विषय सूची पर जायें

07. कुष्ठ चिकित्सितम् - चिकित्सा - च.

चरकसंहिता

चिकित्सास्थानम्‌ ।

सप्तमोऽध्याय: ।

       अथात: कुष्ठचिकित्सितं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च ।

       शृण्वग्निवेश सम्यग्विशेषत: स्पर्शनघ्नानाम्‌ ॥३॥

       विरोधीन्यन्नपानानि द्रवस्निग्धगुरुणि च ।

       भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम्‌ ॥४॥

       व्यायाममतिसंतापमतिभुक्त्वोपसेविनाम्‌ ।

       शीतोष्णलङ्घनाहारान्‌ क्रमं मुक्त्वा निषेविणाम्‌ ॥५॥

       घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्‌ ।

       अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्‌ ॥६॥

       नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्‌ ।

       माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्‌ ॥७॥

       व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा ।

       विप्रान्‌ गुरुन्‌ धर्षयतां पापं कर्म च कुर्वताम्‌ ॥८॥

       वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ।

       दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रह: ॥९॥

       अत: कुष्ठानि जायन्ते सप्त चैकादशैव च ।

       न चैकदोषजं किञ्चित्‌ कुष्ठं समुपलभ्यते ॥१०॥

       स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नति: ।

       कोठानां लोमहर्षश्च कण्डूस्तोद: श्रम: क्लम: ॥११॥

       व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थिति: ।

       दाह: सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम्‌ ॥१२॥

       अत ऊर्ध्वमष्टदशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्यकिटिमविपादिकाल- सकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्याम: ॥१३॥

       कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ।

       कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्‌ ॥१४॥

       दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्‌ ।

       उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदु: ॥१५॥

       श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्‌ ।

       कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते ॥१६॥

       कर्कशं रक्तपर्यन्तमन्त: श्यावं सवेदनम्‌ ।

       यदृष्यजिह्वसंस्थानमृष्यजिह्वं तदुच्यते ॥१७॥

       सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्‌ ।

       सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते ॥१८॥

       श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति ।

       अलाबूपुष्पवर्णं तत्‌ सिध्मं प्रायेण चोरसि ॥१९॥

       यत्‌ काकणन्तिकावर्णमपाकं तीव्रवेदनम्‌ ।

       त्रिदोषलिङ्गं तत्‌ कुष्ठं काकणं नैव सिध्यति ॥२०॥

                                  इति सप्तमहाकुष्ठानि ।

       अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्‌ ।

       तदेककुष्ठं, चर्माख्यं बहलं हस्तिचर्मवत्‌ ॥२१॥

       श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम्‌ ।

       वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्‌ ॥२२॥

       कण्डूमद्भि: सरागैश्च गण्डैरलसकं चितम्‌ ।

       सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्‌ ॥२३॥

       रक्तं सकण्डु सस्फोटं सरुद्गलति चापि यत्‌ ।

       तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते ॥२४॥

       पामा श्वेतारुणश्यावा: कण्डूला: पिडका भृशम्‌ ।

       स्फोटा: श्वेतारुणाभासो विस्फोटा: स्युस्तनुत्वच: ॥२५॥

       रक्तं श्यावं सदाहार्ति शतारु: स्याद्बहुव्रणम्‌ ।

       सकण्डू: पिडका श्यावा बहुस्रावा विचर्चिका ॥२६॥

                           इत्येकादश क्षुद्रकुष्ठानि ।

       वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे ।

       पित्ते त्वौदुम्बरं विद्यात्‌ काकणं तु त्रिदोषजम्‌ ॥२७॥

       वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके ।

       ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते ॥२८॥

       चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्‌ ।

       कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्‌ ॥२९॥

       पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा ।

       पित्तश्लेष्माधिकं प्राय: कफप्राया विचर्चिका ॥३०॥

       सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्‌ ।

       यथास्वैर्लक्षणैर्बुद्‌ध्वा कुष्ठानां क्रियते क्रिया ॥३१॥

       दोषस्य यस्य पश्येत्‌ कुष्ठेषु विशेषलिङ्गमुद्रिक्तम्‌ ।

       तस्यैव शमं कुर्यात्तत: परं चानुबन्धस्य ॥३२॥

       कुष्ठविशेषैर्दोषा दोषविशेषै: पुनश्च कुष्ठानि ।

       ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च प्रकाशयति ॥३३॥

       रौक्ष्यं शोषस्तोद: शूलं संकोचनं तथाऽऽयाम: ।

       पारुष्यं खरभावो हर्ष: श्यावारुणत्वं च ॥३४॥

       कुष्ठेषु वातलिङ्गं, दाहो राग: परिस्रव: पाक: ।

       विस्रो गन्ध: क्लेदस्तथाऽङ्गपतनं च पित्तकृतम्‌ ॥३५॥

       श्वेत्यं शैत्यं कण्डू: स्थैर्यं चोत्सेधगौरवस्नेहा: ।

       कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिक्षणं क्लेद: ॥३६॥

       सर्वैलिङ्गैर्युक्तं मतिमान्‌ विवर्जयेदबलम्‌ ।

       तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम्‌ ॥३७॥

       वातकफप्रबलं यद्यदेकदोषोल्बणं न तत्‌ कृच्छ्रम्‌ ।

       कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि ॥३८॥

       वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।

       पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥३९॥

       वमनविरेचनयोगा: कल्पोक्ता: कुष्ठिनां प्रयोक्तव्या: ।

       प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्‌ ॥४०॥

       बहुदोष: संशोध्य: कुष्ठी बहुशोऽनुरक्षता प्राणान्‌ ।

       दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु ॥४१॥

       स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते ।

       वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्‌ ॥४२॥

       दोषोत्क्लिष्टे हृदये वाम्य: कुष्ठेषु चोर्ध्वभागेषु ।

       कुटजफलमदनमधुकै: सपटोलैर्निम्बरसयुक्तै: ॥४३॥

       शीतरस: पक्वरसो मधूनि मधुकं च वमनानि ।

       कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता ॥४४॥

       सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि ।

       शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्ट: ॥४५॥

       दार्वीबृहतीसेव्यै: पटोलपिचुमर्दमदनकृतमालै: ।

       सस्नेहैरास्थाप्य: कुष्ठी सकलिङ्गयवमुस्तै: ॥४६॥

       वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य ।

       फलमधुकनिम्बकुटजै: सपटोलै: साधयेत्स्नेहम्‌ ॥४७॥

       सैन्धवदन्तीमरिचं फणिज्झक: पिप्पली करञ्जफलम्‌ ।

       नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम ॥४८॥

       वैरेचनिकैर्धूमै: श्लोकस्थानेरितै: प्रशाम्यन्ति ।

       कृमय: कुष्ठकिलासा: प्रयोजितैरुत्तमाङ्गस्था: ॥४९॥

       स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभि: ।

       कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्य: ॥५०॥

       आनूपवारिजानां मांसानां पोट्टलै: सुखोष्णैश्च ।

       स्विन्नोत्सन्नं विलिखेत्‌ कुष्ठं तीक्ष्णेन शस्त्रेण ॥५१॥

       रुधिरागमार्थमथवा शृङ्गालाबूनि योजयेत्‌ कुष्ठे ।

       प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभि: ॥५२॥

       ये लेपा: कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्‌ ।

       संशोधिताशयानां सद्य: सिद्धिर्भवेत्तेषाम्‌ ॥५३॥

       येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्यु: ।

       तेषु निपात्य: क्षारो रक्तं दोषं च विस्राव्य ॥५४॥

       पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च ।

       पीतागदस्य कार्यो विषै: प्रदेहोऽगदैश्चानु ॥५५॥

       स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि।

       कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्‌ ॥५६॥

       जात्यर्कनिम्बजैर्वा पत्रै: शस्त्रै: समुद्रफेनैर्वा ।

       घृष्टानि गोमयैर्वा तत: प्रदेहै: प्रदेह्यानि ॥५७॥

       मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्‌ ।

       कफपित्तरक्तहरणं तिक्तकषायै: प्रशमनं च ॥५८॥

       सर्पींषि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत्‌ कर्म ।

       बाह्यभ्यन्तरमग्र्यं तत्‌ कार्यं पित्तकुष्ठेषु ॥५९॥

       दोषाधिक्यविभागादित्येतत्‌ कर्म कुष्ठनुत्‌ प्रोक्तम्‌ ।

       वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्‌ ॥६०॥

       दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्‌ ।

       अभया प्रयोजिता वा मासं सव्योषगुडतैला ॥६१॥

       मूलं पटोलस्य तथा गवाक्ष्या:

       पृथक्‌ पलांशं त्रिफलात्वचश्च ।

       स्यात्त्रायमाणा कटुरोहिणी च

       भागार्धिका नागरपादयुक्ता ॥६२॥

       पलं तथैषां सह चूर्णितानां

       जले शृतं दोषहरं पिबेन्ना ।

       जीर्णे रसैर्धन्वमृगद्विजानां

       पुराणशाल्योदनमाददीत ॥६३॥

       कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च ।

       षड्रात्रयोगेन निहन्ति चैष

       हृद्बस्तिशूलं विषमज्वरं च ॥६४॥

       मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे ।

       सप्तच्छदनिम्बत्वक्‌ सविशालश्चित्रको मूर्वा ॥६५॥

       चूर्णं तर्पणभागैर्नवभि: संयोजितं समध्वाज्यम्‌ ।

       सिद्धं कुष्ठनिबर्हणमेतत्‌ प्रायोगिकं भक्ष्यम्‌ ॥६६॥

       श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि ।

       ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति ॥६७॥

                                  इति मुस्तादिचूर्णम्‌ ।

       त्रिफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्‌ ।

       मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्‌ ॥६८॥

       भूनिम्बपलाशानां दद्याद्‌ द्विपल ततस्त्रिवृद्द्विगुणा ।

       तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत्‌ परमम्‌ ॥६९॥

       नवनीतकप्रयोगो रसेन जात्या: समाक्षिक: परम: ।

       सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण ॥७०॥

       श्रेष्ठं गन्धकयोगात्‌ सुवर्णमाक्षिकप्रयोगाद्वा ।

       सर्वव्याधिनिबर्हणमद्यात्‌ कुष्ठी रसं च निगृहीतम्‌ ॥७१॥

       वज्रशिलाजतुसहितं सहितं वा योगराजेन ।

       सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च ॥७२॥

       खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थ: ।

       क्षौद्रप्रस्थे कार्य: कार्ये ते चाष्टपलिके च ॥७३॥

       तत्रायश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि ।

       त्रिफलैले त्वङ्‌मरिचं पत्रं कनकं च कर्षांशम्‌ ॥७४॥

       मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे ।

       मध्वासवामाचरत: कुष्ठकिलासे शमं यात: ॥७५॥

                                  इति मध्वासव: ।

       खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य ।

       द्रव्याणि चूर्णितानि च षट्‌पलिकान्यत्र देयानि ॥७६॥

       त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवा: ।

       सौवर्णी च तथा त्वक्‌ छिन्नरुहा चेति तन्मासम्‌ ॥७७॥

       निदधीत धान्यमध्ये प्रात: प्रात: पिबेत्ततो युक्त्या ।

       मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण ॥७८॥

       अर्श:श्वासभगन्दरकासकिलासप्रमेहशोषांश्च ।

       ना भवति कनकवर्ण: पीत्वाऽरिष्टं कनकबिन्दुम्‌ ॥७९॥

                                  इति कनकबिन्द्वरिष्टम्‌।

       कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु ।

       कृतमालक्वाथश्चाप्येष विशेषात्‌ कफकृतेषु ॥८०॥

       त्रिफलासवश्च गौड: सचित्रक: कुष्ठरोगविनिहन्ता ।

       क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्त: ॥८१॥

       लघूनि चान्नानि हितानि विद्यात्‌

       कुष्ठेषु शाकानि च तिक्तकानि ।

       भल्लातकै: सत्रिफलै: सनिम्बैर्युक्तानि चान्नानि घृतानि चैव ॥८२॥

       पुराणधान्यान्यथ जाङ्गलानि

       मांसानि मुद्गाश्च पटोलयुक्ता: ।

       शस्ता, न गुर्वम्लपयोदधीनि

       नानूपमत्स्या न गुडस्तिलाश्च ॥८३॥

       एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च ।

       कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव ॥८४॥

       चित्रकमेलां बिम्बीं वृषकं त्रिवृदर्कनागरकम्‌ ।

       चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य ॥८५॥

       क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु ।

       भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि ॥८६॥

       मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूम: ।

       मूत्रं पित्तं क्षार: पालाश: कुष्ठहा लेप: ॥८७॥

       त्रपु सीसमयश्चूर्णं मण्डलनुत्‌ फल्गुचित्रकौ बृहती ।

       गोधारस: सलवणो दारु च मूत्रं च मण्डलनुत्‌ ॥८८॥

       कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन ।

       मांसेषु तोयकार्यं कार्यं पिष्टे च किण्वे च ॥८९॥

       तैर्मेदक: सुजात: किण्वैर्जनितं प्रलेपनं शस्तम्‌ ।

       मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च ॥९०॥

       मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवा: ।

       दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम ॥९१॥

       एष कषायो वमनं विरेचनं वर्णकस्तथोद्धर्ष: ।

       त्वग्दोषकुष्ठशोफप्रबाधन: पाण्डुरोगघ्न: ॥९२॥

       कुष्ठं करञ्जबीजान्येडगज: कुष्ठसूदनो लेप: ।

       प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च ॥९३॥

       श्वेतकरवीरमूलं कुटजकरञ्जयो: फलं त्वचो दार्व्या: ।

       सुमन:प्रवालयुक्तो लेप: कुष्ठापह: सिद्ध: ॥९४॥

       लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य ।

       कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ ॥९५॥

       शैरीषी त्वक्‌ पुष्पं कार्पास्या राजवृक्षपत्राणि ।

       पिष्टा च काकमाची चतुर्विध: कुष्ठनुल्लेप: ॥९६॥

                           इति लेपा: ।

       दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य ।

       आरग्वधवृक्षकयोस्त्रिफलाया: सप्तपर्णस्य ॥९७॥

       इति षट्‌ कषाययोगा: कुष्ठघ्ना: सप्तमश्च तिनिशस्य ।

       स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य ॥९८॥

       आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषाया: ।

       तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्‌ ॥९९॥

       त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी ।

       एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्‌ ॥१००॥

       एतैरेव च सर्पि: सिद्धं वातोल्बणं जयति कुष्ठम्‌ ।

       एष च कल्पो दिष्ट: खदिरासनदारुनिम्बानाम्‌ ॥१०१॥

       कुष्ठार्कतुत्थकट्‌फलमूलकबीजानि रोहिणी कटुका ।

       कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्‌ ॥१०२॥

       एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च ।

       तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी ॥१०३॥

       एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेप: ।

       उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्ट: ॥१०४॥

       श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च ।

       कुष्ठेषु तैलयोग: सिद्धोऽयं संमतो भिषजाम्‌ ॥१०५॥

                           इति श्वेतकरवीराद्यं तैलम्‌ ।

       श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च ।

       कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका ॥१०६॥

       एतैस्तैलं सिद्धं कल्कै: पादांशिकैर्गवां मूत्रम्‌ ।

       दत्त्वा तैलचतुर्गुणमभ्यङ्गात्‌ कुष्ठकण्डूघ्नम ॥१०७॥

                           इति श्वेतकरवीरपल्लवाद्यं तैलम्‌ ।

       तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे ।

       बृहतीफलमेरण्ड: सविशालश्चित्रको मूर्वा ॥१०८॥

       कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्‌ ।

       लाङ्गलकं कुटजत्वक्‌ कटुकाख्या रोहिणी चैव ॥१०९॥

       सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्‌ ।

       कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ ॥११०॥

                           इति तिक्तेक्ष्वाक्वादितैलम्‌ ।

       कनकक्षीरी शैला भार्गी दन्त्या: फलानि मूलं च ।

       जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्‌ ॥१११॥

       सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोता: ।

       गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि ॥११२॥

       कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचा: सषड्‌ग्रन्था: ।

       एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवका: ॥११३॥

       हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासंज्ञ: ।

       सौराष्ट्री कासीसं दार्वीत्वक्‌ सर्जिकालवणम्‌ ॥११४॥

       कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये ।

       सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्‌ ॥११५॥

       स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु ।

       भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात्‌ ॥११६॥

                           इति कनकक्षीरीतैलम्‌ ।

       कुष्ठं तमालपत्रं मरिचं समन:शिलं सकासीसम्‌ ।

       तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे ॥११७॥

       तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्मे ।

       मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनो: ॥११८॥

                           इति सिध्मे लेप: ।

       सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च ।

       कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य ॥११९॥

       जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लक: पयस्तुत्थम्‌ ।

एष घृततैलपाक: सिद्ध: सिद्धे च सर्जरस: ॥१२०॥

देय: समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता ।

चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च ॥१२१॥

                           इति विपादिकाहरघृततैले ।

किण्वं वराहरुधिरं पृथ्वीका सैन्धवं च लेप: स्यात्‌ ।   

लेपो योज्य: कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत्‌ ॥१२२॥

पूतीकदारुजटिला: पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च ।

लेप: सकाकनासो मण्डलकुष्ठापह: सिद्ध: ॥१२३॥

चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि ।

खदिरो धवश्च लेप: श्यामा दन्ती द्रवन्ती च ॥१२४॥

लाक्षारसाञ्जनैला: पुनर्नवा चेति कुष्ठिनो लेपा: ।

दधिमण्डयुता: सर्वे देया: षण्मारुतकफकुष्ठघ्ना: ॥१२५॥

एडगजकुष्ठसैन्धवसौवीरकसर्षपै: कृमिघ्नैश्च ।

कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति ॥१२६॥

एडगज: सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्‌ ।

काञ्जिकयुक्तं तु पृथङ्‌मतमिदमुद्वर्तनं लेपा: ॥१२७॥

वासा त्रिफला पाने चोद्वर्तने प्रलेपे च ।

बृहतीसेव्यपटोला: ससारिवा रोहिणी चैव ॥१२८॥

खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बा: ।

सप्तच्छदकरवीरा: शस्यन्ते स्नानपानेषु ॥१२९॥

जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि ।

भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे ॥१३०॥

यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च ।

स्नाने पाने च हिता: सुशीतला: पित्तकुष्ठिभ्य: ॥१३१॥

आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि ।

सातिविषा च ससेव्या सचन्दना रोहिणी कटुका ॥१३२॥

तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु ।

तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च ॥१३३॥

क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले ।

शीता: प्रदेहसेका व्यधो विरेको घृतं तिक्तम्‌ ॥१३४॥

खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्‌ ।

कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम्‌ ॥१३५॥

त्रिफलात्वचोऽर्धपलिका: पटोलपत्रं च कार्षिका: शेषा:।

कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च ॥१३६॥

एष कषाय: साध्यो दत्त्वा द्विपलं मसूरविदलानाम्‌ ।

सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्य: ॥१३७॥

ते च कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्‌ ।

यावत्स्यादष्टपलं शेषं पेयं तत: कोष्णम्‌ ॥१३८॥

तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्‌ ।

ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान्‌ हन्ति ॥१३९॥

निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्‌ ।

कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च ॥१४०॥

सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत्‌ पूते ।

चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च ॥१४१॥

मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान्‌ भागान्‌ ।

नवसर्पिषश्च षट्‌पलमेतत्सिद्धं घृतं पेयम्‌ ॥१४२॥

कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्‌वामयश्वयथुहारि ।

पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम्‌ ॥१४३॥

                           इति तिक्तषट्‌पलकं घृतम्‌ ।

       सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्‌ ।

       मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्‌ ॥१४४॥

धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे ।

षड्‌ग्रन्थां सविशालां शतावरीं सारिवे चोभे ॥१४५॥

वत्सकबीजं यासं मूर्वाममृतां किराततिक्तं च ।

कल्कान्‌ कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च ॥१४६॥

कल्कश्चतुर्भागो जलमष्टगुणं रसोऽमृतफलानाम्‌ ।

द्विगुणो घृतात्प्रदेयस्तत्सर्पि: पाययेत्सिद्धम्‌ ॥१४७॥

कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि ।

वीसर्पमम्लपित्तं वातासृक्‌ पाण्डुरोगं च ॥१४८॥

विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्‌ ।

हृद्रोगगुल्मपिडका असृग्दरं गण्डमालां च ॥१४९॥

हन्यादेतत्‌ सर्पि: पीतं काले यथाबलं सद्य: ।

योगशतैरप्यजितान्महाविकारान्महातिक्तम्‌ ॥१५०॥

                           इति महातिक्तकं घृतम्‌ ।

दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने ।

स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते साध्यम्‌ ॥१५१॥

खदिरस्य तुला: पञ्च शिंशपासनयोस्तुले ।

तुलार्धा: सर्व एवैते करञ्जारिष्टवेतसा: ॥१५२॥

पर्पट: कुटजश्चैव वृष: कृमिहरस्तथा ।

हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्‌ ॥१५३॥

सप्तपर्णश्च संक्षुण्णा दशद्रोणेषु वारिण: ।

अष्टभागावशेषं तु कषायमवतारयेत्‌ ॥१५४॥

धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्‌ ।

महातिक्तककल्कैस्तु यथोक्तै: पलसंमितै: ॥१५५॥

निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्‌ ।

महाखदिरमित्येतत्‌ परं कुष्ठविकारनुत्‌ ॥१५६॥

                           इति महाखदिरं घृतम्‌ ।

प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु ।

मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च ॥१५७॥

वृषकुटजसप्तपर्णा: करवीरकरञ्जनिम्बखदिराश्च ।

स्नाने पाने लेपे क्रिमिकुष्ठनुद: सगोमूत्रा: ॥१५८॥

पानाहारविधाने प्रसेचने धूपने प्रदेहे च ।

कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिर: ॥१५९॥

एडगज: सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्‌ ।

उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च ॥१६०॥

       एडगज: सविडङ्गो द्वे च निशे राजवृक्षमूलं च ।

       कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्‌ ॥१६१॥

       श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्‌ ।

       श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुड: ॥१६२॥

       तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसंतापम्‌ ।

       संसेवेत विरिक्तस्त्र्यहं पिपासु: पिबेत्‌ पेयाम्‌ ॥१६३॥

       श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्‌ ।

       स्फोटेषु विस्रुतेषु प्रात: प्रात: पिबेत्‌ पक्षम्‌ ॥१६४॥

       मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य ।

       पालाशं वा क्षारं यथाबलं फाणितोपेतम्‌ ॥१६५॥

       यच्चान्यत्‌ कुष्ठघ्नं  श्वित्राणां सर्वमेव तच्छस्तम्‌ ।

       खदिरोदकसंयुक्तं खदिरोदकपानमग्र्यं वा ॥१६६॥

       समन: शिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्‌ ।

       श्वित्राणां प्रशमार्थं ससैन्धवं लपेनं दद्यात्‌ ॥१६७॥

       कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्‌ ।

       हस्तिमदाध्युषितं वा मालत्या: कोरकक्षारम्‌ ॥१६८॥

       नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा ।

       मूलकबीजावल्गुजलेप: पिष्टो गवां मूत्रे ॥१६९॥

       काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे ।

       पिष्टा मन:शिला वा संयुक्ता बर्हिपित्तेन ॥१७०॥

       लेप: किलासहन्ता बीजान्यावल्गुजानि लाक्षा च ।

       गोपित्तमञ्जने द्वे पिप्पल्य: काललोहरज: ॥१७१॥

       शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्‌ ।

       श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य ॥१७२॥

       दारुणं चारुणं श्वित्रं किलासं नामभिस्त्रिभि: ।

       विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत्‌ ॥१७३॥

       दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते ।

       श्वेतं मेद:श्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम्‌ ॥१७४॥

       यत्‌ परस्परतोऽभिन्नं बहु यद्रक्तलोमवत्‌ ।

       यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति ॥१७५॥

       अरक्तलोम तनु यत्‌ पाण्डु नातिचिरोत्थितम्‌ ।

       मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते ॥१७६॥

       वचांस्यतथ्यानि कृतघ्नभावो

       निन्दा सुराणां गुरुघर्षणं च ।

       पापक्रिया पूर्वकृतं च कर्म

       हेतु: किलासस्य विरोधि चान्नम्‌ ॥१७७॥

       तत्र श्लोका:–

       हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषा: ।

       कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देश: ॥१७८॥

       साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगा: ।

       सिद्धा: किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्ति: ॥१७९॥

       इति संग्रह: प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये ।

       स्मृतिबुद्धिवर्धनार्थं शिष्याय हुताशवेशाय ॥१८०॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने कुष्ठचिकित्सितं नाम

       सप्तमोऽध्याय: ॥७॥

Last updated on June 21st, 2021 at 05:22 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi