विषय सूची पर जायें

23. विष चिकित्सितम् - चिकित्सा - च.

चरकसंहिता

चिकित्सास्थानम्‌।

त्रयोविंशोऽध्याय:।

अथातो विषचिकित्सितं व्याख्यास्याम:॥१॥

इति ह स्माह भगवानत्रेय:॥२॥

प्रागुत्पत्तिं गुणान्‌ योनिं वेगाँल्लिङ्गान्युपक्रमान्‌।

विषस्य ब्रुवत:सम्यगग्निवेश निबोध मे॥३॥

अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरै:।

जज्ञे प्रागमृतोत्पत्ते: पुरुषो घोरदर्शन:॥४॥

दीप्तेतेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षण:।

जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञित:॥५॥

जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत्‌।

तदम्बुसंभवं तस्माद्द्विविधं पावकोपमम्‌॥६॥

अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम्‌।

तद्वर्षास्वम्बुयोनित्वात्‌ संक्लेदं गुडवद्गतम्‌॥७॥

सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च।

प्रयाति मन्दवीर्यत्वं विषं तस्माद्घनात्यये॥८॥

सर्पा: कीटोन्दुरा लूता वृश्चिकागृहगोधिका:।

जलौकामत्स्यमण्डूका: कणभा: सकृकण्टका:॥९॥

श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादय:।

दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम्‌॥१०॥

मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम्‌।

कर्कटं कालकूटं च करवीरकसंज्ञकम्‌॥११॥

पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम्‌।

रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम्‌॥१२॥

सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा।

एवमादीनि चान्यानि मूलजानि स्थिराणि च॥१३॥

गरसंयोगजं चान्यद्गरसंज्ञं गदप्रदम्‌।

कालान्तरविपाकित्वान्न तदाशु हरत्यसून्‌॥१४॥

निद्रां तन्द्रां क्लमं दाहं सपाकं लोमहर्षणम्‌।

शोफं चैवातिसारं च जनयेज्जङ्गमं विषम्‌॥१५॥

स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम्‌।

फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम्‌॥१६॥

जङ्गमं स्यादधोभागमूर्ध्वभागं तुमूलजम्‌।

तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च दंष्ट्रजम्‌॥१७॥

तृण्मोहदन्तहर्षप्रसेकवमथुक्लमा भवन्त्याद्ये।

वेगे रसप्रदोषादसृक्‌प्रदोषाद्द्वितीये तु॥१८॥

वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमका:।

दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठा:॥१९॥

वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्या:।

नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे॥२०॥

षष्ठे हिक्का,भङ्ग: स्कन्धस्य तु सप्तमेऽष्टमे मरणम्‌।

नॄणां,चतुष्पदां स्याच्चतुर्विध:,पक्षिणां त्रिविध:॥२१॥

सीदत्याद्ये भ्रमति च,चतुष्पदो वेपते,तत: शून्य:।

मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु॥२२॥

ध्यायति विहग: प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु।

स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम्‌॥२३॥

लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च।

उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञै:॥२४॥

रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक्‌ प्रकोपयति।

कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम्‌॥२५॥

शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम्‌।

तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात्‌॥२६॥

दुरुपक्रमं लघुत्वाद्वैशद्यात्‌ स्यादसक्तगतिदोषम्‌।

दोषस्थानप्रकृती: प्राप्यान्यतमं ह्युदीरयति॥२७॥

स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु।

तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि॥२८॥

पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत्‌।

तृट्‌कासज्वरवमथुक्लमदाहतमोतिसारादि॥२९॥

कफदेशगं कफस्य च दर्शयेद्वातपित्तयोश्चेषत्‌।

लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि॥३०॥

दूषीविषं तु शोणितदुष्ट्यारु: किटिमकोठलिङ्गं च।

विषमेकैकं दोषं संदूष्य हरत्यसूनेवम्‌॥३१॥

क्षरति विषतेजसाऽसृक्‌

तत्‌ खानि निरुध्य मारयति जन्तुम्‌।

पीतं मृतस्य हृदि तिष्ठति

दष्टविद्धयोर्दंशदेशे स्यात्‌॥३२॥

नीलौष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपा:।

शिशिरैर्न लोमहर्षो नाभिहते दण्डराजी स्यात्‌॥३३॥

क्षतजं क्षताच्च नायात्येतानि भवन्ति मरणलिङ्गानि।

एभ्योऽन्यथा चिकित्स्यास्तेषां चोपक्रमाञ्छृणु मे॥३४॥

मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिषेका:।

अवगाहरक्तमोक्षणवमनविरेकोपधानानि॥३५॥

हृदयावरणाञ्जननस्यधूमलेहौषधप्रशमनानि।

प्रतिसारणं प्रतिविषं संज्ञासंस्थापनं लेप:॥३६॥

मृतसंजीवनमेव च विंशतिरेते चतुर्भिरधिका:।

स्युरुपक्रमा यथा ये यत्र योज्या: शृणु तथा तान्‌॥३७॥

दंशात्तु विषं दष्टस्याविसृतं वेणिकां भिषग्बद्‌ध्वा।

निष्पीडयेद्भृशं दंशमुद्धरेन्मर्मवर्जं वा॥३८॥

तं दंशं वा चूषेन्मुखेन यवचूर्णपांशुपूर्णेन।

प्रच्छनशृङ्गजलौकाव्यधनै: स्राव्यं ततो रक्तम्‌॥३९॥

रक्ते विषप्रदुष्टे दुष्येत्‌ प्रकृतिस्ततस्त्यजेत्‌ प्राणान्‌।

तस्मात्‌ प्रघर्षणैरसृगवर्तमानं प्रवर्त्यं स्यात्‌॥४०॥

त्रिकटुगृहधूमरजनीपञ्चलवणरोचना: सवार्ताका:।

घर्षणमतिप्रवृत्ते वटादिभि: शीतलैर्लेप:॥४१॥

रक्तं हि विषाधानं वायुरिवाग्ने: प्रदेहसेकैस्तत्‌।

शीतै: स्कन्दति तस्मिन्‌ स्कन्ने व्यपयाति विषवेग:॥४२॥

विषवेगान्मदमूर्च्छाविषादहृदयद्रवा: प्रवर्तन्ते।

शीतैर्निवर्तयेत्तान्‌ वीज्यश्चालोमहर्षात्‌ स्यात्‌॥४३॥

तरुरिव मूलच्छेदाद्दंशच्छेदान्न वृद्धिमेति विषम्‌।

आचूषणमानयनं जलस्य सेतुर्यथा तथाऽरिष्टा:॥४४॥

त्वङ्‌मांसगतं दाहो दहति विषं स्रावणं हरति रक्तात्‌।

पीतं वमनै:सद्यो हरेद्विरेकैर्द्वितीये तु॥४५॥

आदौ हृदयं रक्ष्यं तस्यावरणं पिबेद्यथालाभम्‌।

मधुसर्पिर्मज्जपयोगैरिकमथ गोमयरसं वा॥४६॥

इक्षुं सुपक्वमथवा काकं निष्पीड्य तद्रसं वरणम्‌।

छागादीनां वाऽसृग्भस्म मृदं वा पिबेदाशु॥४७॥

क्षारागदस्तृतीये शोफहरैर्लेखनं समध्वम्बु।

गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पि:॥४८॥

काकाण्डशिरीषाभ्यां स्वरसेनायोतनाञ्जने नस्यम्‌।

स्यात्पञ्चमेऽथ षष्ठे संज्ञाया: स्थापनं कार्यम्‌॥४९॥

गोपित्तयुता रजनी मञ्जिष्ठामरिचपिप्पलीपानम्‌।

विषपानं दष्टानां विषपीते दंशनं चान्ते॥५०॥

शिखिपित्तार्धयुतं स्यात्‌ पलाशबीजमगदो मृतेषु वर:।

वार्ताकुफाणितागारधूमगोपित्तनिम्बं वा॥५१॥

गोपित्तयुतैर्गुटिका: सुरसाग्रन्थिद्विरजनीमधुककुष्ठै:।

शस्ताऽमृतेन तुल्या शिरीषपुष्पकाकाण्डकरसैर्वा॥५२॥

काकाण्डसुरसगवाक्षीपुनर्नवावायसीशिरीषफलै:।

उद्बन्धविषजलमृते लेपौपधिनस्यपानानि॥५३॥

स्पृक्काप्लवस्थौणेयकांक्षीशैलेयरोचनातगरम्‌।

ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम्॥५४॥

बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशाला:।

सुरदारुपद्मकेशरसावरकमन:शिलाकौन्त्य:॥५५॥

जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षा:।

जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च॥५६॥

शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च।

पुष्पे संहृत्य समं पिष्ट्वा गुटिका विघेया: स्यु:॥५७॥

सर्वविषघ्नो जयकृद्विषमृतसंजीवनो ज्वरनिहन्ता।

घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च॥५८॥

भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन्‌ हन्यात्‌।

दु:स्वपन्स्त्रीदोषानकालमरणाम्बुचौरभयम्‌॥५९॥

धनधान्यकार्यसिद्धि: श्रीपुष्ट्यायुर्विवर्धनो धन्य:।

मृतसंजीवन एष प्रागमृताद्‌ब्रह्मणा विहित:॥६०॥

इतिमृतसंजीवनोऽगद:।

मन्त्रैर्धमनीबन्धोऽवमार्जनं कार्यमात्मरक्षा च।

दोषस्य विषं यस्य स्थाने स्यात्तं जयेत्पूर्वम्‌॥६१॥

वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कपानं च।

घृतमधुपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे ॥६२॥

क्षारागद: कफस्थानगते स्वेदस्तथा सिराव्यधनम्‌।

दूषीविषेऽथ रक्तस्थिते सिराकर्म पञ्चविधम्‌॥६३॥

भेषजमेवं कल्प्यं भिषग्विदाऽऽलक्ष्य सर्वदा सर्वम्‌।

स्थानं जयेद्धि पूर्वं स्थानस्थस्याविरुद्धं च॥६४॥

विषदूषितकफमार्ग: स्रोत:संरोधरुद्धवायुस्तु।

मृत इव श्वसेन्मर्त्य: स्यादसाध्यलिङ्गैर्विहीनश्च॥६५॥

चर्मकषाया: कल्कं बिल्वसमं मूर्ध्नि काकपदमस्य।

कृत्वादद्यात्कटभीकटुकट्‌फलप्रधमनं च॥६६॥

छागं गव्यं माहिषं वा मांसं कौक्कुटमेव वा।

दद्यात्‌ काकपदे तस्मिंस्तत: संक्रमते विषम्‌॥६७॥

नासाक्षिकर्णजिह्वाकण्ठनिरोधेषु कर्म नस्त: स्यात्‌।

वार्ताकुबीजपूरज्योतिष्मत्यादिभि: पिष्टै:॥६८॥

अञ्जनमक्ष्युपरोधे कर्तव्यं बस्तमूत्रपिष्टैस्तु।

दारुव्योषहरिद्राकरवीरकरञ्जनिम्बसुरसैस्तु॥६९॥

श्वेता वचाऽश्वगन्धा

हिङ्‌ग्वमृता कुष्ठसैन्धवे लशुनम्‌।

सर्षपकपित्थमध्यं

टुण्टुककरञ्जबीजानि॥७०॥

व्योषं शिरीषपुष्पं द्विरजन्यौ वंशलोचनं च समम्‌।

पिष्ट्वाऽजस्य मूत्रेण गोश्वपित्तेन सप्ताहम्‌॥७१॥

व्यत्यासभावितोऽयं

निहन्ति शिरसि स्थितं विषं क्षिप्रम्‌।

सर्वज्वरभूतग्रहविसूचिकाजीर्णमूर्च्छार्ती:॥७२॥

उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान्‌।

शुष्काक्षिपाकपिल्लार्बुदार्मकण्डूतमोदोषान्‌॥७३॥

क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाञ्जनात्तथा मोहान्‌।

लेपाद्विषदिग्धक्षतलीढदष्टपीतविषघाती॥७४॥

अर्श:स्वानद्धेषु च गुदलेपो योनिलेपनं स्त्रीणाम्‌।

मूढे गर्भे दुष्टे ललाटलेप: प्रतिश्याये॥७५॥

वृद्धौ किटिभे कुष्ठे श्वित्रविचर्चिकादिषु लेप:।

गज इव तरून्‌ विषगदान्निहन्त्यगदगन्धहस्त्येष:॥७६॥

इतिगन्धहस्तीनामाऽगद:।

पत्रागुरुमुस्तैला निर्यासा: पञ्च चन्दनं स्पृक्का।

त्वङ्‌नलदोत्पलबालकहरेणुकोशीरवन्यनखा:॥७७॥

सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम्‌।

पञ्चाङ्गानि शिरीषाद्व्याेषालमन:शिलाजाज्य:॥७८॥

श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी।

सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासा:॥७९॥

वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा।

मधुमधुकसोमराजीवचारुहारोचनातगरम्‌॥८०॥

अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्ग:।

अप्रतिहतप्रभाव: ख्यातो महागन्धहस्तीति॥८१॥

पित्तेन गवां पेष्यो गुटिका: कार्यास्तु पुष्ययोगेन।

पानाञ्जनप्रलेपै: प्रसाधयेत्‌ सर्वकर्माणि॥८२॥

पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम्‌।

हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम्‌॥८३॥

विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम्‌।

विषमूषिकलूतानां सर्वेषां पन्नगानां च।

आशु विषं नाशयति समूलजमथ कन्दजं सर्वम्‌॥८४॥

एतेन लिप्तगात्र: सर्पान्‌ गृह्णाति भक्षयेच्च विषम्‌।

कालपरीतोऽपि नरो जीवति नित्यं निरातङ्क:॥८५॥

आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम्‌।

मूर्च्छार्तिषु च ललाटे प्रलेपनमाहु: प्रधानतमम्‌॥८६॥

भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताका:।

लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान्‌॥८७॥

यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांसि।

न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्रा:॥८८॥

सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौरा:।

लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति॥८९॥

पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत्‌।

‘मम माता जया नाम जयो नामेति मे पिता॥९०॥

सोऽहं जयजयापुत्रो विजयोऽथ जयामि च।

नम: पुरुषसिंहाय विष्णवे विश्वकर्मणे॥९१॥

सनातनाय कृष्णाय भवाय विभवाय च।

तेजो वृषाकपे: साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे॥९२॥

यथाऽहं नाभिजानामि वासुदेवपराजयम्‌।

मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम्‌॥९३॥

अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम्‌।

हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा॥९४॥

इति महागन्धहस्तीनामाऽगद:।

ऋषभकजीवकभार्गीमधुकोत्पलधान्यकेशराजाज्य:।

ससितगिरिकोलमध्या: पेया: श्वासज्वरादिहरा:॥९५॥

हिङ्गु च कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं च।

समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ॥९६॥

लेह: कोलस्थ्यञ्जनलाजोत्पलमधुघृतैर्वम्याम्‌।

बृहतीद्वयाढकीपत्रधूमवर्तिस्तु हिक्काघ्नी॥९७॥

शिखिबर्हिबलाकास्थीनि सर्षपाश्चन्दनं च घृतयुक्तम्‌।

धूमो गृहशयनासनवस्त्रादिषु शस्यते विषनुत्‌॥९८॥

घृतयुक्ते नतकुष्ठे भुजगपतिशिर: शिरीषपुष्पं च।

धूमागद: स्मृतोऽयं सर्वविषघ्न: श्वयथुहृच्च॥९९॥

जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्जरसा:।

श्वेता च धूम उरगाखुकीटवस्त्रक्रिमिनुदग्र्य:॥१००॥

तरुणपलाशक्षारं स्रुतं पचेच्चूर्णितै: सह समांशै:।

लोहितमृद्रजनीद्वयशुक्लसुरसमञ्जरीमधुकै:॥१०१॥

लाक्षासैन्धवमांसीहरेणुहिङ्गुद्विसारिवाकुष्ठै:।

सव्योषैर्बाह्लीकैर्दर्वीविलेपनंघट्टयेद्यावत्‌॥१०२॥

सर्वविषशोथगुल्मत्वग्दोषार्शोभगन्दरप्लीह्न:।

शोथापस्मारक्रिमिभूतस्वरभेदपाण्डुगदान्‌॥१०३॥

मन्दान्गित्वं कासं सोन्मादं नाशयेयुरथ पुंसाम्‌।

गुटिकाश्छायाशुष्का: कोलसमास्ता: समुपयुक्ता:॥१०४॥

इतिक्षारागद:।

विषपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम्‌।

सामान्यत:, पृथक्त्वान्निर्देशमत: शृणु यथावत्‌॥१०५॥

रिपुयुक्तेभ्यो नृभ्य: स्वेभ्य: स्त्रीभ्योऽथवा भयं नृपते:।

आहारविहारगतं तस्मात्‌ प्रेष्यान्‌ परीक्षेत॥१०६॥

अत्यर्थशङ्कित:स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मी:।

प्राप्त: प्रकृतिविकारं विषप्रदाता नरो ज्ञेय:॥१०७॥

दृष्ट्वैवं न तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु।

सविषं हि प्राप्यान्नं बहून्विकारान्‌ भजत्यग्नि:॥१०८॥

शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च।

स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात्‌॥१०९॥

पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति।

क्षामस्वरांश्च काकान्‌ कुर्याद्विरजेच्चकोराक्षि॥११०॥

पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते छायाम्‌।

पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात्‌॥१११॥

पानान्नयो:सविषयोर्गन्धेन शिरोरुग्घृदि च मूर्च्छा च।

स्पर्शेन पाणिशोथ: सुप्त्यङ्गुलिदाहतोदनखभेदा:॥११२॥

मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च।

द्विजहर्षहनुस्तम्भास्यदाहलालागलविकारा:॥११३॥

आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेद:।

दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम्‌॥११४॥

पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशा:।

तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात्‌॥११५॥

दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च।

केशच्युति: शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे॥११६॥

दुष्टेऽञ्जनेऽक्षिदाहस्रावात्युपदेहशोथरागाश्च।

खाद्यैरादौ कोष्ठ: स्पृश्यैस्त्वग्दूष्यते दुष्टै:॥११७॥

स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टै:।

कण्ड्‌वर्तिकोठपिडकारोमोद्गमचिमिचिमा शोथा:॥११८॥

एते करचरणदाहतोदक्लमाविपाकाश्च।

भूपादुकाश्वगजवर्मकेतुशयनासनैर्दुष्टै:॥११९॥

माल्यमगन्धं म्लायति शिरोरुजालोमहर्षकरम्‌।

स्तम्भयति खानि नासामुपहन्ति दर्शनं च धूम:॥१२०॥

कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्णं च।

पीतं श्वयथुं कोठान्‌ पिडकाश्च करोति मरणं च॥१२१॥

आदावामाशयगे वमनं त्वक्स्थे प्रदेहसेकादि।

कुर्याद्भिषक्‌ चिकित्सां दोषबलं चैव हि समीक्ष्य॥१२२॥

इतिमूलविषविशेषा:प्रोक्ता:

शृणु जङ्गमस्यात:।

सविशेषचिकित्सितमेवादौ तत्रोच्यते तु सर्पाणाम्‌॥१२३॥

इह दर्वीकर: सर्पो मण्डली राजिमानिति।

त्रयो यथाक्रमं वातपित्तश्लेष्मप्रकोपणा:॥१२४॥

दर्वीकर: फणी ज्ञेयो मण्डली मण्डलाफण:।

बिन्दुलेखविचित्राङ्ग: पन्नग: स्यात्तु राजिमान्‌॥१२५॥

विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्‌।

विषं यथाक्रमं तेषां तस्माद्वातादिकोपनम्‌॥१२६॥

दर्वीकरकृतो दंश: सूक्ष्मदंष्ट्रापदोऽसित:।

निरुद्धरक्त: कूर्माभो वातव्याधिकरो मत:॥१२७॥

पृथ्वर्पित: सशोथश्च दंशो मण्डलिना कृत:।

पीताभ: पीतरक्तश्च सर्वपित्तविकारकृत्‌॥१२८॥

कृतो राजिमता दंश: पिच्छिल: स्थिरशोफकृत्‌।

स्निग्ध: पाण्डुश्च सान्द्रासृक्‌ श्लेष्मव्याधिसमीरण:॥१२९॥

वृत्तभोगो महाकाय: श्वसन्नूर्ध्वेक्षण: पुमान्‌।

स्थूलमूर्धा समाङ्गश्च स्त्री त्वत: स्याद्विपर्ययात्‌॥१३०॥

क्लीबस्त्रसत्यधोदृष्टि: स्वरहीन: प्रकम्पते।

स्त्रिया दष्टो विपर्यस्तैरेतै: पुंसा नरो मत:॥१३१॥

व्यामिश्रिलिङ्गैरेतैस्तु क्लीबदष्टं नरं वदेत्‌।

इत्येतदुक्तं सर्पाणां स्त्रीपुंक्लीबनिदर्शनम्‌॥१३२॥

पाण्डुवक्त्रस्तु गर्भिण्या शूनौष्ठोऽप्यसितेक्षण:।

जृम्भाक्रोधोपजिह्वार्त: सूतया रक्तमूत्रवान्‌॥१३३॥

सर्पोगौधेर(य)को नाम गोधायां स्याच्चतुष्पद:।

कृष्णसर्पेण तुल्य: स्यान्नाना स्युर्मिश्रजातय:॥१३४॥

गूढसंपादितं वृत्तं पीडितं लम्बितार्पितम्‌।

सर्पितं च भृशाबाधं, दंशा येऽन्ये न ते भृशा:॥१३५॥

तरुणा: कृष्णसर्पास्तु गोनसा: स्थविरास्तथा।

राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमा:॥१३६॥

सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता।

पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरोत्तरा॥१३७॥

यन्मात्र: पतते बिन्दुर्गोबालात्‌ सलिलोद्धृतात्‌।

वामाधरायां दंष्ट्रायां तन्मात्रं स्यादहेर्विषम्‌॥१३८॥

एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तरा:।

सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशा:॥१३९॥

सर्पाणामेव विण्मूत्रात्‌ कीटा: स्यु: कीटसंमता:।

दूषीविषा: प्राणहरा इति संक्षेपतो मता:॥१४०॥

गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकान्वितम्‌।

सकण्डूदाहवीसर्पपाकि स्यात्‌ कुथितं तथा॥१४१॥

कीटैर्दूषीविषैर्दष्टं लिङ्गं प्राणहरं शृणु।

सर्पदष्टे यथा शोथो वर्धते सोग्रगन्ध्यसृक्‌॥१४२॥

दंशोऽक्षिगौरवं मूर्च्छा स रुगार्त: श्वसित्यपि।

तृष्णारुचिपरीतश्च भवेद्दूषीविषार्दित:॥१४३॥

दंशस्य मध्ये यत्‌ कृष्णं श्यावं वा जालकावृतम्‌।

दग्धाकृति भृशं पाकि क्लेदशोथज्वरान्वितम्‌॥१४४॥

दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्दिशेत्‌

सर्वासामेव तासां च दंशे लक्षणमुच्यते॥१४५॥

शोफ: श्वेतासिता रक्ता: पीता वा पिडका ज्वर:।

प्राणान्तिको भवेच्छ्वासो दाहहिक्काशिरोग्रहा:॥१४६॥

आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचि:।

लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते॥१४७॥

मूर्च्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वरा:।

शिरोगुरुत्वं लालासृक्‌छर्दिश्चासाध्यमूषिकै:॥१४८॥

श्यावत्वमथ कार्ष्ण्यं वा नानावर्णत्वमेव वा।

मोह: पुरीषभेदश्च दष्टे स्यात्‌ कृकलासकै:॥१४९॥

दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु च।

वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति॥१५०॥

दष्टोऽसाध्यस्तु दृग्घ्राणरसनोपहतो नर:।

मांसै: पतद्भिरत्यर्थं वेदनार्तो जहात्यसून्‌॥१५१॥

विसर्प: श्वयथु: शूलं ज्वरश्छर्दिरथापि च।

लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते॥१५२॥

हृष्टरोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्‌।

दष्ट: शीतोदकेनेव सिक्तान्यङ्गानि मन्यते॥१५३॥

एकदंष्ट्रार्दित: शून: सरुक्‌ स्यात्‌ पीतक: सतृट्‌।

छर्दिर्निद्रा च मण्डूकै: सविषैर्दष्टलक्षणम्‌॥१५४॥

मत्स्यास्तु सविषा: कुर्युर्दाहशोफरुजस्तथा।

कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकस:॥१५५॥

दाहतोदस्वेदशोथकरी तु गृहगोधिका।

दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम्‌॥१५६॥

कण्डूमान्मशकैरीषच्छोथ: स्यान्मन्दवेदन:।

असाध्यकीटसदृशमसाध्यमशकक्षतम्‌॥१५७॥

सद्य:प्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता।

पीडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत्‌॥१५८॥

श्मशानचैत्यवल्मीकयज्ञाश्रमसुरालये।

पक्षसन्धिषु मध्याह्ने सार्धरात्रेऽष्टमीषु च॥१५९॥

नसिद्ध्यन्ति नरा दष्टा: पाषण्डायतनेषु च।

दृष्टिश्वासमलस्पर्शविषैराशीविषैस्तथा॥१६०॥

विनश्यन्त्याशु संप्राप्ता दष्टा: सर्वेषु मर्मसु।

(येन केनापि सर्पेण संभव: सर्व एव च)॥१६१॥

भीतमत्ताबलोष्णक्षुत्तृषार्ते वर्धते विषम्‌।

विषं प्रकृतिकालौ च तुल्यौ प्राप्याल्पमन्यथा॥१६२॥

वारिविप्रहता: क्षीणा भीता नकुलनिर्जिता:।

वृद्धा बालास्त्वचो मुक्ता: सर्पा मन्दविषा: स्मृता:॥१६३॥

सर्वदेहाश्रितं क्रोधाद्विषं सर्पो विमुञ्चति।

तदेवाहारहेतोर्वा भयाद्वा न प्रमुञ्चति॥१६४॥

वातोल्बणविषा: प्राय उच्चिटिङ्गा: सवृश्चिका:।

वातपित्तोल्बणा: कीटा: श्लैष्मिका: कणभादय:॥१६५॥

यस्य यस्य हि दोषस्य लिङ्गाधिक्यानि लक्षयेत्‌।

तस्य तस्यौषधै: कुर्याद्विपरीतगुणै: क्रियाम्‌॥१६६॥

हृत्पीडोर्ध्वानिल: स्तम्भ: सिरामयोऽस्थिपर्वरुक्‌।

घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे॥१६७॥

संज्ञानाशोष्णनिश्वासौ हृद्दाह: कटुकास्यता।

दंशावदरणं शोथो रक्तपीतश्च पैत्तिके॥१६८॥

वम्यरोचकहृल्लासप्रसेकोत्क्लेशगौरवै:।

सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम्‌॥१६९॥

खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वातिके।

स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हित:॥१७०॥

सुशीतै: स्तम्भयेत्‌ सेकै: प्रदेहैश्चापि पैत्तिकम्‌।

लेखनच्छेदनस्वेदवमनै: श्लैष्मिकं जयेत्‌॥१७१॥

विषेष्वपि च सर्वेषु सर्वस्थानगतेषु च।

अवृश्चिकोच्चिटिङ्गेषु प्राय: शीतोविधिर्हित:॥१७२॥

वृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन च।

सेकांश्चोष्णान्‌ प्रयुञ्जीत भोज्यं पानं च सर्पिष:॥१७३॥

एतदेवोच्चिटिङ्गेऽपि प्रतिलोमं च पांशुभि:।

उद्वर्तनं सुखाम्बूष्णैस्तथाऽवच्छादनं घनै:॥१७४॥

श्वा त्रिदोषप्रकोपात्तु तथा धातुविपर्ययात्‌।

शिरोऽभितापी लालास्राव्यधोवक्रस्तथा भवेत्‌॥१७५॥

अन्येऽप्येवंविधा व्याला: कफवातप्रकोपणा:।

हृच्छिरोरुग्ज्वरस्तम्भतृषामूर्च्छाकरा मता:॥१७६॥

कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदोपशोषणम्‌।

विदाहरागरुक्पाका: शोफो ग्रन्थिनिकुञ्चनम्‌॥१७७॥

दंशावदरणं स्फोटा: कर्णिका मण्डलानि च।

ज्वरश्च सविषे लिङ्गं विपरीतं तु निर्विषे॥१७८॥

तत्र सर्वे यथावस्थं प्रयोज्या: स्युरुपक्रमा:।

पूर्वोक्ता विधिमन्यं च यथावद्‌ब्रुवत: शृणु॥१७९॥

हृद्विदाहे प्रसेके वा विरेकवमनं भृशम्‌।

यथावस्थं प्रयोक्तव्यं शुद्धे संसर्जनक्रम:॥१८०॥

शिरोगते विषे नस्त: कुर्यान्मूलानि बुद्धिमान्‌।

बन्धुजीवस्य भार्ग्याश्च सुरसस्यासितस्य च॥१८१॥

दक्षकाकमयूराणां मांसासृङ्‌मस्तके क्षते।

उपधेयमधोदष्टस्योर्ध्वदष्टस्य पादयो:॥१८२॥

पिप्पलीमरिचक्षारवचासैन्धवशिग्रुका:।

पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्‌॥१८३॥

कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे।

लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्‌॥१८४॥

विषे पक्वाशयगते पिप्पलीं रजनीद्वयम्‌।

मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नर: पिबेत्‌॥१८५॥

रक्तं मांसं च गोधाया: शुष्कं चूर्णीकृतं हितम्‌।

विषे रसगते पानं कपित्थरसंयुतम्‌॥१८६॥

शेलोर्मूलत्वगग्राणि बादरौदुम्बराणि च।

कटभ्याश्च पिबेद्रक्तगते, मांसगते पिबेत्‌॥१८७॥

सक्षौद्रं खदिरारिष्टं कौटजं मूलमम्भसा।

सर्वेषु च बले द्वे तु मधूकं मधुकं नतम्‌॥१८८॥

पिप्पलीं नागरं क्षारं नवनीतेन मूर्च्छितम्‌।

कफे भिषगुदीर्णे तु विदध्यात्प्रतिसारणम्‌॥१८९॥

मांसीकुङ्कुमपत्रत्वग्रजनीनतचन्दनै:।

मन:शिलाव्याघ्रनखसुरसैरम्बुपेषितै:॥१९०॥

पाननस्याञ्जनालेपा: सर्वशोथविषापहा:।

चन्दनं तगरं कुष्ठं हरिद्रे द्वे त्वगेव च॥१९१॥

मनःशिला तमालश्च रस: कैशर एव च।

शार्दूलस्य नखश्चैव सुपिष्टं तण्डुलाम्बुना॥१९२॥

हन्ति सर्वविषाण्येव वज्रिवज्रमिवासुरान्‌।

रसे शिरीषपुष्पस्य सप्ताहं मरिचं सितम्‌॥१९३॥

भावितं सर्पदष्टानां नस्यपानाञ्जने हितम्‌।

द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रचतुष्पलम्‌॥१९४॥

अपि तक्षकदष्टानां पानमेतत्‌ सुखप्रदम्‌।

सिन्धुवारस्य मूलं च श्वेता च गिरिकर्णिका॥१९५॥

पानं दर्वीकरैर्दष्टे नस्यं समधु पाकलम्‌।

मज्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता॥१९६॥

काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे।

व्योषं सातिविषं कुष्ठं गृहधूमो हरेणूका॥१९७॥

तगरं कटुका क्षौद्रं हन्ति राजीमतां विषम्‌।

गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्‌॥१९८॥

अपि वासुकिना दष्ट: पिबेन्मधुघृताप्लुतम्‌।

क्षीरिवृक्षत्वगालेप: शुद्धे कीटविषापह:॥१९९॥

मुक्तालेपो वर: शोथदाहतोदज्वरापह:।

चन्दनं पद्मकोशीरं शिरीष: सिन्धुवारिका॥२००॥

क्षीरशुक्ला नतं कुष्ठं पाटलोदीच्यसारिवा:।

शेलुस्वरसपिष्टोऽयं लूतानां सार्वकार्मिक:॥२०१॥

(यथायोगं प्रयोक्तव्य: समीक्ष्यालेपनादिषु)।

मधूकं मधुकं कुष्ठं शिरीषोदीच्यपाटला:॥२०२॥

सनिम्बसारिवाक्षौद्रा: पानं लूताविषापहम्‌।

कुसुम्भपुष्पं गोदन्त: स्वर्णक्षीरी कपोतविट्‌।

दन्ती त्रिवृत्सैन्धवं च कर्णिकापातनं तयो:॥२०३॥

कटभ्यर्जुनशैरीषशेलुक्षीरिद्रुमत्वच:।

कषायकल्कचूर्णा: स्यु: कीटलूताव्रणापहा:॥२०४॥

त्वचं च नागरं चैव समांशं श्लेक्ष्णपेषितम्‌।

पेयमुष्णाम्बुना सर्वं मूषिकाणां विषापहम्‌॥२०५॥

कुटजस्य फलं पिष्टं तगरं जालमालिनी।

तिक्तेक्ष्वाकुश्च योगोऽयं पानप्रधमनादिभि:॥२०६॥

वृश्चिकोन्दुरुलूतानां सर्पाणां च विषं हरेत्‌।

समानो ह्यमृतेनायं गराजीर्णं च नाशयेत्‌॥२०७॥

सर्वेऽगदा यथादोषं प्रयोज्या: स्यु: कृकण्टके।

कपोतविण्मातुलुङ्गं शिरीषकुसुमाद्रस:॥२०८॥

शाङ्खिन्यार्कं पय: शुण्ठी करञ्जो मधु वार्श्चिके।

शिरीषस्य फलं पिष्टं स्नुहीक्षीरेण दार्दुरे॥२०९॥

मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे।

कीटदष्टक्रिया: सर्वा: समाना: स्युर्जलौकसाम्‌॥२१०॥

वातपित्तहरी चापि क्रिया प्राय: प्रशस्यते।

वार्श्चिको ह्युच्चिटिङ्गस्य कणभस्यौन्दुरोऽगद:॥२११॥

वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्‌।

द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्‌॥२१२॥

गुहामतिगुहां श्वेतामजगन्धां शिलाजतु।

कत्तृणं कटभीं क्षारं गृहधूमं मन:शिलाम्‌॥२१३॥

रोहितकस्य पित्तेन पिष्ट्वा तु परमोऽगद:।

नस्याञ्जनादिलेपेषु हितो विश्वम्भरादिषु॥२१४॥

स्वर्जिकाऽजशकृत्क्षार: सुरसाऽथाक्षिपीडक:।

मदिरामण्डसंयुक्तो हित: शतपदीविषे॥२१५॥

कपित्थमक्षिपीडोऽर्कबीजं त्रिकटुकं तथा।

करञ्जो द्वे हरिद्रे च गृहगोधाविषं जयेत्‌॥२१६॥

काकाण्डरससंयुक्तो विषाणां तण्डुलीयक:।

प्रधानो बर्हिपित्तेन तद्वद्वायसपीलुक:॥२१७॥

शिरीषफलमूलत्वक्पुष्पपत्रै: समैर्धृतै:।

श्रेष्ठ: पञ्चशिरीषोऽयं विषाणां प्रवरो वधे॥२१८॥

इति पञ्चशिरीषोऽगद:।

चतुष्पद्भिर्द्विपद्भिर्वा नखदन्तक्षतं तु यत्‌।

शूयते पच्यते चापि स्रवति ज्वरयत्यपि॥२१९॥

सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपद्यपि।

रजन्यौ गैरिकं लेपो नखदन्तविषापह:॥२२०॥

दुरन्धकारे विद्धस्य केनचिद्विषशङ्कया।

विषोद्वेगाज्जवरश्छर्दिर्मूर्च्छा दाहोऽपि वा भवेत्‌॥२२१॥

ग्लानिर्मोहोऽतिसारश्चाप्येतच्छङ्काविषं मतम्‌।

चिकित्सितमिदं तस्य कुर्यादाश्वासयन्‌ बुध:॥२२२॥

सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु।

पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम्‌॥२२३॥

शालय: षष्टिकाश्चैव कोरदूषा: प्रियङ्गव:।

भोजनार्थे प्रशस्यन्ते लवणार्थे च सैन्धवम्‌॥२२४॥

तण्डुलीयकजीयन्तीवार्ताकसुनिषण्णका:।

चुच्चूर्मण्डूकपर्णी च शाकं च कुलकं हितम्‌॥२२५॥

धात्री दाडिममम्लार्थे यूषा मुद्गहरेणुभि:।

रसाश्चैणशिखिश्वाविल्लावतैत्तिरपार्षता:॥२२६॥

विषघ्नौषधसंयुक्ता रसा यूषाश्च संस्कृता:।

अविदाहीनि चान्नानि विषार्तानां भिषग्जितम्‌॥२२७॥

विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम्‌।

वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषत:॥२२८॥

मुहुर्मुहु: शिरोन्यास: शोथ: स्रस्तौष्ठकर्णता।

ज्वर: स्तब्धाक्षिगात्रत्वं हनुकम्पोऽङ्गमर्दनम्‌॥२२९॥

रोमापगमनं ग्लानिररतिर्वेपथुर्भ्रम:।

चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम्‌॥२३०॥

देवदारु हरिद्रे द्वे सरलं चन्दनागुरु।

रास्ना गोरोचनाऽजाजी गुग्गुल्विक्षुरसो नतम्‌॥२३१॥

चूर्णं ससैन्धवानन्तं गोपित्तमधुसंयुतम्‌।

चतुष्पदानां दष्टानामगद: सार्वकार्मिक:॥२३२॥

सौभाग्यार्थं स्त्रिय: स्वेदरजोनानाङ्गजान्मलान्‌।

शत्रुप्रयुक्तांश्च गरान्‌ प्रयच्छन्त्यन्नमिश्रितान्‌॥२३३॥

तै: स्यात्‌ पाण्डु: कृशोऽल्पाग्निर्गरश्चास्योपजायते।

मर्मप्रधमनाध्मानं श्वयथुं हस्तपादयो:॥२३४॥

जठरं ग्रहणीदोषो यक्ष्मा गुल्म: क्षयोज्वर:।

एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत्‌॥२३५॥

स्वप्ने मार्जारगोमायुव्यालान्‌ सनकुलान्‌ कपीन्‌।

प्राय: पश्यति नद्यादीञ्छुष्कांश्च सवनस्पतीन्‌॥२३६॥

कालश्च गौरमात्मानं स्वप्ने गौरश्चकालकम्‌।

विकर्णनासिकं वाऽपि प्रपश्येद्विहतेन्द्रिय:॥२३७॥

तमवेक्ष्य भिषक्‌ प्राज्ञ: पृच्छेत्‌ किं कै: कदा सह।

जग्धमित्यवगम्याशु प्रदद्याद्वमनं भिषक्‌॥२३८॥

सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम्‌।

शुद्धे हृदि तत: शाणं हेमचूर्णस्य दापयेत्‌॥२३९॥

हेम सर्वविषाण्याशु गरांश्च विनियच्छति।

न सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत्‌॥२४०॥

नागदन्तीत्रिवृद्दन्तीद्रवन्तीस्नुक्‌पय: फलै:।

साधितं माहिषं सर्पि: सगोमूत्राढकं हितम्‌॥२४१॥

सर्पकीटविषार्तानां गरार्तानां च शान्तये।

शिरीषत्वक्‌ त्रिकटुकं त्रिफलां चन्दनोत्पले॥२४२॥

द्वे बले सारिवास्फोतासुरभीनिम्बपाटला:।

बन्धुजीवाढकीमूर्वावासासुरसवत्सकान्‌॥२४३॥

पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान्‌।

विशालां बृहतीं लाक्षां कोविदारं शतावरीम्‌॥२४४॥

कटभीदन्त्यपामार्गान्‌ पृश्निपर्णीं रसाञ्जनम्‌।

श्वेतभण्डाश्वखुरकौ कुष्ठदारुप्रियङ्गुकान्‌॥२४५॥

विदारीं मधुकात्‌ सारं करञ्जस्य फलत्वचौ।

रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्‌॥२४६॥

तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम्‌।

अपस्मारक्षयोन्मादभूतग्रहगरोदरम्‌॥२४७॥

पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामला:।

हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनै:॥२४८॥

हन्यात्‌ संजीवयेच्चापि विषोद्बन्धमृतान्नरान्‌।

नाम्नेदममृतं सर्वविषाणां स्याद्घृतोत्तमम्‌॥२४९॥

इत्यमृतघृतम्‌।

भवन्तिचात्र–

छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा।

तच्छायाशब्दवित्रस्ता: प्रणश्यन्त्याशु पन्नगा:॥२५०॥

दष्टमात्रो दशेदाशु तं सर्पं लोष्टमेव वा।

उपर्यरिष्टां बध्नीयाद्दंशं छिन्द्याद्दहेत्तथा॥२५१॥

वज्रं मरकत: सार: पिचुको विषमूषिका।

कर्केतन: सर्पमणिर्वैदूर्यं गजमौक्तिकम्‌॥२५२॥

धार्यं गरमणिर्याश्च वरौषध्यो विषापहा:।

खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादय:॥२५३॥

तत्र श्लोक:–

इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम्‌।

अधीत्य विज्ञाय तथा प्रयोजयन्‌

व्रजेद्विषाणामविषह्यतां बुध:॥२५४॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विषचिकित्सितं नाम

त्रयोविंशोऽध्याय:॥२३॥

Last updated on June 29th, 2021 at 10:56 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi