकुटिला न स जीवितुमर्हति ॥१३॥

       प्रवालगुटिकाभासा यस्य गात्रे मसूरिका: ।

       उत्पद्याशु विनश्यन्ति न चिरात्‌ स विनश्यति ॥१४॥

       ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च ।

       ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्‌ ॥१५॥

       संभ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुण: ।

       कालपाशपरीतस्य त्रयमेतत्‌ प्रवर्तते ॥१६॥

       प्रमुह्य लुञ्चयेत्‌ केशान्‌ परिगृह्णात्यतीव च ।

       नर: स्वस्थवदाहारमबल: कालचोदित: ॥१७॥

       समीपे चक्षुषो: कृत्वा मृगयेताङ्गुलीकरम्‌ ।

       स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षण: ॥१८॥

       शयनादासनादङ्गात्‌ काष्ठात्‌ कुड्यादथापि वा । 

       असन्मृगयते किञ्चित्‌ स मुह्यन्‌ कालचोदित: ॥१९॥

       अहास्यहासी संमुह्यन्‌ प्रलेढि दशनच्छदौ ।

       शीतपादकरोच्छ्वासो यो नरो न स जीवति ॥२०॥

       आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा ।

       महामोहावृतमना: पश्यन्नपि न पश्यति ॥२१॥

       अयोगमतियोगं वा शरीरे मतिमान्‌ भिषक्‌ ।

       खादीनां युगपद् दृष्ट्वा भेषजं नावचारयेत्‌ ॥२२॥

       अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्‌ ।

       वासमुत्सृजति क्षिप्रं शरीरी देहसंज्ञकम्‌ ॥२३॥

       वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम्‌ ।

       हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा ॥२४॥

       भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये ।

       वशगा: सर्व एवैते बोद्धव्या: समवर्तिन: ॥२५॥

       एतेषु रोग: क्रमते भेषजं प्रतिहन्यते ।

       नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत्‌ ॥२६॥

       पादा: समेताश्चत्वार: संपन्ना: साधकैर्गुणै: ।

       व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदय: ॥२७॥

       परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च ।

       आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते ॥२८॥

       तत्र श्लोक:–

       क्रियापथमतिक्रान्ता: केवलं देहमाप्लुता: ।

       चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते ॥२९॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽणुज्योतीयमिन्द्रियं नामैकादशोऽध्याय: ॥११॥ 

Last updated on June 11th, 2021 at 11:33 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi